Grammatical Sūtra: दुहश्च duhaśca
Individual Word Components: duhaḥ ca Sūtra with anuvṛtti words: duhaḥ ca pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), dhātoḥ (3.1.22 ), luṅi (3.1.43 ), cleḥ (3.1.44 ), ciṇ (3.1.60 ), te (3.1.60 ), anyatarasyām (3.1.61 ), karmakartari (3.1.62 ) Type of Rule: vidhiPreceding adhikāra rule: 3.1.2 (1paraś ca)
Description:
((ciṇ)) is optionally the substitute of ((cli)) after the verb ((duh)) 'to milk, when it is used reflexively, and when ((ta)) follows. Source: Aṣṭādhyāyī 2.0
[The substitute Aorist marker affix 1 CiṆ 60 optionally 61 replaces Cli̱ 44 after 2 the verbal stem] duh- `milk' (II 4) also (ca) [before the lUṄ substitute 43 ta 60 when the agent is at the same time also the object 62]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Commentaries:
Kāśikāvṛttī1 : duha prapūraṇe, asmāt parasya cleḥ ciṇādeśo bhavatyanyatarasyām. adohi g au ḥ sv ay See More
duha prapūraṇe, asmāt parasya cleḥ ciṇādeśo bhavatyanyatarasyām. adohi gauḥ svayam
eva, agugdha gauḥ svayam eva. karmakartari ityeva, adohi gaurgopālakena.
Kāśikāvṛttī2 : duhaś ca 3.1.63 duha prapūraṇe, asmāt parasya cleḥ ciṇādeśo bhavatyanya ta ra sy ām See More
duhaś ca 3.1.63 duha prapūraṇe, asmāt parasya cleḥ ciṇādeśo bhavatyanyatarasyām. adohi gauḥ svayam eva, agugdha gauḥ svayam eva. karmakartari ityeva, adohi gaurgopālakena.
Bālamanoramā1 : duhaśca. `aca' itivarjaṃ pūrvasūtraṃ tatrānuvṛttaṃ yattatsarvamihā nu va rt at Sū #593 See More
duhaśca. `aca' itivarjaṃ pūrvasūtraṃ tatrānuvṛttaṃ yattatsarvamihānuvartate.
karmakartari taśabde pare duheściṇvā syādityarthaḥ spaṣṭa iti na vyākhyātam.
anuvṛttisaukaryārthameva pūrvasūtraṃ prakṛtaduhadhātāvanupayuktamapyupanyastam.
adohīti. duheḥ karmakartari luṅ. `svayameva gauḥ paya' iti śeṣaḥ. ciṇpakṣe laghūpadhaguṇaḥ.
ciṇabhāvapakṣe āha–pakṣe ksa iti. `śala igupadhā'dityaneneti bhāvaḥ. lugveti. `lugvā
duhadihalihaguhā'miti ksasyapākṣiko lugityarthaḥ. atha `duhapacyo'rityatra
pacerudāharati– udumbaraḥ phalaṃ pacyateiti. `udumbaravṛkṣaṃ phalaṃ pacati kālaviśeṣa' ityatra
dvikarmakaḥ paciḥ. iha tu udumbaro vṛkṣaḥ svayameva kālaviśeṣamanapekṣya phalaṃ pakvāśrayaṃ
karotītyarthaḥ. atra udumbarasyagauṇakarmaṇaḥ kartṛtvena vivakṣāyāṃ phalena pradhānakarmaṇā
sakarmakatvāt `sakarmakāṇāṃ prataṣedhaḥ' iti karmavattvasya pratiṣedhe prāpte
`duhipacyo'riti karmavattvasya pratiprasavādyagādikamiti bhāvaḥ. vastutastu bhāṣye
dvikarmakeṣu paceraparigaṇanānna dvikarmakatvamiti kārakādhikāre prapañcitamasmābhiḥ. tathā
ca karmakartari `phalaṃ pacyate' ityatra phalasyaiva karmatayā tasyakartṛtvavivakṣāyāṃ
pacerakarmakatvāt `sakarmakāṇā'miti pratiṣedhasyā'prasakteḥ pratiprasavavidhirayaṃ
vyarthaṃ iti yadyapi, tathāpyatra mate `udumbaraḥ phalaṃ pacatī'tyatra kartṛlakāre paceḥ
kartṛsthakriyatvāt karmasthakriyatvā'bhāvādudumbaraḥ phalaṃ pacyatiti karmakartari
`karmavatkarmaṇeti karmavattvasyā'prāptau `duhipacyo'riti karmavattvasya bahulaṃ
pacerapūrvavidhirityanyatra vistaraḥ. `sṛjiyujyoḥ śyastu' iti vārtikam. `anayoḥ
sakarmakayo'rityādi tadbhāṣyam. atra sṛjiyujyordaivādikayorna
grahaṇaṃ,tayorakarmakatāyā uktatvāt, kiṃtu `sṛja visarge' iti taudādikasya,
`yujiryoge' iti raudhādikasya ca grahaṇaṃ, tatra visargaḥ = utpādanam. yathā prajāḥ
sṛjatīti.yogaḥ– saṃyojanam. yatā a\ufffdāṃ yunaktīti. rathādinā saṃyojayatīti gamyate.
sṛjeḥ śraddhopapanne iti. śraddhāyukte mukhyakartaryeva ukto vidhirityarthaḥ. tatra
mukhyakartari atyantā'prāptaṃ karmavattvamiha bahulaṃ vidhīyate. `yajestu
karmakartaryeva uktavidhi' riti bhāṣyāttatrāpi karmaṇi
kriyākṛtavailakṣaṇyā'bhāvādaprāptaṃ karmatvamiha bahulaṃ vidhīyate. karmatve sati yaki
prāpte tadapavādaḥ śyanvidhīyate. tena `ñnityādirnitya'mityādyudāttatvaṃ
sidhyati. yaki tu `tāsyanudāttedityādinā lasārvadhātukānudāttatve pratyayasvareṇa
yaka udāttatvaṃ syāt. sṛjyate ruājaṃ bhakta iti. atra mukhyakartari lakāraḥ.
karmavattvādātmanepadam. yagapavādaḥ śyan. śraddhayā niṣpādayatītyartha iti.
dhātūnāmanekārthatvādita bhāvaḥ. `sṛjyate ruājaṃ bhakta' ityatra yadā tu
niṣpādayatītyevā'rthaḥ, natu śraddhayeti dā sṛjati ruājamityeva bhavati.atha
yujerudāharati–yujyate brāhṛcārī yogamiti. atra `karmakartari yagapavādaḥ śyanni'ti
bhāṣyam. yogaścittavṛttinirodhaḥ yogaśāstraprasiddhaḥ. brāhṛcaryaṃ–
strīsaṅgarāhityam. tadyogāṅgamiti ca yogaśāstraprasiddham. sa yogaḥ brāhṛcāriṇaṃ
yunakti = ātmadarśanena saṃyojayatīti kartṛlakāre saṃyojanakriyāyāṃ yogo mukhyakartā,
brāhṛcārī tu karmeti sthitiḥ. tatra karmaṇo brāhṛcāriṇaḥ kartṛtvavivakṣāyāṃ
`yujyate brāhṛcārī yoga'miti karmakartari brāhṛcāriṇi lakāraḥ, karmavattvāttadaiva
yagapavādaḥ śyan. brāhṛcārī prāṇāyāmābhyāsādiśramabāhulyaṃ vinā svayameva yogena
saṃbadhyate ityarthaḥ. tatra brāhṛcāriṇi karmakartari dhātvarthasaṃbandho'nuyogitayā
vartate, yoge tu pratiyogitayā vartata iti sthitiḥ. tatra yadyapi pratiyogino yogāt
`sahayukte'pradhāne' iti tṛtīyayā bhavitavyaṃ, tathāpi yujeḥ
pratiyogitvāvacchinnasaṃbandho'rthaḥ. tatra pratiyogitvaṃ phalaṃ, saṃbandho vyāpāraḥ.
pratiyogitvarūpaphalāśrayatvāddvitīyeti samāhitaṃ śabdenduśekhare. atra
bhāṣyaprayogādeva yogāddvitīyetyanye. bhūṣākarmeti vārtikam. bhūṣākarma, kirādi,
san eṣāṃ dvandvaḥ. anyatreti. prathamāntātsvārthe tral.
ātmanepadādanyatkarmakāryamiti labhyate. bhūṣā karma kriyā yeṣāṃ vācyatayā te
bhūṣākarmāṇo dhātavaḥ. bhūṣaṇakriyāvācināmiti yāvat. tadāha– bhūṣāvācināmityādinā.
alaṅkurute kanyeti. svayameva anyaprayatnaṃ vinā bhūṣaṇakriyāvatītyarthaḥ. atra
bhūṣārthakatvātkarmakartari taṅeva, na tu yak. alamakṛteti. atra taṅeva natu ciṇ. luṭi tu
alaṅkartetyeva, natu ciṇvadiṭau. avakirate hastīti. hastinamavakirati kusumādirityatra
mukhyakartari lakāraḥ. tatra hastī karma. tasyakartṛtvavivakṣāyāṃ svayameva
puruṣaprayatnaṃ vinā vṛkṣādisamīpaṃ gacchan puṣpādibhiravakīrṇavān bhavatītyarthaḥ.
atrāpi taṅeva, natu yagādi. avākīrṣṭeti. `liṅ?sicorātmanepadeṣu' iti veṭ. girate
iti. `odanaṃ svayameva#e'ti śeṣaḥ. `gṛ? nigaraṇe' ayaṃ kirādiḥ. śapratyaye `riṅ
śayagliṅkṣu' iti riṅ. atithimādriyate iti mukhyakartari. ādriyate'tithiriti
karmakartari. svayameva ādaraṇāśraya ityarthaḥ. atra yadyapi śe yaki ca na viśeṣastathāpi
nyāyyaḥ śa eva, yako niṣiddhatvāt. svare vā viśeṣaḥ. taṅ tu ṅittvādeva siddhaḥ.
atitherabhihitatvāt prathameti viśeṣaḥ. ādṛteti. ciṇo'nena niṣedhe `hyasvādaṅgā'diti
sico lopaḥ. `uśce'ti kittvam. atha sannantasyodāharati– cikīrṣate kaṭa iti.
svayameva kartumicchāviṣaya ityarthaḥ. nanvicchāyāḥ
puruṣarūpakartṛniṣṭhatvātkṛṭarūpakarmaniṣṭhatvā'bhāvāditchāyāṃ satyāmasatyāṃ ca kaṭe
karmaṇi vailakṣaṇyā'darśanācca karmasthakriyatvā'bhāvādiha
karmavattvasyā'prasaktestanniṣedho vyartha ityata āha–icchāyā iti.
Bālamanoramā2 : duhaśca 593, 3.1.63 duhaśca. "aca" itivarjaṃ pūrvasūtraṃ tatrā nu vṛ tt aṃ See More
duhaśca 593, 3.1.63 duhaśca. "aca" itivarjaṃ pūrvasūtraṃ tatrānuvṛttaṃ yattatsarvamihānuvartate. karmakartari taśabde pare duheściṇvā syādityarthaḥ spaṣṭa iti na vyākhyātam. anuvṛttisaukaryārthameva pūrvasūtraṃ prakṛtaduhadhātāvanupayuktamapyupanyastam. adohīti. duheḥ karmakartari luṅ. "svayameva gauḥ paya" iti śeṣaḥ. ciṇpakṣe laghūpadhaguṇaḥ. ciṇabhāvapakṣe āha--pakṣe ksa iti. "śala igupadhā"dityaneneti bhāvaḥ. lugveti. "lugvā duhadihalihaguhā"miti ksasyapākṣiko lugityarthaḥ. atha "duhapacyo"rityatra pacerudāharati-- udumbaraḥ phalaṃ pacyateiti. "udumbaravṛkṣaṃ phalaṃ pacati kālaviśeṣa" ityatra dvikarmakaḥ paciḥ. iha tu udumbaro vṛkṣaḥ svayameva kālaviśeṣamanapekṣya phalaṃ pakvāśrayaṃ karotītyarthaḥ. atra udumbarasyagauṇakarmaṇaḥ kartṛtvena vivakṣāyāṃ phalena pradhānakarmaṇā sakarmakatvāt "sakarmakāṇāṃ prataṣedhaḥ" iti karmavattvasya pratiṣedhe prāpte "duhipacyo"riti karmavattvasya pratiprasavādyagādikamiti bhāvaḥ. vastutastu bhāṣye dvikarmakeṣu paceraparigaṇanānna dvikarmakatvamiti kārakādhikāre prapañcitamasmābhiḥ. tathā ca karmakartari "phalaṃ pacyate" ityatra phalasyaiva karmatayā tasyakartṛtvavivakṣāyāṃ pacerakarmakatvāt "sakarmakāṇā"miti pratiṣedhasyā'prasakteḥ pratiprasavavidhirayaṃ vyarthaṃ iti yadyapi, tathāpyatra mate "udumbaraḥ phalaṃ pacatī"tyatra kartṛlakāre paceḥ kartṛsthakriyatvāt karmasthakriyatvā'bhāvādudumbaraḥ phalaṃ pacyatiti karmakartari "karmavatkarmaṇeti karmavattvasyā'prāptau "duhipacyo"riti karmavattvasya bahulaṃ pacerapūrvavidhirityanyatra vistaraḥ. "sṛjiyujyoḥ śyastu" iti vārtikam. "anayoḥ sakarmakayo"rityādi tadbhāṣyam. atra sṛjiyujyordaivādikayorna grahaṇaṃ,tayorakarmakatāyā uktatvāt, kiṃtu "sṛja visarge" iti taudādikasya, "yujiryoge" iti raudhādikasya ca grahaṇaṃ, tatra visargaḥ = utpādanam. yathā prajāḥ sṛjatīti.yogaḥ-- saṃyojanam. yatā a()āṃ yunaktīti. rathādinā saṃyojayatīti gamyate. sṛjeḥ śraddhopapanne iti. śraddhāyukte mukhyakartaryeva ukto vidhirityarthaḥ. tatra mukhyakartari atyantā'prāptaṃ karmavattvamiha bahulaṃ vidhīyate. "yajestu karmakartaryeva uktavidhi" riti bhāṣyāttatrāpi karmaṇi kriyākṛtavailakṣaṇyā'bhāvādaprāptaṃ karmatvamiha bahulaṃ vidhīyate. karmatve sati yaki prāpte tadapavādaḥ śyanvidhīyate. tena "ñnityādirnitya"mityādyudāttatvaṃ sidhyati. yaki tu "tāsyanudāttedityādinā lasārvadhātukānudāttatve pratyayasvareṇa yaka udāttatvaṃ syāt. sṛjyate ruājaṃ bhakta iti. atra mukhyakartari lakāraḥ. karmavattvādātmanepadam. yagapavādaḥ śyan. śraddhayā niṣpādayatītyartha iti. dhātūnāmanekārthatvādita bhāvaḥ. "sṛjyate ruājaṃ bhakta" ityatra yadā tu niṣpādayatītyevā'rthaḥ, natu śraddhayeti dā sṛjati ruājamityeva bhavati.atha yujerudāharati--yujyate brāhṛcārī yogamiti. atra "karmakartari yagapavādaḥ śyanni"ti bhāṣyam. yogaścittavṛttinirodhaḥ yogaśāstraprasiddhaḥ. brāhṛcaryaṃ--strīsaṅgarāhityam. tadyogāṅgamiti ca yogaśāstraprasiddham. sa yogaḥ brāhṛcāriṇaṃ yunakti = ātmadarśanena saṃyojayatīti kartṛlakāre saṃyojanakriyāyāṃ yogo mukhyakartā, brāhṛcārī tu karmeti sthitiḥ. tatra karmaṇo brāhṛcāriṇaḥ kartṛtvavivakṣāyāṃ "yujyate brāhṛcārī yoga"miti karmakartari brāhṛcāriṇi lakāraḥ, karmavattvāttadaiva yagapavādaḥ śyan. brāhṛcārī prāṇāyāmābhyāsādiśramabāhulyaṃ vinā svayameva yogena saṃbadhyate ityarthaḥ. tatra brāhṛcāriṇi karmakartari dhātvarthasaṃbandho'nuyogitayā vartate, yoge tu pratiyogitayā vartata iti sthitiḥ. tatra yadyapi pratiyogino yogāt "sahayukte'pradhāne" iti tṛtīyayā bhavitavyaṃ, tathāpi yujeḥ pratiyogitvāvacchinnasaṃbandho'rthaḥ. tatra pratiyogitvaṃ phalaṃ, saṃbandho vyāpāraḥ. pratiyogitvarūpaphalāśrayatvāddvitīyeti samāhitaṃ śabdenduśekhare. atra bhāṣyaprayogādeva yogāddvitīyetyanye. bhūṣākarmeti vārtikam. bhūṣākarma, kirādi, san eṣāṃ dvandvaḥ. anyatreti. prathamāntātsvārthe tral. ātmanepadādanyatkarmakāryamiti labhyate. bhūṣā karma kriyā yeṣāṃ vācyatayā te bhūṣākarmāṇo dhātavaḥ. bhūṣaṇakriyāvācināmiti yāvat. tadāha-- bhūṣāvācināmityādinā. alaṅkurute kanyeti. svayameva anyaprayatnaṃ vinā bhūṣaṇakriyāvatītyarthaḥ. atra bhūṣārthakatvātkarmakartari taṅeva, na tu yak. alamakṛteti. atra taṅeva natu ciṇ. luṭi tu alaṅkartetyeva, natu ciṇvadiṭau. avakirate hastīti. hastinamavakirati kusumādirityatra mukhyakartari lakāraḥ. tatra hastī karma. tasyakartṛtvavivakṣāyāṃ svayameva puruṣaprayatnaṃ vinā vṛkṣādisamīpaṃ gacchan puṣpādibhiravakīrṇavān bhavatītyarthaḥ. atrāpi taṅeva, natu yagādi. avākīrṣṭeti. "liṅ()sicorātmanepadeṣu" iti veṭ. girate iti. "odanaṃ svayameva#e"ti śeṣaḥ. "gṛ? nigaraṇe" ayaṃ kirādiḥ. śapratyaye "riṅ śayagliṅkṣu" iti riṅ. atithimādriyate iti mukhyakartari. ādriyate'tithiriti karmakartari. svayameva ādaraṇāśraya ityarthaḥ. atra yadyapi śe yaki ca na viśeṣastathāpi nyāyyaḥ śa eva, yako niṣiddhatvāt. svare vā viśeṣaḥ. taṅ tu ṅittvādeva siddhaḥ. atitherabhihitatvāt prathameti viśeṣaḥ. ādṛteti. ciṇo'nena niṣedhe "hyasvādaṅgā"diti sico lopaḥ. "uśce"ti kittvam. atha sannantasyodāharati-- cikīrṣate kaṭa iti. svayameva kartumicchāviṣaya ityarthaḥ. nanvicchāyāḥ puruṣarūpakartṛniṣṭhatvātkṛṭarūpakarmaniṣṭhatvā'bhāvāditchāyāṃ satyāmasatyāṃ ca kaṭe karmaṇi vailakṣaṇyā'darśanācca karmasthakriyatvā'bhāvādiha karmavattvasyā'prasaktestanniṣedho vyartha ityata āha--icchāyā iti.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications