Kāśikāvṛttī1: mān pūjāyām, badha bandhane, dāna avakhaṇḍane, śāna avatejate, ityetebhyo dhātub See More
mān pūjāyām, badha bandhane, dāna avakhaṇḍane, śāna avatejate, ityetebhyo dhātubhyaḥ san
pratyayo bhavati, abhyāsasya ca ikārasya dīrghādeśo bhavati. mīmāṃsate. bībhatsate.
dīdāṃsate. śīśāṃsate. uttarasūtre vāgrahaṇaṃ sarvasya śeṣo vijñāyate, tena kvacin na
bhavatyapi. mānayati. bādhayati. dānayati. niśānayati. atra api sannarthaviśeṣa iṣyate. māner
jijñāsāyām, badher vairūpye, dānerārjave, śāner niśāne.
Kāśikāvṛttī2: mānbadhadānśānbhyo dīrghaś ca abhyāsasya 3.1.6 mān pūjāyām, badha bandhane, dān See More
mānbadhadānśānbhyo dīrghaś ca abhyāsasya 3.1.6 mān pūjāyām, badha bandhane, dāna avakhaṇḍane, śāna avatejate, ityetebhyo dhātubhyaḥ san pratyayo bhavati, abhyāsasya ca ikārasya dīrghādeśo bhavati. mīmāṃsate. bībhatsate. dīdāṃsate. śīśāṃsate. uttarasūtre vāgrahaṇaṃ sarvasya śeṣo vijñāyate, tena kvacin na bhavatyapi. mānayati. bādhayati. dānayati. niśānayati. atra api sannarthaviśeṣa iṣyate. māner jijñāsāyām, badher vairūpye, dānerārjave, śāner niśāne.
Nyāsa2: mānbadhadānśānbhyo dīrghaścābhyāsasya. , 3.1.6 mānbandhī anudāttetau, śeṣau svar See More
mānbadhadānśānbhyo dīrghaścābhyāsasya. , 3.1.6 mānbandhī anudāttetau, śeṣau svaritetau. iha dīrghagrahamāt "acaśca" (1.2.28 iti paribhāṣopasthānādacā'bhyāso viśiṣyata ityajantasyābhyāsasya dīrgho vidhīyamāno niyataṃ halādiśeṣamapekṣate; vinā tenājantatvābhāvāt. ta()smastu sati na kiñcit pratīkṣaṇīyamiti tatsamanantarameva dīrgheṇa bhavitavyam, tataścābhyāsasyāvarṇasya sthāne bhavan bdherittvasya bādhakaḥ syāt, śeṣāṇāntu hyasvasya, tataścāniṣṭaṃ rūpaṃ syāditi yo manyeta taṃ pratyāha-- "abhyāsasya cekārasya dīrgho bhavati" iti.kathaṃ punarikārasya dīrgho labhyate, yāvatā viśeṣavidhiḥ sāmānyavidherbādhako bhavati, viśeṣavihitaśca dīrghaḥ, tato'yaṃ sāmānyavihitamittvaṃ bādhitvā'kārasyaiva prāpnoti? ata evaṃ manyate-- "dīrgho'kitaḥ 7.4.83 ityatra jñāpitametat syāt-- "abhyāsavikāreṣvapavādānotsargān vidhīnbādhante" (vyā.pa.23) iti. akidgrahaṇasyaitat prayojanam, iha mā bhūt-- yaṃyamyate, raṃramyate iti. yadi cābhyāsavikāreṣvapavādairutsargā bādhyerannevaṃ satyapavādatvānnuki kṛte'najantatvādeva dīrgho na bhaviṣyati, kimakita ityanena. kṛtañca; atastato jñāpayati-- nābhyāsavikāreṣu bādhyabādhakabhāva iti. "bībhatsate" iti. "ekāco baśo bhaṣ" 8.2.37 iti bakārasya bhakāraḥ, dhakārasya "khari ca" 8.4.54 iti takāraḥ.
"uttarasūtre" ityādi. atra hi sano vidhimātramapekṣyate vāvacanena, na tvanantara eva vidhiḥ. tena trayāṇāmapi yogānāṃ śeṣo vijñāyate. sarvagrahaṇaṃ gupādisūtrasyāpi 3.1.5 śeṣo vijñāyata iti jñāpanārtham, anyathā hranantarasyaiva sūtrasya śeṣo vijñāyeta. "mānayati" iti. hetumaṇṇic, curādiṇijvā, curādāvapyasya pāṭhāt. "{niśānayati-- kāśikā} niśānam" iti. pacādyac॥
Bālamanoramā1: mānbadha. guptijī iha paṭhitau. `kita nivāse' ityanupadameva parasamaipadi Sū #230 See More
mānbadha. guptijī iha paṭhitau. `kita nivāse' ityanupadameva parasamaipadiṣu paṭhiṣyate.
ebhyastribhyo dhātubhyaḥ sanpratyayaḥ syāditi prathamasūtrārthaḥ.
mānadhāturbadhadhātuśca iha paṭhitau. dāna khaṇḍane, śāna tejane ityanupadameva svaritetsu
paṭhiṣyete. ebhyaścatubhryaḥ san syāditi dvitīyasūtre prathamakhaṇḍasyā'rthaḥ.
`ābhyāsasye'ti cchedaḥ. abhyāsasya vikāraḥ ābhyāsaḥ. sa ca `sanyataḥ' iti ittvameva,na
tu hyasva iti `guṇo yaṅluko'riti sūtre bhāṣye spaṣṭam. tataśca
mānbadhadānśānāmabyāsāvayavasya ikārasya san–saṃniyogaśiṣṭo dīrghaśca syāditi
dvitīyasūtre dvitīyakhaṇḍasyārthaḥ. ityabhipretya sūtradvayasya phalitamarthamāha–
satradvayeti. atha uktasanorvṛttikṛdātyupanibaddhānarthaviśeṣānāha-
- gupernindāyāmityādinā, śānerniśāne ityantena. ata gopānādyarthakānāṃ
nindādau vṛttistvarthanirdeśasyopalakṣaṇatvādbodhyā. jijñāsāśabdena
jijñāsāprayojyo vicāro lakṣyate. `mānervicāre' ityeva vṛttikṛt. sannantasya
dhātukāryaprāptyarthamāha–sanādyantā iti.
Bālamanoramā2: mānbadhadān?śānabhyo dīrghaścā''bhyāsasya 230, 3.1.6 mānbadha. guptijī iha paṭh See More
mānbadhadān?śānabhyo dīrghaścā''bhyāsasya 230, 3.1.6 mānbadha. guptijī iha paṭhitau. "kita nivāse" ityanupadameva parasamaipadiṣu paṭhiṣyate. ebhyastribhyo dhātubhyaḥ sanpratyayaḥ syāditi prathamasūtrārthaḥ. mānadhāturbadhadhātuśca iha paṭhitau. dāna khaṇḍane, śāna tejane ityanupadameva svaritetsu paṭhiṣyete. ebhyaścatubhryaḥ san syāditi dvitīyasūtre prathamakhaṇḍasyā'rthaḥ. "ābhyāsasye"ti cchedaḥ. abhyāsasya vikāraḥ ābhyāsaḥ. sa ca "sanyataḥ" iti ittvameva,na tu hyasva iti "guṇo yaṅluko"riti sūtre bhāṣye spaṣṭam. tataśca mānbadhadānśānāmabyāsāvayavasya ikārasya san--saṃniyogaśiṣṭo dīrghaśca syāditi dvitīyasūtre dvitīyakhaṇḍasyārthaḥ. ityabhipretya sūtradvayasya phalitamarthamāha--satradvayeti. atha uktasanorvṛttikṛdātyupanibaddhānarthaviśeṣānāha-- gupernindāyāmityādinā, śānerniśāne ityantena. ata gopānādyarthakānāṃ nindādau vṛttistvarthanirdeśasyopalakṣaṇatvādbodhyā. jijñāsāśabdena jijñāsāprayojyo vicāro lakṣyate. "mānervicāre" ityeva vṛttikṛt. sannantasya dhātukāryaprāptyarthamāha--sanādyantā iti.
Tattvabodhinī1: mānbadha. `ābhyāsasye' ti cchedaḥ. abhyāsasya vikāra ābhyāsaḥ. sa cā'tra ` Sū #202 See More
mānbadha. `ābhyāsasye' ti cchedaḥ. abhyāsasya vikāra ābhyāsaḥ. sa cā'tra `sanyataḥ'
itīttvameva. yadi tu hyasva ityava gṛhreta tarhi taddhitanirdeśo vyarthaḥ syāt.
tadetadāha– abhyāsekārasyeti. vṛttikārādyupanibaddhārthāndarśayati-
gupernindāyāmityādinā.
Tattvabodhinī2: mānbadhadān?śān?bhyo dīrghaścā''bhyāsasya 202, 3.1.6 mānbadha. "ābhyāsasye See More
mānbadhadān?śān?bhyo dīrghaścā''bhyāsasya 202, 3.1.6 mānbadha. "ābhyāsasye" ti cchedaḥ. abhyāsasya vikāra ābhyāsaḥ. sa cā'tra "sanyataḥ" itīttvameva. yadi tu hyasva ityava gṛhreta tarhi taddhitanirdeśo vyarthaḥ syāt. tadetadāha-- abhyāsekārasyeti. vṛttikārādyupanibaddhārthāndarśayati-gupernindāyāmityādinā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents