Kāśikāvṛttī1: ādyāścatvāro dhātavaḥ sautrāḥ, skuñāpravaṇe, etebhyaḥ śnā pratyayo bhavati, śnuḥ See More
ādyāścatvāro dhātavaḥ sautrāḥ, skuñāpravaṇe, etebhyaḥ śnā pratyayo bhavati, śnuḥ
ca. stabhnāti, stabhnoti. stubhnāti, stubhnoti. skabhnāti, skabhnoti.
skubhnāti, skubhnoti. skunāti, skunoti. udittvapratijñānāt sautrāṇām
api dhātūnāṃ sarvārthatvaṃ vijñāyate, na etad vikaraṇaviṣayatvam eva.
Kāśikāvṛttī2: stambhustumbhuskambhuskumbhuskuñbhyaḥ śnuś ca 3.1.82 ādyāścatvāro dhātavaḥ saut See More
stambhustumbhuskambhuskumbhuskuñbhyaḥ śnuś ca 3.1.82 ādyāścatvāro dhātavaḥ sautrāḥ, skuñāpravaṇe, etebhyaḥ śnā pratyayo bhavati, śnuḥ ca. stabhnāti, stabhnoti. stubhnāti, stubhnoti. skabhnāti, skabhnoti. skubhnāti, skubhnoti. skunāti, skunoti. udittvapratijñānāt sautrāṇām api dhātūnāṃ sarvārthatvaṃ vijñāyate, na etad vikaraṇaviṣayatvam eva.
Nyāsa2: stambhustumbhuskambhuskumbhuskuñbhyaḥ śnuśca. , 3.1.82 cakāraḥ śnānukarṣaṇārthaḥ See More
stambhustumbhuskambhuskumbhuskuñbhyaḥ śnuśca. , 3.1.82 cakāraḥ śnānukarṣaṇārthaḥ. "stabhnāti" iti. ādau "aniditām" 6.4.24 ityanunāsikalopaḥ. śnuśnābhyāṃ saha nirdeśāt tadviṣayataivaiṣāṃ dhātūnāmiti kasyacidbhrānti syāt. atastannirākarttumāha-- "udittvapratipādanāt" ityādi. eṣāṃ hrukāra itsaṃjñakaḥ pratijñāyate, tasya ktvāpratyaya iḍ()vikalpaḥ phalam. yadi ta etadvikaraṇaviṣayāḥ syuḥ, uditkaraṇamanarthakaṃ syāt. tasmāduditkaraṇapratijñānāt sarvārthatvameṣāmavasīyate. arthaśabdo'yaṃ viṣayavācī. sarvaviṣayatvamityarthaḥ॥
"puṣāṇa, muṣāṇa" iti. vidhyādau loṭ, "sehrrapicca" 3.4.87, kryāditvāc śnā, tasyānena śānac. cakāro'ntodāttārthaḥ. "ato heḥ" 6.4.105 iti herluk.
"krīṇīhi" iti. "ī halyaghoḥ" 6.4.113 itīttvam. nanu ca śnāpratyayasya prakṛtatvāt sa eveha sthānitvena vijñāsyate, tat kimarthaḥ "śnaḥ" iti nirdeśa ityāha-- "śna iti sthāninirdeśaḥ" ityādi. śānacśabdo'yamādeśa ityeṣa saṃpratyayo yathā sthādityevamarthaḥ śna iti nirdeśaḥ. kiṃ punaḥ kāraṇamasati tasminneva saṃpratyayo na syādityata āha-- "pratyayāntaraṃ hi" ityādi. sarve dhātavo'nyagaṇapaṭhitā api viṣayo yasya tattathoktam."śnaḥ" ityasmin hrasati sthānirdeśe śnāpratyayasyānuvṛttirna jñāyet. tataśca sarvebhyo dhātubhyo halantebhyaḥ śānajapavādaḥ pratyayo bhavati tasya ca śānajādeśaḥ, tadā miderguṇo mā bhūt; itarathā hrayaṃ guṇaḥ pratiṣedhaviṣaya ārabhyamāṇo yatheha bhavati-- medhyatīti, tathehāpi syāt-- midāna iti. punaḥ śitkaraṇe tu "sārvadhātukamapit" 1.2.4 iti ṅittvamapi punaḥ pravatrtate. tena mideḥ prataṣedhaviṣaye'pi guṇa ārabhyamāṇa iha na bhavati॥
Laghusiddhāntakaumudī1: cāt śnā. skunoti, skunāti. skunute, skunīte. cuskāva, cuskuve.
skotā. askauṣīt, Sū #689 See More
cāt śnā. skunoti, skunāti. skunute, skunīte. cuskāva, cuskuve.
skotā. askauṣīt, askoṣṭa.. stanbhvādayaścatvāraḥ sautrāḥ. sarve rodhanārthāḥ
parasmaipadinaḥ..
Laghusiddhāntakaumudī2: stanbhustunbhuskanbhuskunbhuskuñbhyaḥ śnuśca 689, 3.1.82 cāt śnā. skunoti, skunā See More
stanbhustunbhuskanbhuskunbhuskuñbhyaḥ śnuśca 689, 3.1.82 cāt śnā. skunoti, skunāti. skunute, skunīte. cuskāva, cuskuve. skotā. askauṣīt, askoṣṭa॥ stanbhvādayaścatvāraḥ sautrāḥ. sarve rodhanārthāḥ parasmaipadinaḥ॥
Bālamanoramā1: sautrā iti. nopadhā ityapi jñeyam. nalopa iti. `aniditā'mityaneneti bhāvaḥ Sū #383 See More
sautrā iti. nopadhā ityapi jñeyam. nalopa iti. `aniditā'mityaneneti bhāvaḥ.
viṣṭabhnotīti. `stanbhe'riti ṣatvam. avaṣṭabhnotīti. `avaccālambanāvirdūyayo'riti
ṣatvam. avataṣṭambheti. `sthādiṣavabhyāsene'ti ṣatvam. vyaṣṭabhaditi. `prāksitāditi
ṣatvam.
Bālamanoramā2: stanbhusatunbhuskanbhuskunbhuskuñbhyaḥ śnuśca 383, 3.1.82 sautrā iti. nopadhā it See More
stanbhusatunbhuskanbhuskunbhuskuñbhyaḥ śnuśca 383, 3.1.82 sautrā iti. nopadhā ityapi jñeyam. nalopa iti. "aniditā"mityaneneti bhāvaḥ. viṣṭabhnotīti. "stanbhe"riti ṣatvam. avaṣṭabhnotīti. "avaccālambanāvirdūyayo"riti ṣatvam. avataṣṭambheti. "sthādiṣavabhyāsene"ti ṣatvam. vyaṣṭabhaditi. "prāksitāditi ṣatvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents