Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सार्वधातुके यक् sārvadhātuke yak
Individual Word Components: sārvadhātuke yak
Sūtra with anuvṛtti words: sārvadhātuke yak pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), bhāvakarmaṇoḥ (3.1.66)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((yak)) comes after a root, when a ((sārvadhātuka)) (III.4.1.3) follows, denoting the action or the object. Source: Aṣṭādhyāyī 2.0

[The affix 1] yáK is introduced [after 2 a verbal stem] before sārvadhātuka (3.4.1.3) [l-substitutes when denoting bhāvá (the action itself) or kárman (the object) 66]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.22, 3.1.66

Mahābhāṣya: With kind permission: Dr. George Cardona

1/45:iha paśyāmaḥ karmaṇi dvivacanabahuvacanāni udāhriyante |
2/45:pacyete* odanau , pacyante odanāḥ iti |
3/45:bhāve punaḥ ekavacanam eva : āsyate bhavatā , āsyate bhavadbhyām , āsyate bhavadbhiḥ iti |
4/45:kena etat evam bhavati |
5/45:karma anekam |
See More


Kielhorn/Abhyankar (II,56.15-57.17) Rohatak (III,141-146)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: bhāvakarmavācini sārvadhātuke parato dhatoḥ yak pratyayo bhavati. āsyate bhava   See More

Kāśikāvṛttī2: sārvadhātuke yak 3.1.67 bhāvakarmavācini sārvadhātuke parato dhatoḥ yak pratyay   See More

Nyāsa2: sārvadhātuke yak. , 3.1.67 bhāvakarmaṇorityanuvatrtate,tacceha sārvadhātukasya v   See More

Laghusiddhāntakaumudī1: dhātoryak bhāvakarmavācini sārvadhātuke. bhāvaḥ kriyā. sā ca bhāvārthakalakāreṇ Sū #755   See More

Laghusiddhāntakaumudī2: sārvadhātuke yak 755, 3.1.67 dhātoryak bhāvakarmavācini sārvadhātuke. bhāvaḥ kri   See More

Bālamanoramā1: sārvadhātuke yak. dhātoriti. `dhātorekācaḥ' ityatastadanuvṛtteriti bvaḥ. Sū #581   See More

Bālamanoramā2: sārvadhātuke yak 581, 3.1.67 sārvadhātuke yak. dhātoriti. "dhātorekācaḥ&quo   See More

Tattvabodhinī1: sārvadhātuke yak. `dhātorekācaḥ' ityato dhātoriti, `ciṇ bhāvakarmaṇo' Sū #477   See More

Tattvabodhinī2: sārvadhātuke yak 477, 3.1.67 sārvadhātuke yak. "dhātorekācaḥ"; ityato d   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions