Kāśikāvṛttī1: ūna parihāṇe, dhvana śabde, ila preraṇe, arda gatau yācane ca, etebhyo dhātubhya See More
ūna parihāṇe, dhvana śabde, ila preraṇe, arda gatau yācane ca, etebhyo dhātubhyaḥ
ṇyantebhyaḥ pūrveṇa cleścaṅi prāpte chandasi viṣaye na bhavati. kāmamūnayīḥ. auninaḥ
iti bhāṣāyām. mā tvāgnirdhavanayīt. adidhvanatiti bhaṣāyām. kāmamilayīt. aililatiti
bhāṣāyām. mainamardayīt. ārdidatiti bhāśāyām.
Kāśikāvṛttī2: naunayatidhvanayatyelayatyardayatibhyaḥ 3.1.51 ūna parihāṇe, dhvana śabde, ila See More
naunayatidhvanayatyelayatyardayatibhyaḥ 3.1.51 ūna parihāṇe, dhvana śabde, ila preraṇe, arda gatau yācane ca, etebhyo dhātubhyaḥ ṇyantebhyaḥ pūrveṇa cleścaṅi prāpte chandasi viṣaye na bhavati. kāmamūnayīḥ. auninaḥ iti bhāṣāyām. mā tvāgnirdhavanayīt. adidhvanatiti bhaṣāyām. kāmamilayīt. aililatiti bhāṣāyām. mainamardayīt. ārdidatiti bhāśāyām.
Nyāsa2: nonayatidhvanayatyelayatyardayatibhyaḥ. , 3.1.51 "ebhyo ṇyantebhyaḥ" i See More
nonayatidhvanayatyelayatyardayatibhyaḥ. , 3.1.51 "ebhyo ṇyantebhyaḥ" iti. ūnayatyelayatibhyāṃ curādiṇyantābhyam. "pūrveṇa" iti. "śriṇi" ityādinā. "aunayīt" iti. tip, sic, "iṭa īṭi"
8.2.28 iti sico lopaḥ, tasyāsiddhatvādvṛddhau prāptāyāṃ "hmyantalakṣaṇa" 7.2.5 iti pratiṣedhaḥ, guṇāyādeśau, "āḍajādīnām" 6.4.72 ityāṭ, "āṭaśca" 6.1.87 iti vṛddhiḥ. "auninat" iti. "ajāderdvitīyasya" 6.1.2 iti dvirvacanam. ṇilopaḥ. "dhvanayīt" iti. dhvanayīdityatadeva nipātanādadantatvam, "ato lopaḥ" 6.4.48, tasya sthānivadbhāvāt "ata upādhāyāḥ" 7.2.116 iti vṛddhirna bhavati. "bahulaṃ chandatyamāṅyoge'pi" 6.4.75 ityaḍniṣedhaḥ. "adidhvanat" iti. sanvadbhāvādittvam. "aililat" iti. "ajāderdvitīyasya" 6.1.2 iti liśabdasya dvirvacanam, pūrvavadāṭ. "ārdidat" iti. ihāpi dvitīyasyaikāco dvarvacanaṃ pūrvavat. rephastu na dvirucyate; " na ndrāḥ saṃyogādayaḥ" 6.1.3 iti pratiṣedhāt. āṭ, vṛddhiḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents