Kāśikāvṛttī1: pada gatau, asmād dhātoḥ parasya cleḥ ciṇādeso bhavati taśabde parataḥ.
samarthy See More
pada gatau, asmād dhātoḥ parasya cleḥ ciṇādeso bhavati taśabde parataḥ.
samarthyādātmanepadaekavacanaṃ gṛhyate. udapādi sasyam. samapādi bhaikṣam. ta iti kim?
udapatsātām. udapatsata.
Kāśikāvṛttī2: ciṇ te padaḥ 3.1.60 pada gatau, asmād dhātoḥ parasya cleḥ ciṇādeso bhavati taśa See More
ciṇ te padaḥ 3.1.60 pada gatau, asmād dhātoḥ parasya cleḥ ciṇādeso bhavati taśabde parataḥ. samarthyādātmanepadaekavacanaṃ gṛhyate. udapādi sasyam. samapādi bhaikṣam. ta iti kim? udapatsātām. udapatsata.
Nyāsa2: ciṇ te padaḥ. , 3.1.60 "sāmathryāt" ityādi. taśabdo. ñayamastyevātmane See More
ciṇ te padaḥ. , 3.1.60 "sāmathryāt" ityādi. taśabdo. ñayamastyevātmanepadaikavacam, asti ca parasmaipadamadhyamapuruṣabahuvacanaṃ yasyasya sthāne vidhīyate; tatrāsya dhātorātmanepaditvāt parasmaipadabahuvacanaṃ na sambhavati, ataḥ pāriśeṣyāvātmanepadaikavacanasya grahaṇam. iyameva ca pāriśeṣyasiddhiḥ sāmathryam. "udapādi" iti. "ciṇo luk" 6.4.104 iti taśabdasya luk. "udapatsātām" iti. ātām, "khari ca" 8.4.54 iti cattrvam. "udapatsata" iti. jhe "ātmanepadeṣvanataḥ" 7.1.5 ityadādeśaḥ. iha veti nivṛttam. uttaratrānyatarasyāṃgrahaṇāt॥
Laghusiddhāntakaumudī1: padaścleściṇ syāttaśabde pare. apādi. apatsātām. apatsata.. vida
sattāyām.. 22. Sū #646 See More
padaścleściṇ syāttaśabde pare. apādi. apatsātām. apatsata.. vida
sattāyām.. 22.. vidyate. vettā. avitta.. budha avagamane.. 23.. budhyate. boddhā.
bhotsyate. bhutsīṣṭa. abodhi, abuddha. abhutsātām.. yudha saṃprahāre.. 24..
yudhyate. yuyudhe. yoddhā. ayuddha.. sṛja visarge.. 25.. sṛjyate. sasṛje. sasṛjiṣe..
Laghusiddhāntakaumudī2: ciṇ te padaḥ 646, 3.1.60 padaścleściṇ syāttaśabde pare. apādi. apatsātām. apatsa See More
ciṇ te padaḥ 646, 3.1.60 padaścleściṇ syāttaśabde pare. apādi. apatsātām. apatsata॥ vida sattāyām॥ 22॥ vidyate. vettā. avitta॥ budha avagamane॥ 23॥ budhyate. boddhā. bhotsyate. bhutsīṣṭa. abodhi, abuddha. abhutsātām॥ yudha saṃprahāre॥ 24॥ yudhyate. yuyudhe. yoddhā. ayuddha॥ sṛja visarge॥ 25॥ sṛjyate. sasṛje. sasṛjiṣe॥
Bālamanoramā1: ciṇ te padaḥ. padaścleriti. `cleḥ si'jityata śclerityanuvartate iti bhāvaḥ Sū #342 See More
ciṇ te padaḥ. padaścleriti. `cleḥ si'jityata śclerityanuvartate iti bhāvaḥ.
taśabde iti. ātmanepadaprathamaikavanacane ityarthaḥ. idaṃ ca bhāṣye spaṣṭam. praṇyapādīti.
śleściṇi upadhāvṛddhau `ciṇo lu'gititaśabdasya lopaḥ. `nergade'ti ṇatvamiti bhāvaḥ.
vida sattāyām. vetteti. aniḍiti bhāvaḥ. liṭi krādiniyamādiṭ. evaṃ budhaṣṭeti.
`liṅ?sicau' iti kittvam. `dīpajane'ti ciṇvikalpaṃ matvā āha– abodhi abuddheti.
kathaṃ yudhyatīti. ātmanepaditvāditi bhāvaḥ. samādhatte–yudhamiti. yudh?śabdo
bhāvakvibantaḥ. yudhamicthītyarthe `supa ātmanaḥ' iti kyajantātparasmaipadamityarthaḥ.
`anudāttettvaprayuktamātmanepadamanitya'miti samādhānaṃ tvanucitaṃ, tasya
bhāṣyā'dṛṣṭatvenā'prāmāṇikatvāt. ata eva `vyatyayo bahula'miti sūtrabhāṣye
`pratīpamanya ūrmiryudhyatī'tyatra vyatyayena parasmaipadamityeva samāhitam. ano
rudheti. anu ityupasargātparo rudhadhātuḥ kāme vartata ityarthaḥ. yuja samādhau. aniṭ.
akarmaka iti. cittvṛtterdhātvarthāntarbhāvāditi bhāvaḥ. arthāntare tu sakarmako'pi
bhavati, `sṛjiyujyoḥ sakarmakayoḥ karmavadbhāva' iti karmavatsūtravārtikāt. etacca
karmakartṛprakra#iyāyāṃ vakṣyate. liṭa\ufffdāha –sasṛjiṣe iti. krādiniyamādiḍiti
bhāvaḥ. ruāṣṭeti. `sṛjidṛśorjhalyamakitī'tyamāgame ṛkārasya yaṇi vraścādinā jasya ṣaḥ.
ṣṭutvena takārasya ṭa iti bhāvaḥ. ruākṣyate iti. pūrvapadami jasya ṣatve `ṣaḍho'riti
ṣasya katve sasya ṣatvamiti bhāvaḥ. āśīrliṅi āha–sṛkṣīṣṭeti. atra
laghūpadhaguṇamāśaṅkyāha—liṅ?sicāviti. nāpyamiti. `sṛjidṛśorjhalya'mityamapi
nāstītyarthaḥ. akitye tadvidhānāditi bhāva. luṅyāha– asṛṣṭeti. `jhalo jhalī'ti sico
lopaḥ. `liṅsicāvātmanapadeṣu' iti sicaḥ kittvānna guṇo nāpyamiti bhāvaḥ. liśa
alpībhāve. likṣīṣṭeti. `liṅsicau' iti kittvānna guṇaḥ. alikṣateti. `śala
igupadhā'diti ksaḥ. āgaṇāntāditi. divādigasamāptiparyantamityarthaḥ.
rādho'karmakādvṛddhāveveti. śya'nniti śeṣaḥ. rādhadhātorakarmakādvṛddhāvevā'rthe
śyaniti pratīyamāno'rthaḥ. evaṃ sati akarmakāditi vyartham. rādherarthāntare ca śyan
syāt. iṣyate hi `aparādhyatī'tyādau drohādyarthe'pi śyan. tatrāha– evakāro
bhinnakrama iti. yasmin kame vṛddhāvityata ūdhrvama evakāraḥ paṭhitaḥ, tato'nyaḥ kamo yasya
sa bhinnakrama ityarthaḥ. `vṛddhā'vityata ūdhrvaṃ paṭhita evākaro'nyatra niveśanīya iti
yāvat. tadeva darśayati–rādho'karmakādeva śyaniti. evaṃ cārthāntare'pi śyan sidhyati.
`śatruṃ hinastī'tyarte śatrumaparādhnotītyatra sakarmakatvānna śyanniti bhāva-.
tarhi vṛddhāvityasya kiṃ prayojanamityāśaṅkya akarmakakriyā evaṃ vidheti
pradarśanārthaṃ tat, natu parisaṅkhyānārthamityāha–udāharaṇamāha–vṛddhāvitīti. evaṃ ca
vṛddhigrahaṇamakarmakakriyāmātropalakṣaṇamiti bhāvaḥ. tathāvidhā'rthāntarāṇyudāharati–
yanmahramityādinā. `krudhadruhe'ti saṃpradānatvam. kṛṣṇāya rādhyatīti.
`rādhīkṣyoryasya vipraśnaḥra' iti saṃpradānatvam. daivamiti. kṛṣṇasya kimidānāṃ
śubhamaśubhaṃ veti pṛṣṭo daivajñastasya śubhā'śubhasūcakādityādigrahasthitiṃ
jyotiśśāstrataḥ parīkṣate iti yāvat. nanu paryālocane daivasya karmatvātkathamiha
akarmakatetyata āha– daivasyeti. nanu `rādho'karmakādvṛddhāveve'tyatra
vṛddhigrahamasyaupalakṣaṇatayā hiṃsārthakasyāpi rādherdaivādikatavādrarādhaturityādau `rādho
hiṃsāyā'miti vakṣyamāṇāvettvā'bhyāsalopau syātāmityata āha–rādha iti. iha
neti.rarādhaturityādau rādherhiṃsārthakatve `rādho hiṃsāyā'miti
vakṣyamāṇāvettvābhyāsalopau na sta ityarthaḥ. kuta ityata āha–hiṃsārthasyeti.
nonmiṣatyevaiṣā śaṅkā, rādherakarmakasyaiva daivādikatvavacanāt. hiṃsārthakasya ca rādheḥ
sakarmakatayā daivādikatvā'bhāvāduktaśaṅkāyā anunmeṣādityarthaḥ. nanu rādhnoti
rādhayatīti kathamityata āha– ayaṃ svādiścurādiśceti. rarādhitha.
krādiniyamānnityamiṭ, dīrghākāravattvena `upadeśe'tvataḥ' ityasyā'pravṛtteḥ,
ajanto'kāravānityatra ca hyasvā'kārasyaiva vivakṣitatvāt. rāddhā. arātsīt. vyadha
tāḍane iti. caturthānto'yam. aniṭ. vidhyatīti. śyano ṅittvāt `grahijye'ti
yakārasya saṃprasāraṇe pūrvarūpe vidhyatīti rūpamityarthaḥ. vakārasya tu na saṃprasāraṇaṃ ,
`na saṃprāsaraṇe saṃprasāraṇa'miti niṣedhāt. vivyādheti. dvitve kṛte abhyāsasya
`liṭa\ufffdbhyāsasye'ti saṃprasāraṇamiti bhāvaḥ. vividhaturiti. paratvāt `grahijye'ti
saṃprasāraṇe kṛte dvitvamiti bhāvaḥ. bhāradvājaniyamātthali veḍityāha– vivyadhitha
vivyaddheti. `liṭa\ufffdbhyāsasye'ti saṃprasāraṇam. aniṭpakṣe `jhaṣastatho'riti dhaḥ.
avyātsīditi. halantalakṣaṇā vṛddhiḥ. puṣa puṣṭhau. aniṭ. pupoṣitheti.
ajantā'kāravattvā'bhāvākrādiniyamānnityamiṭ. apuṣaditi. puṣādyaṅ.ṅittvānna
guṇaḥ. śuṣa dhāturaniṭ. aśuṣaditi. puṣādyaṅiti bhāvaḥ. evamagrepi. tuṣ duṣ śliṣ-
- ete'niṭaḥ. luṅi sliṣaścleḥ sijādeśe prāpte—
Bālamanoramā2: ciṇ te padaḥ 342, 3.1.60 ciṇ te padaḥ. padaścleriti. "cleḥ si"jityata See More
ciṇ te padaḥ 342, 3.1.60 ciṇ te padaḥ. padaścleriti. "cleḥ si"jityata śclerityanuvartate iti bhāvaḥ. taśabde iti. ātmanepadaprathamaikavanacane ityarthaḥ. idaṃ ca bhāṣye spaṣṭam. praṇyapādīti. śleściṇi upadhāvṛddhau "ciṇo lu"gititaśabdasya lopaḥ. "nergade"ti ṇatvamiti bhāvaḥ. vida sattāyām. vetteti. aniḍiti bhāvaḥ. liṭi krādiniyamādiṭ. evaṃ budhaṣṭeti. "liṅ()sicau" iti kittvam. "dīpajane"ti ciṇvikalpaṃ matvā āha-- abodhi abuddheti. kathaṃ yudhyatīti. ātmanepaditvāditi bhāvaḥ. samādhatte--yudhamiti. yudh()śabdo bhāvakvibantaḥ. yudhamicthītyarthe "supa ātmanaḥ" iti kyajantātparasmaipadamityarthaḥ. "anudāttettvaprayuktamātmanepadamanitya"miti samādhānaṃ tvanucitaṃ, tasya bhāṣyā'dṛṣṭatvenā'prāmāṇikatvāt. ata eva "vyatyayo bahula"miti sūtrabhāṣye "pratīpamanya ūrmiryudhyatī"tyatra vyatyayena parasmaipadamityeva samāhitam. ano rudheti. anu ityupasargātparo rudhadhātuḥ kāme vartata ityarthaḥ. yuja samādhau. aniṭ. akarmaka iti. cittvṛtterdhātvarthāntarbhāvāditi bhāvaḥ. arthāntare tu sakarmako'pi bhavati, "sṛjiyujyoḥ sakarmakayoḥ karmavadbhāva" iti karmavatsūtravārtikāt. etacca karmakartṛprakra#iyāyāṃ vakṣyate. liṭa()āha --sasṛjiṣe iti. krādiniyamādiḍiti bhāvaḥ. ruāṣṭeti. "sṛjidṛśorjhalyamakitī"tyamāgame ṛkārasya yaṇi vraścādinā jasya ṣaḥ. ṣṭutvena takārasya ṭa iti bhāvaḥ. ruākṣyate iti. pūrvapadami jasya ṣatve "ṣaḍho"riti ṣasya katve sasya ṣatvamiti bhāvaḥ. āśīrliṅi āha--sṛkṣīṣṭeti. atra laghūpadhaguṇamāśaṅkyāha---liṅ()sicāviti. nāpyamiti. "sṛjidṛśorjhalya"mityamapi nāstītyarthaḥ. akitye tadvidhānāditi bhāva. luṅyāha-- asṛṣṭeti. "jhalo jhalī"ti sico lopaḥ. "liṅsicāvātmanapadeṣu" iti sicaḥ kittvānna guṇo nāpyamiti bhāvaḥ. liśa alpībhāve. likṣīṣṭeti. "liṅsicau" iti kittvānna guṇaḥ. alikṣateti. "śala igupadhā"diti ksaḥ. āgaṇāntāditi. divādigasamāptiparyantamityarthaḥ. rādho'karmakādvṛddhāveveti. śya"nniti śeṣaḥ. rādhadhātorakarmakādvṛddhāvevā'rthe śyaniti pratīyamāno'rthaḥ. evaṃ sati akarmakāditi vyartham. rādherarthāntare ca śyan syāt. iṣyate hi "aparādhyatī"tyādau drohādyarthe'pi śyan. tatrāha-- evakāro bhinnakrama iti. yasmin kame vṛddhāvityata ūdhrvama evakāraḥ paṭhitaḥ, tato'nyaḥ kamo yasya sa bhinnakrama ityarthaḥ. "vṛddhā"vityata ūdhrvaṃ paṭhita evākaro'nyatra niveśanīya iti yāvat. tadeva darśayati--rādho'karmakādeva śyaniti. evaṃ cārthāntare'pi śyan sidhyati. "śatruṃ hinastī"tyarte śatrumaparādhnotītyatra sakarmakatvānna śyanniti bhāva-. tarhi vṛddhāvityasya kiṃ prayojanamityāśaṅkya akarmakakriyā evaṃ vidheti pradarśanārthaṃ tat, natu parisaṅkhyānārthamityāha--udāharaṇamāha--vṛddhāvitīti. evaṃ ca vṛddhigrahaṇamakarmakakriyāmātropalakṣaṇamiti bhāvaḥ. tathāvidhā'rthāntarāṇyudāharati--yanmahramityādinā. "krudhadruhe"ti saṃpradānatvam. kṛṣṇāya rādhyatīti. "rādhīkṣyoryasya vipraśnaḥra" iti saṃpradānatvam. daivamiti. kṛṣṇasya kimidānāṃ śubhamaśubhaṃ veti pṛṣṭo daivajñastasya śubhā'śubhasūcakādityādigrahasthitiṃ jyotiśśāstrataḥ parīkṣate iti yāvat. nanu paryālocane daivasya karmatvātkathamiha akarmakatetyata āha-- daivasyeti. nanu "rādho'karmakādvṛddhāveve"tyatra vṛddhigrahamasyaupalakṣaṇatayā hiṃsārthakasyāpi rādherdaivādikatavādrarādhaturityādau "rādho hiṃsāyā"miti vakṣyamāṇāvettvā'bhyāsalopau syātāmityata āha--rādha iti. iha neti.rarādhaturityādau rādherhiṃsārthakatve "rādho hiṃsāyā"miti vakṣyamāṇāvettvābhyāsalopau na sta ityarthaḥ. kuta ityata āha--hiṃsārthasyeti. nonmiṣatyevaiṣā śaṅkā, rādherakarmakasyaiva daivādikatvavacanāt. hiṃsārthakasya ca rādheḥ sakarmakatayā daivādikatvā'bhāvāduktaśaṅkāyā anunmeṣādityarthaḥ. nanu rādhnoti rādhayatīti kathamityata āha-- ayaṃ svādiścurādiśceti. rarādhitha. krādiniyamānnityamiṭ, dīrghākāravattvena "upadeśe'tvataḥ" ityasyā'pravṛtteḥ, ajanto'kāravānityatra ca hyasvā'kārasyaiva vivakṣitatvāt. rāddhā. arātsīt. vyadha tāḍane iti. caturthānto'yam. aniṭ. vidhyatīti. śyano ṅittvāt "grahijye"ti yakārasya saṃprasāraṇe pūrvarūpe vidhyatīti rūpamityarthaḥ. vakārasya tu na saṃprasāraṇaṃ , "na saṃprāsaraṇe saṃprasāraṇa"miti niṣedhāt. vivyādheti. dvitve kṛte abhyāsasya "liṭa()bhyāsasye"ti saṃprasāraṇamiti bhāvaḥ. vividhaturiti. paratvāt "grahijye"ti saṃprasāraṇe kṛte dvitvamiti bhāvaḥ. bhāradvājaniyamātthali veḍityāha-- vivyadhitha vivyaddheti. "liṭa()bhyāsasye"ti saṃprasāraṇam. aniṭpakṣe "jhaṣastatho"riti dhaḥ. avyātsīditi. halantalakṣaṇā vṛddhiḥ. puṣa puṣṭhau. aniṭ. pupoṣitheti. ajantā'kāravattvā'bhāvākrādiniyamānnityamiṭ. apuṣaditi. puṣādyaṅ.ṅittvānna guṇaḥ. śuṣa dhāturaniṭ. aśuṣaditi. puṣādyaṅiti bhāvaḥ. evamagrepi. tuṣ duṣ śliṣ-- ete'niṭaḥ. luṅi sliṣaścleḥ sijādeśe prāpte---
Tattvabodhinī1: ciṇ te padaḥ. taśabda iti. sāmathryādātmanepadaprathamapuruṣaikavacanam. taśabd Sū #299 See More
ciṇ te padaḥ. taśabda iti. sāmathryādātmanepadaprathamapuruṣaikavacanam. taśabde kim ?.
apatthāḥ. praṇyapādīti. `ciṇo lu'giti taśabdasya luk. `nergade'ti ṇatvam.
abodhīti. `dīpajanabudhe'ti ciṇ. ano rudha kāme. anoḥ paro rudhadhātuḥ kāme icchā.
divādiṣu pāṭhasāmathryāt `rudhādibhyaḥ' iti śnamaṃ bādhitvā śyan. nāpyamiti.
`sṛjidṛ?śorjhalyamakitī'tyakityeva vidhānāt. liśa. ātapādinā'nalpasya
alpabhāvo'lpībhāvaḥ. likṣīṣṭeti. `liṅsicāvātmanepadeṣu' iti kittvānna guṇaḥ.
alikṣateti. `śala igupadhe'ti ksaḥ. rādho'karmakāt. bhinnakramaṃ darśayati-
- akarmakādeveti. `rādho vṛddhāveva śya'nniti vyākhyāyāmakarmakāditi viśeṣaṇaṃ
vyarthaṃ syāt, vṛddhāvasyā'karmakatvāt. akarmakātkim ?. śatrumaparādhnoti.
hinastītyarthaḥ. rādha saṃsiddhāviti svādau. `rādho
hisāyā'mityanuvādārddhisāyāmapyayam. udāharaṇamāheti. akarmakatvaprayojakasya yasya
kasyacidarthasyeti bhāvaḥ. akarmake śyannantasya prayogāndarśayati-
yanmahramityādinā. kṛṣṇāyeti. rādhīkṣyo'riti caturthī. apuṣaditi.
ṅittavādguṇā'bhāvaḥ. śuṣa. śoṣṭā. śokṣyati. `śliṣa āliṅgane' iti sūtraṃ
yogavibhāgena vyācaṣṭe— śliṣa iti.
Tattvabodhinī2: ciṇ te padaḥ 299, 3.1.60 ciṇ te padaḥ. taśabda iti. sāmathryādātmanepadaprathama See More
ciṇ te padaḥ 299, 3.1.60 ciṇ te padaḥ. taśabda iti. sāmathryādātmanepadaprathamapuruṣaikavacanam. taśabde kim?. apatthāḥ. praṇyapādīti. "ciṇo lu"giti taśabdasya luk. "nergade"ti ṇatvam. abodhīti. "dīpajanabudhe"ti ciṇ. ano rudha kāme. anoḥ paro rudhadhātuḥ kāme icchā. divādiṣu pāṭhasāmathryāt "rudhādibhyaḥ" iti śnamaṃ bādhitvā śyan. nāpyamiti. "sṛjidṛ()śorjhalyamakitī"tyakityeva vidhānāt. liśa. ātapādinā'nalpasya alpabhāvo'lpībhāvaḥ. likṣīṣṭeti. "liṅsicāvātmanepadeṣu" iti kittvānna guṇaḥ. alikṣateti. "śala igupadhe"ti ksaḥ. rādho'karmakāt. bhinnakramaṃ darśayati-- akarmakādeveti. "rādho vṛddhāveva śya"nniti vyākhyāyāmakarmakāditi viśeṣaṇaṃ vyarthaṃ syāt, vṛddhāvasyā'karmakatvāt. akarmakātkim?. śatrumaparādhnoti. hinastītyarthaḥ. rādha saṃsiddhāviti svādau. "rādho hisāyā"mityanuvādārddhisāyāmapyayam. udāharaṇamāheti. akarmakatvaprayojakasya yasya kasyacidarthasyeti bhāvaḥ. akarmake śyannantasya prayogāndarśayati- yanmahramityādinā. kṛṣṇāyeti. rādhīkṣyo"riti caturthī. apuṣaditi. ṅittavādguṇā'bhāvaḥ. śuṣa. śoṣṭā. śokṣyati. "śliṣa āliṅgane" iti sūtraṃ yogavibhāgena vyācaṣṭe--- śliṣa iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents