Kāśikāvṛttī1: sijapavādaścaṅ vidhīyate. ṇyantebhyo dhātubhyaḥ, śri dru sru ityetebhyaśca paras See More
sijapavādaścaṅ vidhīyate. ṇyantebhyo dhātubhyaḥ, śri dru sru ityetebhyaśca parasya
cleḥ caṅādeśo bhavati kartavācini luṅi parataḥ. ṅakāro guṇavṛddhipratiṣedhārthaḥ, cakāraḥ
caṅi 6-1-11 iti viśeṣaṇārthaḥ. acīkarat. ajīharat. aśiśriyat. adudruvat.
asusruvat. kartari iti kim? akārayiṣātāṃ kaṭau devadattena. kamerupasaṅkhyānam.
āyādayaḥ ārdhadhātuke vā 3-1-31 iti yadā ṇiṅ na asti tadā etatupasaṅkhyānam. acakamata.
ṇiṅpakṣe sanvadbhāvaḥ. acīkamata. nākamiṣṭasukhaṃ yānti suyuktair vaḍavārathaiḥ. atha
patkaṣiṇo yānti ye 'cīkamatabhāṣiṇaḥ.
Kāśikāvṛttī2: ṇiśridrusrubhyaḥ kartari caṅ 3.1.48 sijapavādaścaṅ vidhīyate. ṇyantebhyo dhātub See More
ṇiśridrusrubhyaḥ kartari caṅ 3.1.48 sijapavādaścaṅ vidhīyate. ṇyantebhyo dhātubhyaḥ, śri dru sru ityetebhyaśca parasya cleḥ caṅādeśo bhavati kartavācini luṅi parataḥ. ṅakāro guṇavṛddhipratiṣedhārthaḥ, cakāraḥ caṅi 6.1.11 iti viśeṣaṇārthaḥ. acīkarat. ajīharat. aśiśriyat. adudruvat. asusruvat. kartari iti kim? akārayiṣātāṃ kaṭau devadattena. kamerupasaṅkhyānam. āyādayaḥ ārdhadhātuke vā 3.1.31 iti yadā ṇiṅ na asti tadā etatupasaṅkhyānam. acakamata. ṇiṅpakṣe sanvadbhāvaḥ. acīkamata. nākamiṣṭasukhaṃ yānti suyuktair vaḍavārathaiḥ. atha patkaṣiṇo yānti ye 'cīkamatabhāṣiṇaḥ.
Nyāsa2: ṇiśridruruāubhyaḥ katrtari caṅ. , 3.1.48 "cakāro viśeṣaṇārthaḥ" iti. & See More
ṇiśridruruāubhyaḥ katrtari caṅ. , 3.1.48 "cakāro viśeṣaṇārthaḥ" iti. "caṅi" 6.1.11 ityatrāṅītyacyamāne "asyativaktikhyātibhyo'ṅ 3.1.52 ityanenāpi vihite'ṅi dvirvacanaṃ syāt. "acīkarat, ajīharat" iti. "caṅi" 6.1.11 iti dvirvacanaṃ kṛhmaśabdayoḥ urattvam, "kuhoścuḥ" 7.4.62 iti cutvam-- kakārasya cakāraḥ, hakārasyāpi jhakāraḥ, "abhyāse carca" 8.4.53 iti jhakārasya jakāraḥ. śeṣamabhyudasīṣadadityanusāreṇa veditavyam. "aśiśriyat" ityādi. "śriñ sevāyām" (dhā.pā.897), "du dru gatau" (dhā.pā.944, 945), "ruāu gatau" (940), "aci śnudhātu" 6.4.77 ityādinā yathāyogamiyaṅuvaṅau. "akārayiṣatām" iti. karmaṇi dvivacanam, ātām, iḍguṇāyādeśaṣatvāni.
"kamerupasaṃkhyānam" iti. nanu "kamerṇiṅ" 3.1.30 iti ṇiṅi kṛte ṇyantatvādeva kameścaṅ, siddhaḥ, tat kathamupasaṃkhyāyata ityāha-- "āyādayaḥ" ityādi. "acakamata"iti. anudāttettvādātmanepadam, pūrvavadabhyāsasya kutvam. "ṇiṅbhāvapakṣe sanvadbhāvaḥ" iti. na tvaṇiṅpakṣe iti darśayati; yasmāt "sanvallaghuni caṅ pare" 7.4.93 ityasya caṅ paro yasmāṇṇeḥ sa caṅparo tasmin parato yadaṅgaṃ tasyābhyayāsasya sanvat kāryaṃ bhavatītyeṣo'rthaḥ, na cāyamartho ṇiṅabhāvapakṣe sambhavati॥
"adadhat" iti. "āto lopa iṭi ca" 6.4.64 ityākāralopaḥ. pūrvavadabhyāsasya jaśtvaṃ dakāraḥ. "adhāsīt" iti. luṅ, sic, "yamaramanamātāṃ sak caṭa 7.2.73 itīṭ, prakṛteśca sagāgamaḥ, "astisico'pṛkte" 7.3.96 itīṭ, "iṭa īṭi" 8.2.28 iti sico lopaḥ. "aśi()iāyat" iti. pūrvavadiyaṅ. "aṅapyatra vikalpyate" iti. "jṛ()stambhu" 3.1.58 ityādisūtreṇa. "a()āt" iti. "()āyateraḥ" 7.4.18 ityatvam, "ato guṇe" 6.1.94, pararūpatvam. "a()āyīt" iti. hrantakṣaṇā()āsa" 7.2.5 ityādinā vṛddhipratiṣedhe kṛte guṇe'yādeśaḥ. "adhiṣātām" iti. karmaṇi dvivacanam, ātām, "sthāghvoricca" 1.2.17 iti kittvamittvañca.
Laghusiddhāntakaumudī1: ṇyantāt śryādibhyaśca cleścaṅ syāt kartrarthe luṅi pare. akāmi a ta
iti sthite Sū #530
Laghusiddhāntakaumudī2: ṇiśridruśrubhyaḥ kartari caṅ 530, 3.1.48 ṇyantāt śryādibhyaśca cleścaṅ syāt kart See More
ṇiśridruśrubhyaḥ kartari caṅ 530, 3.1.48 ṇyantāt śryādibhyaśca cleścaṅ syāt kartrarthe luṅi pare. akāmi a ta iti sthite --.
Bālamanoramā1: atha ṇiṅantātkāmītyarasmālluṅastādeśe cleḥ sijādeśe prāpte– ṇiśri. ṇi
śri dru r Sū #153 See More
atha ṇiṅantātkāmītyarasmālluṅastādeśe cleḥ sijādeśe prāpte– ṇiśri. ṇi
śri dru ruāu eṣāṃ dvandvaḥ. pratyayagrahaṇaparibhāṣayā ṇīti tadantasya grahamam.
`cli luṅī'tyato luṅīti, `cleḥ si'jityataścleriti cānuvartate. tadāha-
- ṇyantādityādinā. caṅāvitau.
Bālamanoramā2: ṇiśridruruāubhyaḥ kartari caṅ 153, 3.1.48 atha ṇiṅantātkāmītyarasmālluṅastādeśe See More
ṇiśridruruāubhyaḥ kartari caṅ 153, 3.1.48 atha ṇiṅantātkāmītyarasmālluṅastādeśe cleḥ sijādeśe prāpte-- ṇiśri. ṇi śri dru ruāu eṣāṃ dvandvaḥ. pratyayagrahaṇaparibhāṣayā ṇīti tadantasya grahamam. "cli luṅī"tyato luṅīti, "cleḥ si"jityataścleriti cānuvartate. tadāha-- ṇyantādityādinā. caṅāvitau.
Tattvabodhinī1: ṇiśridru. cleḥ sico'pavādaḥ. Sū #127
Tattvabodhinī2: ṇiśridruruāubhyaḥ kartari caṅ 127, 3.1.48 ṇiśridru. cleḥ sico'pavādaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents