Grammatical Sūtra: संयसश्च saṃyasaśca
Individual Word Components: saṃyasaḥ ca Sūtra with anuvṛtti words: saṃyasaḥ ca pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), dhātoḥ (3.1.22 ), sārvadhātuke (3.1.67 ), kartari (3.1.68 ), śyan (3.1.69 ), vā (3.1.70 ) Type of Rule: vidhiPreceding adhikāra rule: 3.1.2 (1paraś ca)
Description:
The affix ((śyan)) is optionally employed after the root ((yas)) 'to strive', when it is preceded by the preposition ((sam)), and when a sârvadhâtuka affix denoting an agent, follows. Source: Aṣṭādhyāyī 2.0
[The affix 1 ŚyaN 69] is also (ca) [optionally 70 introduced after 1 the verbal stem] sáṁ+yas- `exert well' [before sārvadhātuka l-substitutes 67 to denote the agent 68]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Commentaries:
Kāśikāvṛttī1 : sopasargārtha ārambhaḥ. sampūrvāc ca yaseḥ vā śyan pratyayo bhavati. saṃ ya sy at i, See More
sopasargārtha ārambhaḥ. sampūrvāc ca yaseḥ vā śyan pratyayo bhavati. saṃyasyati,
saṃyasati.
Kāśikāvṛttī2 : saṃyasaś ca 3.1.72 sopasargārtha ārambhaḥ. sampūrvāc ca yaseḥ vā śyan p ra ty ay o See More
saṃyasaś ca 3.1.72 sopasargārtha ārambhaḥ. sampūrvāc ca yaseḥ vā śyan pratyayo bhavati. saṃyasyati, saṃyasati.
Bālamanoramā1 : saṃyasaśca. sūtradvamidam. śyan vā syāditi. śeṣapūraṇamidam. `divādibhy aḥ ś ya n& Sū #890 See More
saṃyasaśca. sūtradvamidam. śyan vā syāditi. śeṣapūraṇamidam. `divādibhyaḥ śyan'
ityato, `vā bhrāśe'tyataśca tadanuvṛtteriti bhāvaḥ. anupasargādyasaḥ śyanvā syāditi
prathamasūtrārthaḥ. sopasargāttu nitya eva śyan, anupasargāditi paryudāsāt.
saṃpūrvādyasernityameva śyanaḥ prāptau dvitīyasūtram. ravyuṣa vibhāge. ayamiti.
divādigaṇa eva puṣādibhyaḥ prāgayaṃ dhātuḥ paṭhita ityarthaḥ. paunaruktyamāśaṅkyāaha-
- arthabedena tvaṅarthaṃ paṭha\ufffdte iti. vibhāgātmake arthaviśeṣe eva puṣādyaṅarthamiha
punaḥ pāṭha #ityarthaḥ. avyuṣaditi. `vyuṣa dāhe' iti pūrvaṃ paṭhitasya tu sijeva.
avyoṣīt. oṣṭha\ufffdādiriti. dantyoṣṭha\ufffdādirdantyoṣmānto'yamiti
kecinmanyanta ityarthaḥ. ayakāra iti. dantoṣṭha\ufffdādirdantyoṣmānto yo
dāturuktaḥ sa evāyaṃ yakārarahita ityanye manyanta ityarthaḥ. `ayakāra'miti pāṭhe
kriyāviśeṣaṇam. pluṣa dāhe. nanu divādigaṇe parasmaipadiṣu puṣādibhyaḥ prāgasya pāṭhaḥ
kvacit dṛsyate tatra paunaruktyaśaṅkāṃ pariharati– pūrvatra pāṭhaḥ sijartha
iti.puṣādāveva pāṭhe sati aṅeva śrūyeta natu sic. puṣādeḥ prāgapi pāṭhe tu tasya
aṅabhāvātsic śrūyeta. tathā ca sicaḥ kadācicchravaṇārthaḥ pūrvaṃ pāṭha ityarthaḥ.
āhurityasvarasodbhāvanam. tadbījaṃ darśayati– tadbhvādīti. tat = divādigaṇe
puṣādibhyaḥ pūrvamasya paṭhanaṃ, bhvādipāṭhenaiva saṃpannaprayojanakamiti suṣṭhu vaktuṃ
śakyamityarthaḥ. evaṃ ca bhvādipāṭhācchabvikaramo, luṅi sicaḥ śravaṇaṃ ca sidhyati. puṣādau
pāṭhāttu śyanvikaraṇaḥ, aṅ ca sidhyati. ato divādigaṇe puṣādibhyaḥ prāgasya pāṭho
vyartha eveti bhāvaḥ. etadevābhipretya mūle divādigaṇe puṣādigaṇātprāk `pluṣa
dāhe' iti na paṭhitamiti bodhyam. masī pariṇāme iti. īdittvaṃ
`\ufffdāīditaḥ'ityetadartham. masyati. samī ityeke iti. samyati. bhṛśu bhraṃśu.
dvitīyadhātorāha—aniditāmiti. yupa rupa lupa. dhātuvṛttyādivirodhāduditpāṭho
lekhakapramādāyātaḥ. iha pāṭhastviti. kṣubhinabhitubhīnāṃ iha divādigaṇe pāṭhasya śyaneva
prayojanamityarthaḥ. vastutastu puṣādeḥ prāgeva eṣāṃ trayāṇāṃ pāṭho yukta iti bhāvaḥ.
ñi midā. amidaditi. nanu bhvādyantargaṇe dyutādau `ñi midā snehane'
ityātmanepadiṣu paṭhitaḥ. luṅi tu `dyudbhyo luṅī'tyatra parasmapaidavikalpa uktaḥ.
dyutādyaṅ tu parasmaipada eva, na tu taṅi. evaṃ ca dyātādipāṭhādeva parasmaipadapakṣe aṅi
amidaditi, taṅa#i tu aṅabhāve amediṣṭeti siddham. tathā ca puṣādāvasya pāṭho vyarthaḥ.
tadbahirdivādau pāṭhādeva śyansiddherityāśaṅkye– dyutādipāṭhādevetyādinā,
siddhe ityantena. tāmimāṃ śaṅkāṃ pariharati– iha pāṭho'medīditi mā bhūditīti.
puṣādāvasya pāṭho'medīditi vyāvṛttyartha ityarthaḥ. puṣādibhyaḥ prāgeva divādāvasya
pāṭhe tu tasmālluṅi aṅasaṃbhavādamedīditi syāditi bhāvaḥ. rananvevaṃ sati bhavādyantargaṇe
dyutādāvasya pāṭho vyarthaḥ, dyātādibhyo bahirevātmanepadiṣu paṭha\ufffdtām. evaṃ ca
amediṣṭeti siddham. iha puṣādau pāṭhāttu amidaditi siddhamityāśaṅkyeṣṭāpattyā
pariharati– bahireveti. `sūcitaḥ' itipāṭhe tu sutarāmucita iti vyākhyeyam. ñi
kṣvidetyādi. vyaktam. iti divādayaḥ.
Bālamanoramā2 : saṃyasaśca 890, 3.1.72 saṃyasaśca. sūtradvamidam. śyan vā syāditi. śeṣap ūr aṇ am id See More
saṃyasaśca 890, 3.1.72 saṃyasaśca. sūtradvamidam. śyan vā syāditi. śeṣapūraṇamidam. "divādibhyaḥ śyan" ityato, "vā bhrāśe"tyataśca tadanuvṛtteriti bhāvaḥ. anupasargādyasaḥ śyanvā syāditi prathamasūtrārthaḥ. sopasargāttu nitya eva śyan, anupasargāditi paryudāsāt. saṃpūrvādyasernityameva śyanaḥ prāptau dvitīyasūtram. ravyuṣa vibhāge. ayamiti. divādigaṇa eva puṣādibhyaḥ prāgayaṃ dhātuḥ paṭhita ityarthaḥ. paunaruktyamāśaṅkyāaha-- arthabedena tvaṅarthaṃ paṭha()te iti. vibhāgātmake arthaviśeṣe eva puṣādyaṅarthamiha punaḥ pāṭha #ityarthaḥ. avyuṣaditi. "vyuṣa dāhe" iti pūrvaṃ paṭhitasya tu sijeva. avyoṣīt. oṣṭha()ādiriti. dantyoṣṭha()ādirdantyoṣmānto'yamiti kecinmanyanta ityarthaḥ. ayakāra iti. dantoṣṭha()ādirdantyoṣmānto yo dāturuktaḥ sa evāyaṃ yakārarahita ityanye manyanta ityarthaḥ. "ayakāra"miti pāṭhe kriyāviśeṣaṇam. pluṣa dāhe. nanu divādigaṇe parasmaipadiṣu puṣādibhyaḥ prāgasya pāṭhaḥ kvacit dṛsyate tatra paunaruktyaśaṅkāṃ pariharati-- pūrvatra pāṭhaḥ sijartha iti.puṣādāveva pāṭhe sati aṅeva śrūyeta natu sic. puṣādeḥ prāgapi pāṭhe tu tasya aṅabhāvātsic śrūyeta. tathā ca sicaḥ kadācicchravaṇārthaḥ pūrvaṃ pāṭha ityarthaḥ. āhurityasvarasodbhāvanam. tadbījaṃ darśayati-- tadbhvādīti. tat = divādigaṇe puṣādibhyaḥ pūrvamasya paṭhanaṃ, bhvādipāṭhenaiva saṃpannaprayojanakamiti suṣṭhu vaktuṃ śakyamityarthaḥ. evaṃ ca bhvādipāṭhācchabvikaramo, luṅi sicaḥ śravaṇaṃ ca sidhyati. puṣādau pāṭhāttu śyanvikaraṇaḥ, aṅ ca sidhyati. ato divādigaṇe puṣādibhyaḥ prāgasya pāṭho vyartha eveti bhāvaḥ. etadevābhipretya mūle divādigaṇe puṣādigaṇātprāk "pluṣa dāhe" iti na paṭhitamiti bodhyam. masī pariṇāme iti. īdittvaṃ "()āīditaḥ"ityetadartham. masyati. samī ityeke iti. samyati. bhṛśu bhraṃśu. dvitīyadhātorāha---aniditāmiti. yupa rupa lupa. dhātuvṛttyādivirodhāduditpāṭho lekhakapramādāyātaḥ. iha pāṭhastviti. kṣubhinabhitubhīnāṃ iha divādigaṇe pāṭhasya śyaneva prayojanamityarthaḥ. vastutastu puṣādeḥ prāgeva eṣāṃ trayāṇāṃ pāṭho yukta iti bhāvaḥ. ñi midā. amidaditi. nanu bhvādyantargaṇe dyutādau "ñi midā snehane" ityātmanepadiṣu paṭhitaḥ. luṅi tu "dyudbhyo luṅī"tyatra parasmapaidavikalpa uktaḥ. dyutādyaṅ tu parasmaipada eva, na tu taṅi. evaṃ ca dyātādipāṭhādeva parasmaipadapakṣe aṅi amidaditi, taṅa#i tu aṅabhāve amediṣṭeti siddham. tathā ca puṣādāvasya pāṭho vyarthaḥ. tadbahirdivādau pāṭhādeva śyansiddherityāśaṅkye-- dyutādipāṭhādevetyādinā, siddhe ityantena. tāmimāṃ śaṅkāṃ pariharati-- iha pāṭho'medīditi mā bhūditīti. puṣādāvasya pāṭho'medīditi vyāvṛttyartha ityarthaḥ. puṣādibhyaḥ prāgeva divādāvasya pāṭhe tu tasmālluṅi aṅasaṃbhavādamedīditi syāditi bhāvaḥ. rananvevaṃ sati bhavādyantargaṇe dyutādāvasya pāṭho vyarthaḥ, dyātādibhyo bahirevātmanepadiṣu paṭha()tām. evaṃ ca amediṣṭeti siddham. iha puṣādau pāṭhāttu amidaditi siddhamityāśaṅkyeṣṭāpattyā pariharati-- bahireveti. "sūcitaḥ" itipāṭhe tu sutarāmucita iti vyākhyeyam. ñi kṣvidetyādi. vyaktam. iti divādayaḥ.॥ iti bālamanoramāyām divādayaḥ॥ *****atha dvandvaḥ.*****
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications