Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तव्यत्तव्यानीयरः tavyattavyānīyaraḥ
Individual Word Components: tavyattavyānīyaraḥ
Sūtra with anuvṛtti words: tavyattavyānīyaraḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kṛtyāḥ (3.1.95)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affixes ((tavyat)), ((tavya)) and ((anīyar)) come after verbal roots. Source: Aṣṭādhyāyī 2.0

[The kŕtya 95 affixes 1] tavyàT, távya and anīyaR are introduced [after 2 a verbal stem 91]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Affixes tavya, tavyaT and anīyaR are introduced after verbal roots Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.95

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:kelimaraḥ upasaṅkhyānam |*
2/12:kelimaraḥ upasaṅkhyānam kartavyam |
3/12:pacelimāḥ māṣāḥ |
4/12:paktavyāḥ |
5/12:bhidelimāḥ saralāḥ |
See More


Kielhorn/Abhyankar (II,81.16-22) Rohatak (III,201)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dhātoḥ 3-1-91 iti vartate. dhātoḥ tavyat, tavya, anīyarityete prayayā bhavanti.    See More

Kāśikāvṛttī2: tavyattavyānīyaraḥ 3.1.96 dhātoḥ 3.1.91 iti vartate. dhātoḥ tavyat, tavya, anīy   See More

Nyāsa2: tavyattavyānīyaraḥ. , 3.1.96 "takārarephau svarārthau" iti. tara&q   See More

Bālamanoramā1: tavyattavyānīyaraḥ. tavyat tavya anīyar eṣāṃ dvandvaḥ. pratyayāḥ syuriti. te kṛ Sū #655   See More

Bālamanoramā2: tavyattavyānīyaraḥ 655, 3.1.96 tavyattavyānīyaraḥ. tavyat tavya anīyar eṣādvan   See More

Tattvabodhinī1: svarārthāviti. takāraḥ `titsvarita'miti svaritatvārthaḥ. rephastu `upottam Sū #545   See More

Tattvabodhinī2: tavyattavyānīyaraḥ 545, 3.1.96 svarārthāviti. takāraḥ "titsvarita"miti   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions