Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: धिन्विकृण्व्योर च dhinvikṛṇvyora ca
Individual Word Components: dhinvikṛṇvyoḥ a (luptaprathamāntanirdeśaḥ) ca
Sūtra with anuvṛtti words: dhinvikṛṇvyoḥ a (luptaprathamāntanirdeśaḥ) ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), sārvadhātuke (3.1.67), kartari (3.1.68), uḥ (3.1.79)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

The affix ((u)) comes after the roots ((dhinvi)) 'to please', and ((kṛṇv)) 'to hurt', when a sarvâdhâtuka affix denoting the agent follows; and in these verbs ((a)) is the substitute of the final ((i)) Source: Aṣṭādhyāyī 2.0

[The affix 1 ú 79] is also (ca) introduced [after 2 the verbal stems] dhínv- (I 624 dhívÍ) `please' and kŕṇv- (I 629 kŕvÍ) `injure, hurt' [before sārvadhātuka l-substitutes 67 to denote the agent 68] and the substitute phoneme /a/ replaces [the final phoneme 1.1.52] of the verbal stems. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.22, 3.1.67, 3.1.68, 3.1.79

Mahābhāṣya: With kind permission: Dr. George Cardona

1/27:kva ayam akāraḥ śrūyate |
2/27:na kva cit śrūyate |
3/27:lopaḥ asya bhavati ataḥ lopaḥ ārdhadhātuke iti |
4/27:yadi na kva cit śrūyate kimartham atvam ucyate na lopaḥ eva ucyate |
5/27:na evam śakyam |
See More


Kielhorn/Abhyankar (II,62.10-22) Rohatak (III,156-157)


Commentaries:

Kāśikāvṛttī1: hivi, dhivi jivi prīṇanārthāḥ, kṛvi hiṃsākaraṇayoḥ, ityetayoḥ dhātvoḥ upratyayo    See More

Kāśikāvṛttī2: dhinvikṛṇvyora ca 3.1.80 hivi, dhivi jivi prīṇanārthāḥ, kṛvi hiṃsākaraṇayoḥ, it   See More

Nyāsa2: dhinvikṛṇvyora ca. , 3.1.80 bhvāditvācchapi prāpte vacanam. "akārādo bhav   See More

Bālamanoramā1: dhinvikṛṇvyoḥ. `a' iti luptaprathamākam. dhivikṛvyoḥ kṛtanumordhinvikṛṇvīt Sū #171   See More

Bālamanoramā2: dhinvikṛṇvyora ca 171, 3.1.80 dhinvikṛṇvyoḥ. "a" iti luptaprathakam.   See More

Tattvabodhinī1: dhinvikṛṣvyora ca. `alo'ntyasye'ti vakārasyā'kārādeśaḥ. cakāreṇa tu upraty Sū #145   See More

Tattvabodhinī2: dhinvikṛṣvyora ca 145, 3.1.80 dhinvikṛṣvyora ca. "alo'ntyasye"ti vakār   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions