Kāśikāvṛttī1: dhātoḥ 3-1-91 iti vartate. dhātoḥ tavyat, tavya, anīyarityete prayayā bhavanti.
See More
dhātoḥ 3-1-91 iti vartate. dhātoḥ tavyat, tavya, anīyarityete prayayā bhavanti.
takārarephau svarārthau. kartavyam. kartavyam. karṇīyam. vasestavyat kartari ṇicca.
vāstavyaḥ. kelimara upasaṅkhyānam. pacelimāḥ māṣāḥ. bhidelimāni kāṣṭhāni. karmakartari
ca ayam iṣyate.
Kāśikāvṛttī2: tavyattavyānīyaraḥ 3.1.96 dhātoḥ 3.1.91 iti vartate. dhātoḥ tavyat, tavya, anīy See More
tavyattavyānīyaraḥ 3.1.96 dhātoḥ 3.1.91 iti vartate. dhātoḥ tavyat, tavya, anīyarityete prayayā bhavanti. takārarephau svarārthau. kartavyam. kartavyam. karṇīyam. vasestavyat kartari ṇicca. vāstavyaḥ. kelimara upasaṅkhyānam. pacelimāḥ māṣāḥ. bhidelimāni kāṣṭhāni. karmakartari ca ayam iṣyate.
Nyāsa2: tavyattavyānīyaraḥ. , 3.1.96 "takārarephau svarārthau" iti. takāraḥ &q See More
tavyattavyānīyaraḥ. , 3.1.96 "takārarephau svarārthau" iti. takāraḥ "titsvaritam" 6.1.179 iti svaritārthaḥ. rephaḥ "upottamaṃ riti" 6.1.211 itimadhyodāttārthaḥ.
"vasestavyat katrtari ṇicca" iti."vasa nivāse" (dhā.pā.1005) ityasmāt katrtari tavyapratyayo bhavati, sa ca ṇidbhavatīti. na caitadvaktavyam; "kṛtyalyuṭo bahulam" (3.3.113) iti siddhatvāt. vasatīti vāstavyaḥ. ṇittvāddvṛddhiḥ.
"kelimara upasaṃkhyānama"iti. upasaṃkhyānaśabdasay pratipādanamarthaḥ. pratipādanaṃ tu prāgeva kṛtam. punarapi kriyate-- "kṛtyalyuṭo bahulam" 3.3.113 itibahulavacanāt kelimaprratyayo'pi kṛtyo bhaviṣyati. kakāraḥ kitkāryārthaḥ, rephaḥ svarārthaḥ. svayameva pacyante "pacelimā māṣāḥ". śabdaśaktisvābhāvyādata e bahuvacanācca karmakatrtaryeva bhavati nānyatra॥
Bālamanoramā1: tavyattavyānīyaraḥ. tavyat tavya anīyar eṣāṃ dvandvaḥ. pratyayāḥ syuriti. te
kṛ Sū #655 See More
tavyattavyānīyaraḥ. tavyat tavya anīyar eṣāṃ dvandvaḥ. pratyayāḥ syuriti. te
kṛtsaṃjñakāḥ, kṛtyasaṃjñakāśca ityapi jñeyam. svarārthāviti. `titsvarita'miti,
`upottamaṃ riti' iti ca svaraviśeṣārthāvityarthaḥ. niranubandhakasya tu tavyasya
pratyayasvareṇa ādyudāttatvameveti bodhyam. bhāve udāharati– edhitavyamiti.
tvatkartṛkā edhanakriyetyarthaḥ. nanu `laḥ karmaṇi ce'tyatra asattvabhūtasyaiva bhāvasya
grahaṇam, tiṅ?vācyabhāvanāyā asattvarūpatāyā uktatvāt. tataśca tasya bhāvasya
asattvarūpasyā'tra `tayoreva kṛtye'ti tacchabdena
parāmarśāttavyadādīnāmasattvavācitayā liṅgasaṅkhyānvayo'nupapanna ityata āha– bhāve
autsargikamekavacanamiti. `ekavacanam', `dvibahuṣu dvibahuvacane' iti sūtrapāṭhamabhyupagamya
dvitvabahutvā'bhāve ekavacanamiti bhāṣyasiddhāntāditi bhāvaḥ. klībatvaṃ ceti.
`ekaśrutiḥ svarasarvanāma, liṅgasarvanāma napuṃsaka'miti `dāṇḍināyane' ti
sūtrasthabhāṣyāditi bhāvaḥ. karmaṇyudāharati– cetavya iti. `vasestavyatkartari
ṇicceti vārtikam. vāstavya iti. vastetyarthaḥ. ṇittvādupadhāvṛddhiḥ. kelimara
iti. dhātorityeva. bhāvakarṇorevedam. kelimari kakārarephāvitau. bhidelimā iti.
kittvānnopadhāguṇaḥ. saralāḥ = vṛkṣaviśeṣāḥ. tadbhāṣyeti. bhāṣye bhidelimā
ityudāhmatya `bhettavyā' ityeva vivaraṇāditi bhāvaḥ.
Bālamanoramā2: tavyattavyānīyaraḥ 655, 3.1.96 tavyattavyānīyaraḥ. tavyat tavya anīyar eṣāṃ dvan See More
tavyattavyānīyaraḥ 655, 3.1.96 tavyattavyānīyaraḥ. tavyat tavya anīyar eṣāṃ dvandvaḥ. pratyayāḥ syuriti. te kṛtsaṃjñakāḥ, kṛtyasaṃjñakāśca ityapi jñeyam. svarārthāviti. "titsvarita"miti, "upottamaṃ riti" iti ca svaraviśeṣārthāvityarthaḥ. niranubandhakasya tu tavyasya pratyayasvareṇa ādyudāttatvameveti bodhyam. bhāve udāharati-- edhitavyamiti. tvatkartṛkā edhanakriyetyarthaḥ. nanu "laḥ karmaṇi ce"tyatra asattvabhūtasyaiva bhāvasya grahaṇam, tiṅ()vācyabhāvanāyā asattvarūpatāyā uktatvāt. tataśca tasya bhāvasya asattvarūpasyā'tra "tayoreva kṛtye"ti tacchabdena parāmarśāttavyadādīnāmasattvavācitayā liṅgasaṅkhyānvayo'nupapanna ityata āha-- bhāve autsargikamekavacanamiti. "ekavacanam", "dvibahuṣu dvibahuvacane" iti sūtrapāṭhamabhyupagamya dvitvabahutvā'bhāve ekavacanamiti bhāṣyasiddhāntāditi bhāvaḥ. klībatvaṃ ceti. "ekaśrutiḥ svarasarvanāma, liṅgasarvanāma napuṃsaka"miti "dāṇḍināyane" ti sūtrasthabhāṣyāditi bhāvaḥ. karmaṇyudāharati-- cetavya iti. "vasestavyatkartari ṇicceti vārtikam. vāstavya iti. vastetyarthaḥ. ṇittvādupadhāvṛddhiḥ. kelimara iti. dhātorityeva. bhāvakarṇorevedam. kelimari kakārarephāvitau. bhidelimā iti. kittvānnopadhāguṇaḥ. saralāḥ = vṛkṣaviśeṣāḥ. tadbhāṣyeti. bhāṣye bhidelimā ityudāhmatya "bhettavyā" ityeva vivaraṇāditi bhāvaḥ.
Tattvabodhinī1: svarārthāviti. takāraḥ `titsvarita'miti svaritatvārthaḥ. rephastu `upottam Sū #545 See More
svarārthāviti. takāraḥ `titsvarita'miti svaritatvārthaḥ. rephastu `upottamaṃ
ritī'ti madhyodāttārthaḥ.
Tattvabodhinī2: tavyattavyānīyaraḥ 545, 3.1.96 svarārthāviti. takāraḥ "titsvarita"miti See More
tavyattavyānīyaraḥ 545, 3.1.96 svarārthāviti. takāraḥ "titsvarita"miti svaritatvārthaḥ. rephastu "upottamaṃ ritī"ti madhyodāttārthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents