Kāśikāvṛttī1: gupeḥ parasya cleḥ chandasi viṣaye vibhāṣā caṅādeśo bhavati. yatra āyapratyayo n See More
gupeḥ parasya cleḥ chandasi viṣaye vibhāṣā caṅādeśo bhavati. yatra āyapratyayo nāsti tatra
ayaṃ vidhiḥ. imān me mitrāvaruṇau gṛhañjugupatam yuvam. agauptam, agopiṣṭam,
agopāyiṣṭam iti vā. bhāśāyāṃ tu caṅantaṃ varjayitvā śiṣṭaṃ rūpatrayaṃ bhavati.
Kāśikāvṛttī2: gupeś chandasi 3.1.50 gupeḥ parasya cleḥ chandasi viṣaye vibhāṣā caṅādeśo bhava See More
gupeś chandasi 3.1.50 gupeḥ parasya cleḥ chandasi viṣaye vibhāṣā caṅādeśo bhavati. yatra āyapratyayo nāsti tatra ayaṃ vidhiḥ. imān me mitrāvaruṇau gṛhañjugupatam yuvam. agauptam, agopiṣṭam, agopāyiṣṭam iti vā. bhāśāyāṃ tu caṅantaṃ varjayitvā śiṣṭaṃ rūpatrayaṃ bhavati.
Nyāsa2: gupeśchandasi. , 3.1.50 "yatrāyapratyayo nāsti tatrāyaṃ vidhiḥ" iti. a See More
gupeśchandasi. , 3.1.50 "yatrāyapratyayo nāsti tatrāyaṃ vidhiḥ" iti. anāyapratyayāntakasyopādānāt. āyapratyayāntasya dhātvantaratvāt. "ajhūgupatam" iti. "gupū rakṣaṇe" (dhā.pā.395), luṅ, dvirvacanam,thas, "tasthastha" 3.4.101 ityādinā tam "dujādīnāṃ dīrgho'bhyāsasya" 6.1.7 iti dīrghaḥ. "agauptam" iti. "jhalo jhali" 8.2.26 iti sico lopaḥ,tasyāsiddhatvāt "vadavraja" 7.2.3 ityādinā vṛddhiḥ. "agopiṣṭam" iti. ūdittvāt "svarati" 7.2.44 ityādinā pakṣe iṭ, "neṭi" 7.2.4 iti vṛddhau pratiṣiddhāyāṃ laghūpadhaguṇaḥ. "agopāyiṣṭam" iti. āyapratyayāntāt sic, iṭ, "ato lopaḥ" 6.4.48."rūpatrayam" iti. pāścātyam॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents