Kāśikāvṛttī1: pūrveṇa prāpte vibhaṣā ārabhyate. lipisicihva ātmanepadeṣu parataḥ cleḥ aṅādeśo See More
pūrveṇa prāpte vibhaṣā ārabhyate. lipisicihva ātmanepadeṣu parataḥ cleḥ aṅādeśo bhavati
anyatarasyām. svaritañitaḥ kartrabhiprāye kriyāphale 1-3-52 ityātmanepadam.
alipata, alipta. asicata, asikta. ahvat, ahvāsta.
Kāśikāvṛttī2: ātmanepadeṣvanyatarasyām 3.1.54 pūrveṇa prāpte vibhaṣā ārabhyate. lipisicihva ā See More
ātmanepadeṣvanyatarasyām 3.1.54 pūrveṇa prāpte vibhaṣā ārabhyate. lipisicihva ātmanepadeṣu parataḥ cleḥ aṅādeśo bhavati anyatarasyām. svaritañitaḥ kartrabhiprāye kriyāphale 1.3.52 ityātmanepadam. alipata, alipta. asicata, asikta. ahvat, ahvāsta.
Nyāsa2: ātmanepadeṣvanyatarasyām. , 3.1.54 "svaritañicaḥ" ityātmanepadam iti. See More
ātmanepadeṣvanyatarasyām. , 3.1.54 "svaritañicaḥ" ityātmanepadam iti. lipisicyoḥ svaritettvāt, hvayatestu ñittvāt. "alipta, asikta" iti. "jhalo jhali" 8.2.26 iti sico lopaḥ, tasyā 8.2.26 siddhatvāllaghūpadhaguṇaḥ prāptaḥ, sa "liṅsicāvātmanepadeṣu" 1.2.11 iti kittvānna bhavati, "coḥ kuḥ" 8.2.30 iti kutvam॥
Laghusiddhāntakaumudī1: lipisicihvaḥ parasya cleraṅ vā. asicata, asikta.. lipa upadehe.. 10.. upadeho
v Sū #659 See More
lipisicihvaḥ parasya cleraṅ vā. asicata, asikta.. lipa upadehe.. 10.. upadeho
vṛddhiḥ. limpati, limpate. leptā. alipat, alipata, alipta..ityubhayapadinaḥ.kṛtī
chedane.. 11.. kṛntati. cakarta. kartitā. kartiṣyati, kartsyati. akartīt.. khida
parighāte.. 12.. khindati. cikheda. khettā.. piśa avayave.. 13.. piṃśati. peśitā..
ovraścū chedane.. 14.. vṛścati. vavraśca. vavraścitha, vavraṣṭha. vraścitā, vraṣṭā.
vraściṣyati, vrakṣyati. vṛścyāt. avraścīt, avrākṣīt.. vyaca
vyājīkaraṇe.. 15.. vicati. vivyāca. vivicatuḥ. vyacitā. vyaciṣyati. vicyāt.
avyācīt, avyacīt. vyaceḥ kuṭāditvamanasīti tu neha pravartate, anasīti paryudāsena
kṛnmātraviṣayatvāt.. uchi uñche.. 16.. uñchati. 'uñchaḥ kaṇaśa ādānaṃ kaṇiśādyarjanaṃ
śilam.\u2019 iti yādavaḥ.. ṛccha gatīndriyapralayamūrtibhāveṣu.. 17.. ṛcchati.
ṛcchatyṝtāmiti guṇaḥ. dvihal grahaṇasya aneka halupasakṣaṇatvānnuṭ. ānarccha.
ānarcchatuḥ. ṛcchitā.. ujjha utsarge.. 18.. ujjhati.. lubha vimohane.. 19.. lubhati..
Laghusiddhāntakaumudī2: ātmanepadeṣvanyatarasyām 659, 3.1.54 lipisicihvaḥ parasya cleraṅ vā. asicata, as See More
ātmanepadeṣvanyatarasyām 659, 3.1.54 lipisicihvaḥ parasya cleraṅ vā. asicata, asikta॥ lipa upadehe॥ 10॥ upadeho vṛddhiḥ. limpati, limpate. leptā. alipat, alipata, alipta॥ityubhayapadinaḥ.kṛtī chedane॥ 11॥ kṛntati. cakarta. kartitā. kartiṣyati, kartsyati. akartīt॥ khida parighāte॥ 12॥ khindati. cikheda. khettā॥ piśa avayave॥ 13॥ piṃśati. peśitā॥ ovraścū chedane॥ 14॥ vṛścati. vavraśca. vavraścitha, vavraṣṭha. vraścitā, vraṣṭā. vraściṣyati, vrakṣyati. vṛścyāt. avraścīt, avrākṣīt॥ vyaca vyājīkaraṇe॥ 15॥ vicati. vivyāca. vivicatuḥ. vyacitā. vyaciṣyati. vicyāt. avyācīt, avyacīt. vyaceḥ kuṭāditvamanasīti tu neha pravartate, anasīti paryudāsena kṛnmātraviṣayatvāt॥ uchi uñche॥ 16॥ uñchati. 'uñchaḥ kaṇaśa ādānaṃ kaṇiśādyarjanaṃ śilam.’ iti yādavaḥ॥ ṛccha gatīndriyapralayamūrtibhāveṣu॥ 17॥ ṛcchati. ṛcchatyṝtāmiti guṇaḥ. dvihal grahaṇasya aneka halupasakṣaṇatvānnuṭ. ānarccha. ānarcchatuḥ. ṛcchitā॥ ujjha utsarge॥ 18॥ ujjhati॥ lubha vimohane॥ 19॥ lubhati॥
Bālamanoramā1: ātmanepadeṣu. āto lopa iti ahvā a t iti sthite `āto lopa iṭi ce'tyālopa
it Sū #250 See More
ātmanepadeṣu. āto lopa iti ahvā a t iti sthite `āto lopa iṭi ce'tyālopa
ityarthaḥ. ahvaditi. ahvatām. ahavannityādi. ahvateti. luṅi ātmanapade aṅi rūpam.
ahvetām ahvantetyādi. aṅabhāvapakṣe tvāha–ahvāsteti. ahvāsātām ahvāsata.
ityādi. ahvāsyat ahvāsyata. vada vyaktāyāṃ vācīti. ajjhalvibhāgena
spaṣṭoccāraṇe ityarthaḥ. seḍayam. accha vadatīti. `acche' tyavyayamābhimukhye.
abhimukhaṃ vadatītyarthaḥ. `accha gatyarthavadeṣu' iti gatitvādacchetyasya dhātoḥ prāgeva
prayoga iti bhāvaḥ. akiti liṭi dvitve `liṭa\ufffdbhyāsasye'ti saṃprasāraṇamiti
matvā āha– uvādetikiti liṭi tu `vacisvapiyajādīnā'miti dvitvātprāk
saṃprasāraṇe kṛte dvitve savarṇadīrgha iti matvāha– ūdaturiti. uvaditheti. dvitve
abhyāsasya saṃprasāraṇamiti bhāvaḥ. ūdathuḥ ūda. uvāda–uvada ūdiva ūdima. vaditeti. tāsi iṭ.
vadiṣyati. vadatu. avadat. vadet. udyāditi. āśīrliṅi yāsuṭaḥ kittvāt
`vacisvapī'ti saṃprasāraṇamiti bhāvaḥ. `avādī'dityatra halantalakṣamavṛddheḥ `neṭī'ti
niṣedhe'pi `ato halāde'riti vṛddhivikalpamāśaṅkya vadadhātoḥ
pṛthaggrahaṇādvṛddhirityabhipretyāha– vadavrajeti vṛddhiriti. etadarthameva
`vadavrajahalantasye'tyatra vadadhātoḥ pṛthaggrahaṇamiti bhāvaḥ. ṭu o \ufffdāīti.
ṭurokāraścet. \ufffdāyatīti. śapi guṇā'yādeśau. liṭi tu akiti ṇalādau
`liṭa\ufffdbhyāsasye'tyabhyāsasya nityaṃ saṃprasāraṇe prāpte, kiti tu atusādau
dvitvātprāk `vacisvapī'ti nityaṃ saṃprasāraṇe prāpte āha–
Bālamanoramā2: ātmanepadeṣvanyatarasyām 250, 3.1.54 ātmanepadeṣu. āto lopa iti ahvā a t iti sth See More
ātmanepadeṣvanyatarasyām 250, 3.1.54 ātmanepadeṣu. āto lopa iti ahvā a t iti sthite "āto lopa iṭi ce"tyālopa ityarthaḥ. ahvaditi. ahvatām. ahavannityādi. ahvateti. luṅi ātmanapade aṅi rūpam. ahvetām ahvantetyādi. aṅabhāvapakṣe tvāha--ahvāsteti. ahvāsātām ahvāsata. ityādi. ahvāsyat ahvāsyata. vada vyaktāyāṃ vācīti. ajjhalvibhāgena spaṣṭoccāraṇe ityarthaḥ. seḍayam. accha vadatīti. "acche" tyavyayamābhimukhye. abhimukhaṃ vadatītyarthaḥ. "accha gatyarthavadeṣu" iti gatitvādacchetyasya dhātoḥ prāgeva prayoga iti bhāvaḥ. akiti liṭi dvitve "liṭa()bhyāsasye"ti saṃprasāraṇamiti matvā āha-- uvādetikiti liṭi tu "vacisvapiyajādīnā"miti dvitvātprāk saṃprasāraṇe kṛte dvitve savarṇadīrgha iti matvāha-- ūdaturiti. uvaditheti. dvitve abhyāsasya saṃprasāraṇamiti bhāvaḥ. ūdathuḥ ūda. uvāda--uvada ūdiva ūdima. vaditeti. tāsi iṭ. vadiṣyati. vadatu. avadat. vadet. udyāditi. āśīrliṅi yāsuṭaḥ kittvāt "vacisvapī"ti saṃprasāraṇamiti bhāvaḥ. "avādī"dityatra halantalakṣamavṛddheḥ "neṭī"ti niṣedhe'pi "ato halāde"riti vṛddhivikalpamāśaṅkya vadadhātoḥ pṛthaggrahaṇādvṛddhirityabhipretyāha-- vadavrajeti vṛddhiriti. etadarthameva "vadavrajahalantasye"tyatra vadadhātoḥ pṛthaggrahaṇamiti bhāvaḥ. ṭu o ()āīti. ṭurokāraścet. ()āyatīti. śapi guṇā'yādeśau. liṭi tu akiti ṇalādau "liṭa()bhyāsasye"tyabhyāsasya nityaṃ saṃprasāraṇe prāpte, kiti tu atusādau dvitvātprāk "vacisvapī"ti nityaṃ saṃprasāraṇe prāpte āha--
Tattvabodhinī1: accha vadatīti. `acche'tyasya vadayoge gatitvāddhātoḥ prāk prayogaḥ. Sū #221
Tattvabodhinī2: padeṣvanyatarasyām 221, 3.1.54 accha vadatīti. "acche"tyasya vadayoge See More
padeṣvanyatarasyām 221, 3.1.54 accha vadatīti. "acche"tyasya vadayoge gatitvāddhātoḥ prāk prayogaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents