Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आत्मनेपदेष्वन्यतरस्याम् ātmanepadeṣvanyatarasyām
Individual Word Components: ātmanepadeṣu anyatarasyām
Sūtra with anuvṛtti words: ātmanepadeṣu anyatarasyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), luṅi (3.1.43), cleḥ (3.1.44), aṅ (3.1.52), lipisicihvaḥ (3.1.53)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After the verbs ((lip)), ((sic)) and ((hve)), ((aṅ)) is optionally the substitute of ((cli)), when the affixes of the Atmanepada follow. Source: Aṣṭādhyāyī 2.0

[The substitute Aorist marker affix 1 aṄ 52] optionally (anyatará- syām) replaces [Cli̱ 44 after 2 the verbal stems lip-, sic and hve- 53] before Ātmanepadá [l-substitutes of lUṄ 43 when they denote the agent 48]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.43, 3.1.44, 3.1.48, 3.1.52, 3.1.53


Commentaries:

Kāśikāvṛttī1: pūrveṇa prāpte vibhaṣā ārabhyate. lipisicihva ātmanepadeṣu parataḥ cleaṅādo    See More

Kāśikāvṛttī2: ātmanepadeṣvanyatarasyām 3.1.54 pūrveṇa prāpte vibhaṣā ārabhyate. lipisicihva ā   See More

Nyāsa2: ātmanepadeṣvanyatarasyām. , 3.1.54 "svaritañicaḥ" ityātmanepadam iti.    See More

Laghusiddhāntakaumudī1: lipisicihvaḥ parasya cleraṅ vā. asicata, asikta.. lipa upadehe.. 10.. upadeho v Sū #659   See More

Laghusiddhāntakaumudī2: ātmanepadeṣvanyatarasyām 659, 3.1.54 lipisicihvaḥ parasya cleraṅ vā. asicata, as   See More

Bālamanoramā1: ātmanepadeṣu. āto lopa iti ahvā a t iti sthite `āto lopa iṭi ce'tyālopa it Sū #250   See More

Bālamanoramā2: ātmanepadeṣvanyatarasyām 250, 3.1.54 ātmanepadeṣu. āto lopa iti ahvā a t iti sth   See More

Tattvabodhinī1: accha vadatīti. `acche'tyasya vadayoge gatitvāddhātoḥ prāk prayogaḥ. Sū #221

Tattvabodhinī2: padeṣvanyatarasyām 221, 3.1.54 accha vadatīti. "acche"tyasya vadayoge    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions