Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तत्रोपपदं सप्तमीस्थम्‌ tatropapadaṃ saptamīstham‌
Individual Word Components: tatra upapadam saptamīstham
Sūtra with anuvṛtti words: tatra upapadam saptamīstham pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91)
Type of Rule: saṃjñā
Preceding adhikāra rule:3.1.91 (1dhātoḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

tatropapadaṃ saptamīstham Source: Aṣṭādhyāyī 2.0

There (= in this section: tátra, headed by the governing rule 91) the t.t. upapadá denotes a form ending in (1.1.72) the seventh sUP triplet (saptamī-sthám). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

That which is specified there (in this domain of 3.1.91 dhātoḥ) by means of the locative (saptamī seventh triplet of sUP’) is termed an upapada ‘conjoined word’ Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:sthagrahaṇam kimartham |
2/11:tatra upapadam saptamī iti iyati ucyamāne yatra eva saptamī śrūyate tatra eva syāt : stamberamaḥ karṇejapaḥ |
3/11:yatra vā etena śabdena nirdeśaḥ kriyate |
4/11:saptamyām janeḥ ḍaḥ iti |
5/11:iha na syāt |
See More


Kielhorn/Abhyankar (II,75.11-18) Rohatak (III,185-186)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tatra etasmin dhātvadhikāre tṛtīye yat saptamīnirdiṣṭaṃ tadupapadasaṃjñabhavat   See More

Kāśikāvṛttī2: tatra upapadaṃ saptamīstham 3.1.92 tatra etasmin dhātvadhikāre tṛtīye yat sapta   See More

Laghusiddhāntakaumudī1: saptamyante pade karmaṇītyādau vācyatvena sthitaṃ yatkumbhādi tadvācakapadamu Sū #956   See More

Laghusiddhāntakaumudī2: tatropapadaṃ saptamīstham 956, 3.1.92 saptamyante pade karmaṇītyādau vācyatvena    See More

Bālamanoramā1: athopapadasamāsaṃ vakṣyannupapadasaṃjñāmāha–tatropapadaṃ saptamīstham. adhi'y Sū #771   See More

Bālamanoramā2: tatropapadaṃ saptamīstham 771, 3.1.92 athopapadasamāsaṃ vakṣyannupapadasaṃāmāh   See More

Tattvabodhinī1: tatropapadam. `saptamīstha'mityetavdyācaṣṭe–saptamyanta ityādinā. tadvācak Sū #680   See More

Tattvabodhinī2: tatropapadaṃ saptamīstham 680, 3.1.92 tatropapadam. "saptamīstha"mitye   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions