Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ṇiśridrusrubhyaḥ kartari caṅ
Individual Word Components: ṇiśridrusrubhyaḥ karttari caṅ
Sūtra with anuvṛtti words: ṇiśridrusrubhyaḥ karttari caṅ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), luṅi (3.1.43), cleḥ (3.1.44)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a root which ends in ((ṇi)) (3.1.20, 21, 44, &c.) and after the verb ((śri)) 'to serve', ((dru)) 'to run', and ((sru)) 'to drop', ((caṅ)) is the substitute of ((cli)), when ((luṅ)) follows signifying an agent. Source: Aṣṭādhyāyī 2.0

[The substitute Aorist marker affix 1] CaṄ replaces [Cli̱ 44 after 2 verbal stems ending in 1.1.72] Ṇí(C) and the verbal stems śri- `serve, honor' (I 945), dru- `run' (I 992) and sru- `flow' (I 987) [when the l-substitutes of lUṄ 43] denote the agent (kartári). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.43, 3.1.44

Mahābhāṣya: With kind permission: Dr. George Cardona

1/24:ṇiśridrusruṣu kameḥ upasaṅkhyānam | ṇiśridrusruṣu kameḥ upasaṅkhyānam kartavyam |*
2/24:nākam iṣṭamukham yānti suyuktaiḥ vaḍavārathaiḥ |
3/24:atha patkāṣīṇaḥ yānti ye acīkamatabhāṣiṇaḥ |
4/24:karmakartari ca |*
5/24:karmakartari ca upasaṅkhyānam kartavyam |
See More


Kielhorn/Abhyankar (II,55.2-16) Rohatak (III,138-139)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sijapavādaścaṅ vidhīyate. ṇyantebhyo dhātubhyaḥ, śri dru sru ityetebhyca paras   See More

Kāśikāvṛttī2: ṇiśridrusrubhyaḥ kartari caṅ 3.1.48 sijapavādaścaṅ vidhīyate. ṇyantebhyo dhātub   See More

Nyāsa2: ṇiśridruruāubhyaḥ katrtari caṅ. , 3.1.48 "cakāro viśeṣaṇārthaḥ" iti. &   See More

Laghusiddhāntakaumudī1: ṇyantāt śryādibhyaśca cleścaṅ syāt kartrarthe luṅi pare. akāmi a ta iti sthite Sū #530

Laghusiddhāntakaumudī2: ṇiśridruśrubhyaḥ kartari caṅ 530, 3.1.48 ṇyantāt śryādibhyaśca cleścaṅ st kart   See More

Bālamanoramā1: atha ṇiṅantātkāmītyarasmālluṅastādeśe cleḥ sijādeśe prāpte– ṇiśri. ṇi śri dru r Sū #153   See More

Bālamanoramā2: ṇiśridruruāubhyaḥ kartari caṅ 153, 3.1.48 atha ṇiṅantātkāmītyarasmālluṅastāde    See More

Tattvabodhinī1: ṇiśridru. cleḥ sico'pavādaḥ. Sū #127

Tattvabodhinī2: ṇiśridruruāubhyaḥ kartari caṅ 127, 3.1.48 ṇiśridru. cleḥ sico'pavādaḥ.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions