Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: चिण् ते पदः ciṇ te padaḥ
Individual Word Components: ciṇ te padaḥ
Sūtra with anuvṛtti words: ciṇ te padaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), luṅi (3.1.43), cleḥ (3.1.44)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ciṇ)) is the substitute of ((cli)) after the verb ((pad)) 'to go', when the affix ((ta)) follows. Source: Aṣṭādhyāyī 2.0

[The substitute Aorist marker affix 1] CiṆ [replaces Cli̱ 44 after 2 the verbal stem] pad- `go' (IV 60) [before the lUṄ substitute 43] tá. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.43, 3.1.44

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:ayam taśabdaḥ asti eva ātmanepadam asti parasmaipadam asti ekavacanam asti bahuvacanam |
2/5:kasya idam grahaṇam |
3/5:yaḥ padeḥ asti |
4/5:kaḥ ca padeḥ asti |
5/5:padiḥ ayam ātmanepadī |
See More


Kielhorn/Abhyankar (II,56.8-9) Rohatak (III,141)


Commentaries:

Kāśikāvṛttī1: pada gatau, asmād dhātoḥ parasya cleḥ ciṇādeso bhavati taśabde parataḥ. samarthy   See More

Kāśikāvṛttī2: ciṇ te padaḥ 3.1.60 pada gatau, asmād dhātoḥ parasya cleḥ ciṇādeso bhavati taśa   See More

Nyāsa2: ciṇ te padaḥ. , 3.1.60 "sāmathryāt" ityādi. taśabdo. ñayamastyevātmane   See More

Laghusiddhāntakaumudī1: padaścleściṇ syāttaśabde pare. apādi. apatsātām. apatsata.. vida sattāyām.. 22. Sū #646   See More

Laghusiddhāntakaumudī2: ciṇ te padaḥ 646, 3.1.60 padaścleściṇ syāttaśabde pare. apādi. apatsātām. apatsa   See More

Bālamanoramā1: ciṇ te padaḥ. padaścleriti. `cleḥ si'jityata śclerityanuvartate iti bhāvaḥ Sū #342   See More

Bālamanoramā2: ciṇ te padaḥ 342, 3.1.60 ciṇ te padaḥ. padaścleriti. "cleḥ si"jityata    See More

Tattvabodhinī1: ciṇ te padaḥ. taśabda iti. sāmathryādātmanepadaprathamapuruṣaikavacanam. taśabd Sū #299   See More

Tattvabodhinī2: ciṇ te padaḥ 299, 3.1.60 ciṇ te padaḥ. taśabda iti. sāmathryādātmanepadaprathama   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions