Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य mānbadhadānśānbhyo dīrghaścābhyāsasya
Individual Word Components: mānbadhadānśānbhyaḥ dīrghaḥ ca abhyāsasya
Sūtra with anuvṛtti words: mānbadhadānśānbhyaḥ dīrghaḥ ca abhyāsasya pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), san (3.1.5)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

The affix ((san)) comes after the verbs ((mān)) 'to honor', ((badh)) 'to bind', ((dān)) 'to cut' and ((śān)) 'to whet', and long ((ī)) is the substitute of the ((i)) (VII.4.79) of the reduplicative (6.1.4) syllable. Source: Aṣṭādhyāyī 2.0

[The affix 1 saN 5] is introduced [after 2] the verbal stems mān- `honor' (1.1.21), badh- `bind' (I 1022), dān- `cut' (I 1043) and śān `sharpen, whet' (I 1044) and (ca) a long vowel (dīrgháḥ 1.2.28) replaces (that of) the reduplicated syllable (abhyāsá-sya 6.1.4). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.5

Mahābhāṣya: With kind permission: Dr. George Cardona

1/27:abhyāsadīrghatve avarṇasya dīrghaprasaṅgaḥ |*
2/27:abhyāsadīrghatve avarṇasya dīrghatvam prāpnoti |
3/27:mīmāṃsate |
4/27:nanu ce ittve kṛte dīrghatvam bhaviṣyati |
5/27:katham punaḥ utpattisanniyogena dīrghatvam ucyamānam ittvam pratīkṣate |
See More


Kielhorn/Abhyankar (II,11.11-25) Rohatak (III,31-32)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: mān pūjāyām, badha bandhane, dāna avakhaṇḍane, śāna avatejate, ityetebhyo dhātub   See More

Kāśikāvṛttī2: mānbadhadānśānbhyo dīrghaś ca abhyāsasya 3.1.6 mān pūjāyām, badha bandhane, dān   See More

Nyāsa2: mānbadhadānśānbhyo dīrghaścābhyāsasya. , 3.1.6 mānbandhī anudāttetau, śeṣau svar   See More

Bālamanoramā1: mānbadha. guptijī iha paṭhitau. `kita nivāse' ityanupadameva parasamaipadi Sū #230   See More

Bālamanoramā2: mānbadhadān?śānabhyo dīrghaścā'‌'bhyāsasya 230, 3.1.6 mānbadha. guptijī iha paṭh   See More

Tattvabodhinī1: mānbadha. `ābhyāsasye' ti cchedaḥ. abhyāsasya vikāra ābhyāsaḥ. sa 'tra ` Sū #202   See More

Tattvabodhinī2: mānbadhadān?śān?bhyo dīrghaścā'‌'bhyāsasya 202, 3.1.6 mānbadha. "ābhyāsasye   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions