Kāśikāvṛttī1: tatra etasmin dhātvadhikāre tṛtīye yat saptamīnirdiṣṭaṃ tadupapadasaṃjñaṃ bhavat See More
tatra etasmin dhātvadhikāre tṛtīye yat saptamīnirdiṣṭaṃ tadupapadasaṃjñaṃ bhavati.
vakṣyati karmaṇyaṇ 3-2-1. kumbhakāraḥ. sthagrahaṇaṃ sūtreṣu
saptamīnirdeśapratipattyartham. itarathā hi saptamī śrūyate yatra tatra eva syāt,
stamberamaḥ, karṇejapaḥ iti. yatra vā saptamīśrutirasti saptamyāṃ janer ḍaḥ
3-2-97 iti, upasarajaḥ, mandurajaḥ iti. sthagrahaṇāt tu sarvatra bhavati.
gurusaṃjñākaraṇam anvarthasaṃjñāvijñāne sati samarthaparibhāṣāvyāpārārtham. paṣya
kumbhaṃ, karoti kaṭam iti pratyayo na bhavati. upapadapradeśāḥ upapadam atiṅ 2-2-19
ityevam ādayaḥ.
Kāśikāvṛttī2: tatra upapadaṃ saptamīstham 3.1.92 tatra etasmin dhātvadhikāre tṛtīye yat sapta See More
tatra upapadaṃ saptamīstham 3.1.92 tatra etasmin dhātvadhikāre tṛtīye yat saptamīnirdiṣṭaṃ tadupapadasaṃjñaṃ bhavati. vakṣyati karmaṇyaṇ 3.2.1. kumbhakāraḥ. sthagrahaṇaṃ sūtreṣu saptamīnirdeśapratipattyartham. itarathā hi saptamī śrūyate yatra tatra eva syāt, stamberamaḥ, karṇejapaḥ iti. yatra vā saptamīśrutirasti saptamyāṃ janer ḍaḥ 3.2.97 iti, upasarajaḥ, mandurajaḥ iti. sthagrahaṇāt tu sarvatra bhavati. gurusaṃjñākaraṇam anvarthasaṃjñāvijñāne sati samarthaparibhāṣāvyāpārārtham. paṣya kumbhaṃ, karoti kaṭam iti pratyayo na bhavati. upapadapradeśāḥ upapadam atiṅ 2.2.19 ityevam ādayaḥ.
Laghusiddhāntakaumudī1: saptamyante pade karmaṇītyādau vācyatvena sthitaṃ yatkumbhādi tadvācakaṃ
padamu Sū #956 See More
saptamyante pade karmaṇītyādau vācyatvena sthitaṃ yatkumbhādi tadvācakaṃ
padamupapadasaṃjñaṃ syāt..
Laghusiddhāntakaumudī2: tatropapadaṃ saptamīstham 956, 3.1.92 saptamyante pade karmaṇītyādau vācyatvena See More
tatropapadaṃ saptamīstham 956, 3.1.92 saptamyante pade karmaṇītyādau vācyatvena sthitaṃ yatkumbhādi tadvācakaṃ padamupapadasaṃjñaṃ syāt॥
Bālamanoramā1: athopapadasamāsaṃ vakṣyannupapadasaṃjñāmāha–tatropapadaṃ saptamīstham. adhikā'y Sū #771 See More
athopapadasamāsaṃ vakṣyannupapadasaṃjñāmāha–tatropapadaṃ saptamīstham. adhikā'yam.
`saptamī'ti tadantagrahaṇam. saptamyante pade vācyavācakabhāvasaṃbandhena tiṣṭhatīti
saptamīstham. saptamyantavācyamiti yāvat. dhātorityadhikārasūtrāduttarasūtramidam.
tataśca tadadhikārāntargateṣu `karmaṇya'ṇityādisūtreṣu yatsaptamyantamuccāritaṃ tadeva
iha vivakṣitam. evaṃca tadudāharaṇe kumbhaṃ karoti kumbhakāra ityatra saptamyantavācyaṃ
kumbhādīti paryavasannam. kumbhādeśca upapadasaṃjñāyāṃ prayojanā'bhāvāttadvācakapadeṣu
viśrāmyati. tathāca dhātorityadhikārāntargate karmaṇītyādisūtre yatsaptamyantaṃ
`karmaṇī'tyādi, tadvācyaṃ yatkumbhādi, tadvācakaṃ padam upapadasaṃjñaṃ syādityadhikṛta
veditavyamityarthaḥ phalitaḥ. tadāha–saptamyante pada ityādinā. tatra `dhātoḥ karmaṇaḥ
samānakartṛkāt' iti, `dhātorekāco halādeḥ' iti, `dhāto'riti ca krameṇa trayo
dhātvadhikārāḥ. tatra pratyāsattyā tṛtīyadhātvadhikārasthasaptamyantasyaiva grahaṇāt
`dhātorekācaḥ' ityādhikāre `cli luṅī'tyatra saptamyantaṃ na gṛhrate. anyathā
karmaṇītyādāviva luṅante abhūdityādāvupapado dhātoḥ clirityarthaḥ syāt. nanu
tatreti vyarthaṃ, tṛtīyadhātvadhikārasya prakṛtatvādeva grahaṇasaṃbhavādityāśaṅkyā–
ta\ufffdsmaśca satyeveti. ayamāśayaḥ–tatreti bhinnaṃ vākyaṃ kramavyatyāsena
yojyam. saptamīsthamupapadasaṃjñaṃ syāt, `tatra'=tasminsati iti cādhikṛtaṃ
veditavyamiti. tathācopapade sati vakṣyamāṇaḥ pratyayaḥ syāditi `tatre'tyasyārthaḥ
phalati. tathāca `karmaṇya ṇityatra idaṃ sūtramupasthitam. karmaṇīti saptamyantaṃ
prathamāntatvena vipariṇamyate. saptamīnirdeśastu upapadasaṃjñāpravṛttyarthaḥ.
`dhātoraṇsyātkartaryarthe, karmavācakaṃ tu kumbhādipadamupapadasaṃjñaṃ pratyetavyam,
tasminnapapade satyava aṇsyā'diti phalati. `tasminsatyevā'ṇsyā'dityabhāve tu
kāretyevaṃ kevalādapi dhātoḥ kartaryarthe aṇpratyayaḥ syāt. karmaṇīti
saptamyantanirdeśastu kumbhakāra ityādau upapadasaṃjñāṃ prāpayya`upapadamati'ṅiti
nityasamāsasaṃpādanena kumbe tyasya kāretyasya ca sādhutvaprāpaṇārthatayā caritārthaḥ.
`tasminnupapade satyevāṇsyā'dityukte tu kumbhādyupapadasya ampratyayotpattau
nimittatvāvagamānna kevalādaṇpratyayaḥ, upapadasaṃjñāyāḥ
pratyayavidhisaṃniyogaśiṣṭatvalābhāt. `dhaḥ karmaṇi ṣṭran' `bhuvo bhāve' ityādau
saptamyantamarthanirdeśaparameva, vyākhyānāditi bhāṣyakaiyaṭādiṣu spaṣṭam.
Bālamanoramā2: tatropapadaṃ saptamīstham 771, 3.1.92 athopapadasamāsaṃ vakṣyannupapadasaṃjñāmāh See More
tatropapadaṃ saptamīstham 771, 3.1.92 athopapadasamāsaṃ vakṣyannupapadasaṃjñāmāha--tatropapadaṃ saptamīstham. adhikā'yam. "saptamī"ti tadantagrahaṇam. saptamyante pade vācyavācakabhāvasaṃbandhena tiṣṭhatīti saptamīstham. saptamyantavācyamiti yāvat. dhātorityadhikārasūtrāduttarasūtramidam. tataśca tadadhikārāntargateṣu "karmaṇya"ṇityādisūtreṣu yatsaptamyantamuccāritaṃ tadeva iha vivakṣitam. evaṃca tadudāharaṇe kumbhaṃ karoti kumbhakāra ityatra saptamyantavācyaṃ kumbhādīti paryavasannam. kumbhādeśca upapadasaṃjñāyāṃ prayojanā'bhāvāttadvācakapadeṣu viśrāmyati. tathāca dhātorityadhikārāntargate karmaṇītyādisūtre yatsaptamyantaṃ "karmaṇī"tyādi, tadvācyaṃ yatkumbhādi, tadvācakaṃ padam upapadasaṃjñaṃ syādityadhikṛta veditavyamityarthaḥ phalitaḥ. tadāha--saptamyante pada ityādinā. tatra "dhātoḥ karmaṇaḥ samānakartṛkāt" iti, "dhātorekāco halādeḥ" iti, "dhāto"riti ca krameṇa trayo dhātvadhikārāḥ. tatra pratyāsattyā tṛtīyadhātvadhikārasthasaptamyantasyaiva grahaṇāt "dhātorekācaḥ" ityādhikāre "cli luṅī"tyatra saptamyantaṃ na gṛhrate. anyathā karmaṇītyādāviva luṅante abhūdityādāvupapado dhātoḥ clirityarthaḥ syāt. nanu tatreti vyarthaṃ, tṛtīyadhātvadhikārasya prakṛtatvādeva grahaṇasaṃbhavādityāśaṅkyā--ta()smaśca satyeveti. ayamāśayaḥ--tatreti bhinnaṃ vākyaṃ kramavyatyāsena yojyam. saptamīsthamupapadasaṃjñaṃ syāt, "tatra"=tasminsati iti cādhikṛtaṃ veditavyamiti. tathācopapade sati vakṣyamāṇaḥ pratyayaḥ syāditi "tatre"tyasyārthaḥ phalati. tathāca "karmaṇya ṇityatra idaṃ sūtramupasthitam. karmaṇīti saptamyantaṃ prathamāntatvena vipariṇamyate. saptamīnirdeśastu upapadasaṃjñāpravṛttyarthaḥ. "dhātoraṇsyātkartaryarthe, karmavācakaṃ tu kumbhādipadamupapadasaṃjñaṃ pratyetavyam, tasminnapapade satyava aṇsyā"diti phalati. "tasminsatyevā'ṇsyā"dityabhāve tu kāretyevaṃ kevalādapi dhātoḥ kartaryarthe aṇpratyayaḥ syāt. karmaṇīti saptamyantanirdeśastu kumbhakāra ityādau upapadasaṃjñāṃ prāpayya"upapadamati"ṅiti nityasamāsasaṃpādanena kumbe tyasya kāretyasya ca sādhutvaprāpaṇārthatayā caritārthaḥ. "tasminnupapade satyevāṇsyā"dityukte tu kumbhādyupapadasya ampratyayotpattau nimittatvāvagamānna kevalādaṇpratyayaḥ, upapadasaṃjñāyāḥ pratyayavidhisaṃniyogaśiṣṭatvalābhāt. "dhaḥ karmaṇi ṣṭran" "bhuvo bhāve" ityādau saptamyantamarthanirdeśaparameva, vyākhyānāditi bhāṣyakaiyaṭādiṣu spaṣṭam.
Tattvabodhinī1: tatropapadam. `saptamīstha'mityetavdyācaṣṭe–saptamyanta ityādinā. tadvācak Sū #680 See More
tatropapadam. `saptamīstha'mityetavdyācaṣṭe–saptamyanta ityādinā. tadvācakaṃ
padamiti. etaccopapadamityanvarthasaṃjñābalāllabhyate. ataeva saṃjñāvidhavapi saptamīgrahaṇena
saptamyantaṃ gṛhrate. `dhātoḥ'iti pṛthagadhikārabalāt `saṃnihite dhātvadhikāre'iti
labhyate. tena `cli luṅī'tyasya luṅante'bhūdityādāvupapade dhātościlarityartho na
bhavati `tatra grahaṇaṃ vyācaṣṭe—tasmin satyeveti. upapade satyevetyarthaḥ.
tatragrahaṇā'bhāve tu `dhaḥ karmaṇi ṣṭra'nnityādāviva `karmaṇya'ṇityādāvapi
karmaṇyabhidheye'ṇityādyarthaḥ syāt. kiṃca saptamyantanirdeśasyopapadasaṃjñārthatayā
caritārthatvātkevalādapi dhātoḥ kartaryaṇpratyayaḥ saṃbhābyeta. kṛte tu `tatra'grahaṇe
kumbādyupapadasya pratyayotpattau nimittatva pratītyā kevalādaṇ?pratyayaśaṅkaiva
nāsti. evaṃ sthiteḥ `dhaḥ karmaṇī'tyādau kvacidarthagrahaṇaṃ vyākhyānādityāhuḥ.
anye tu `tatropapada'mityasya `karmaṇya' ṇityādeścaikavākyatayā
pravṛttāvupapadasaṃjñāyā niparviṣayatvāpattestatragrahaṇaṃ vināpa\ufffdṣṭa
siddyatyevetyāhuḥ.
Tattvabodhinī2: tatropapadaṃ saptamīstham 680, 3.1.92 tatropapadam. "saptamīstha"mitye See More
tatropapadaṃ saptamīstham 680, 3.1.92 tatropapadam. "saptamīstha"mityetavdyācaṣṭe--saptamyanta ityādinā. tadvācakaṃ padamiti. etaccopapadamityanvarthasaṃjñābalāllabhyate. ataeva saṃjñāvidhavapi saptamīgrahaṇena saptamyantaṃ gṛhrate. "dhātoḥ"iti pṛthagadhikārabalāt "saṃnihite dhātvadhikāre"iti labhyate. tena "cli luṅī"tyasya luṅante'bhūdityādāvupapade dhātościlarityartho na bhavati "tatra grahaṇaṃ vyācaṣṭe---tasmin satyeveti. upapade satyevetyarthaḥ. tatragrahaṇā'bhāve tu "dhaḥ karmaṇi ṣṭra"nnityādāviva "karmaṇya"ṇityādāvapi karmaṇyabhidheye'ṇityādyarthaḥ syāt. kiṃca saptamyantanirdeśasyopapadasaṃjñārthatayā caritārthatvātkevalādapi dhātoḥ kartaryaṇpratyayaḥ saṃbhābyeta. kṛte tu "tatra"grahaṇe kumbādyupapadasya pratyayotpattau nimittatva pratītyā kevalādaṇ()pratyayaśaṅkaiva nāsti. evaṃ sthiteḥ "dhaḥ karmaṇī"tyādau kvacidarthagrahaṇaṃ vyākhyānādityāhuḥ. anye tu "tatropapada"mityasya "karmaṇya" ṇityādeścaikavākyatayā pravṛttāvupapadasaṃjñāyā niparviṣayatvāpattestatragrahaṇaṃ vināpa()ṣṭa siddyatyevetyāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents