Kāśikāvṛttī1: hivi, dhivi jivi prīṇanārthāḥ, kṛvi hiṃsākaraṇayoḥ, ityetayoḥ dhātvoḥ upratyayo
See More
hivi, dhivi jivi prīṇanārthāḥ, kṛvi hiṃsākaraṇayoḥ, ityetayoḥ dhātvoḥ upratyayo
bhavati, akāraśca antādeśaḥ. dhinoti. kṛṇoti. ato lopasya sthānivadbhāvāt guṇo na
bhavati.
Kāśikāvṛttī2: dhinvikṛṇvyora ca 3.1.80 hivi, dhivi jivi prīṇanārthāḥ, kṛvi hiṃsākaraṇayoḥ, it See More
dhinvikṛṇvyora ca 3.1.80 hivi, dhivi jivi prīṇanārthāḥ, kṛvi hiṃsākaraṇayoḥ, ityetayoḥ dhātvoḥ upratyayo bhavati, akāraśca antādeśaḥ. dhinoti. kṛṇoti. ato lopasya sthānivadbhāvāt guṇo na bhavati.
Nyāsa2: dhinvikṛṇvyora ca. , 3.1.80 bhvāditvācchapi prāpte vacanam. "akārādeśo bhav See More
dhinvikṛṇvyora ca. , 3.1.80 bhvāditvācchapi prāpte vacanam. "akārādeśo bhavati" iti. alo'ntyasya 1.1.51 paribhāṣayā. "dhinoti" iti. "ato lopaḥ" 6.4.48. atha laghūpadhaguṇo'tra kasmānna bhavatītyāha-- "allopasya" ityādi. "acaḥ parasmin pūrvavidhau" 1.1.56 ityallopasya sthānivadbhāvanādanupadhatvādikārasya guṇo na bhavati. lāghavārathaṃ "dhivikṛvyoḥ" iti vaktavye numanuṣaktayogrrahaṇaṃ kṛtamupadeśāvasthāyāmeva numbhavatīti jñāpanārtham. tena numvidhāvupadeśivadvacanamiṣṭasvarasiddhyarthamiti na vaktavyaṃ bhavati॥
Bālamanoramā1: dhinvikṛṇvyoḥ. `a' iti luptaprathamākam. dhivikṛvyoḥ kṛtanumordhinvikṛṇvīt Sū #171 See More
dhinvikṛṇvyoḥ. `a' iti luptaprathamākam. dhivikṛvyoḥ kṛtanumordhinvikṛṇvīta
nirdeśaḥ. `tanādikṛñbhyaḥ uḥ' ityata uriti cakārādanukṛṣyate. `kartari śa'bityataḥ
kartarīti, `sārvadhātuke ya'gityataḥ sārvadhātuka iti ca. tadāha– anayorityādinā.
vakārasyā'kāraḥ. din a u ti iti sthitam. ato lopa iti. yugapatsaṃniyogaśiṣṭatayā
upratyayā'kārayorvidhāne'pi śrutakramānurodhena pravṛttyā ādrdhadhātukopadeśekāle
`dhina' ityasyā'dantatvamiti bhāvaḥ. nanvatra vakārasya lopa eva vidhīyatāṃ
kimakāravidhinetyata āha–tasyeti. vakārasya lopāvidhau tu
ajādeśatvā'bhāvātsthānikavattvaṃ na syāditi bhāvaḥ. tathā ca dhinu ti iti sthite āha–
upratyayasyeti. dhinuta iti. dhividhātoranumi tasi upratyaye vakārasya akārādeśe ato
lopaḥ. taso ṅittvādukārasya na guṇaḥ. dhinvantīti. dhinv ityasmājjhiḥ. jho'ntaḥ.
upratyayaḥ. vakārasya akāraḥ. ato lopaḥ. ukārasya yaṇiti bhāvaḥ. at vakārasya
sthānivattvena ādrdhadhātukatve'pi neṭ. ukāravṛttyādrdhadhātukatvasya
aldharmatvena analvidhāviti niṣedhāt. tadidaṃ `bhobhago' iti sūtrabhāṣye spaṣṭam.
dhinoṣi dhinuthaḥ dhinutha. dhinomi.
Bālamanoramā2: dhinvikṛṇvyora ca 171, 3.1.80 dhinvikṛṇvyoḥ. "a" iti luptaprathamākam. See More
dhinvikṛṇvyora ca 171, 3.1.80 dhinvikṛṇvyoḥ. "a" iti luptaprathamākam. dhivikṛvyoḥ kṛtanumordhinvikṛṇvīta nirdeśaḥ. "tanādikṛñbhyaḥ uḥ" ityata uriti cakārādanukṛṣyate. "kartari śa"bityataḥ kartarīti, "sārvadhātuke ya"gityataḥ sārvadhātuka iti ca. tadāha-- anayorityādinā. vakārasyā'kāraḥ. din a u ti iti sthitam. ato lopa iti. yugapatsaṃniyogaśiṣṭatayā upratyayā'kārayorvidhāne'pi śrutakramānurodhena pravṛttyā ādrdhadhātukopadeśekāle "dhina" ityasyā'dantatvamiti bhāvaḥ. nanvatra vakārasya lopa eva vidhīyatāṃ kimakāravidhinetyata āha--tasyeti. vakārasya lopāvidhau tu ajādeśatvā'bhāvātsthānikavattvaṃ na syāditi bhāvaḥ. tathā ca dhinu ti iti sthite āha--upratyayasyeti. dhinuta iti. dhividhātoranumi tasi upratyaye vakārasya akārādeśe ato lopaḥ. taso ṅittvādukārasya na guṇaḥ. dhinvantīti. dhinv ityasmājjhiḥ. jho'ntaḥ. upratyayaḥ. vakārasya akāraḥ. ato lopaḥ. ukārasya yaṇiti bhāvaḥ. at vakārasya sthānivattvena ādrdhadhātukatve'pi neṭ. ukāravṛttyādrdhadhātukatvasya aldharmatvena analvidhāviti niṣedhāt. tadidaṃ "bhobhago" iti sūtrabhāṣye spaṣṭam. dhinoṣi dhinuthaḥ dhinutha. dhinomi.
Tattvabodhinī1: dhinvikṛṣvyora ca. `alo'ntyasye'ti vakārasyā'kārādeśaḥ. cakāreṇa tu
upraty Sū #145 See More
dhinvikṛṣvyora ca. `alo'ntyasye'ti vakārasyā'kārādeśaḥ. cakāreṇa tu
upratyayo'nukṛṣyate. bopadevena tvanayostanāditvaṃ svīkṛtam. tanmate tu cakāraṃ
vināpyupratyayalābhaḥ. ato lopa iti. yadyapyupadeśe'dantatvaṃ nāsti
tathāpyādrdhadhātukopadeśe tadastyeva. `dhinvikṛṇvyora ce'ti śrutatvādakārādeśe
kṛte cānukṛṣṭasya paścājjāyamānatvāditi bhāvaḥ.
Tattvabodhinī2: dhinvikṛṣvyora ca 145, 3.1.80 dhinvikṛṣvyora ca. "alo'ntyasye"ti vakār See More
dhinvikṛṣvyora ca 145, 3.1.80 dhinvikṛṣvyora ca. "alo'ntyasye"ti vakārasyā'kārādeśaḥ. cakāreṇa tu upratyayo'nukṛṣyate. bopadevena tvanayostanāditvaṃ svīkṛtam. tanmate tu cakāraṃ vināpyupratyayalābhaḥ. ato lopa iti. yadyapyupadeśe'dantatvaṃ nāsti tathāpyādrdhadhātukopadeśe tadastyeva. "dhinvikṛṇvyora ce"ti śrutatvādakārādeśe kṛte cānukṛṣṭasya paścājjāyamānatvāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents