Grammatical Sūtra: न दृशः na dṛśaḥ
Individual Word Components: na dṛśaḥ Sūtra with anuvṛtti words: na dṛśaḥ pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), dhātoḥ (3.1.22 ), luṅi (3.1.43 ), cleḥ (3.1.44 ), ksaḥ (3.1.45 ) Type of Rule: pratiṣedhaPreceding adhikāra rule: 3.1.2 (1paraś ca)
Description:
((ksa)) is not the substitute of ((cli)) after the verb ((dṛś)) 'to see'. Source: Aṣṭādhyāyī 2.0
[The substitute Aorist marker affix 1 Ksa 45] does not (ná) replace [Cli̱ 44 after 2 the verbal stem] dr̥ś(IR 1.1.37 ) `see, perceive' [before l- substitutes of lUṄ 43]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Commentaries:
Kāśikāvṛttī1 : pūrveṇa kṣaḥ prāptaḥ pratiṣidhyate. dṛśeḥ dhātoḥ parasya cleḥ kṣā'deśo n a bh av at See More
pūrveṇa kṣaḥ prāptaḥ pratiṣidhyate. dṛśeḥ dhātoḥ parasya cleḥ kṣā'deśo na bhavati.
asmin pratiṣiddhe irito vā 3-1-45 iti aṅsicau bhavataḥ. adarśat, adrākṣīt.
Kāśikāvṛttī2 : na dṛśaḥ 3.1.47 pūrveṇa kṣaḥ prāptaḥ pratiṣidhyate. dṛśeḥ dhātoḥ parasy a cl eḥ k See More
na dṛśaḥ 3.1.47 pūrveṇa kṣaḥ prāptaḥ pratiṣidhyate. dṛśeḥ dhātoḥ parasya cleḥ kṣā'deśo na bhavati. asmin pratiṣiddhe irito vā 3.1.45 iti aṅsicau bhavataḥ. adarśat, adrākṣīt.
Nyāsa2 : na dṛśaḥ. , 3.1.47 "adarśat" iti. aṅ. "ṛdaśo'ṅi guṇaḥ&quo t; 7 .4 .1 See More
na dṛśaḥ. , 3.1.47 "adarśat" iti. aṅ. "ṛdaśo'ṅi guṇaḥ" 7.4.16 iti guṇaḥ. adrākṣīt" iti. "sṛjidṛśorjhalyamakiti" 6.1.57 ityamāgamaḥ. "vadavraja" 7.2.3 ityādinā vṛddhiḥ, pūrvavat ṣatvakatve॥
Bālamanoramā1 : na dṛśaḥ. `cleḥ si'cityata ścleriti, `śala igupadhā' dityataḥ k sa i ti Sū #240 See More
na dṛśaḥ. `cleḥ si'cityata ścleriti, `śala igupadhā' dityataḥ ksa iti
cānuvartate. tadāha– dṛśaścleḥ kso neti. ksādeśe tu `adṛśa' diti syāditi bhāvaḥ.
adrākṣīditi. sici amāgame ṛkārasya yaṇi akārasya halantalakṣaṇavṛddau śasya ṣatve tasya
katve sasya ṣatvamiti bhāvaḥ. adrakṣyat. daṃśa daśane iti. ayamaniṭ, nopadhaśca.
kṛtānusvāranirdeśaḥ. daṃṣṭrāvyāpāra iti. hanumūlagatāḥ sthūladantā daṃṣṭrāḥ,
tadvyāpāraḥ = kṣatakriyādirūpa ityarthaḥ. nanu daṃśadhātorlyuṭi daśanaśabdaḥ. tatra
`aniditā'miti nakārasya lopo na saṃbhavati, lyuṭaḥ kṅittvā'bhāvāt. `daṃśasañje'tyapi
nasya lopo na saṃbhavati, tasya śapyeva pravṛtteḥ. tathā ca daśana ityarthanirdeśaḥ kathamityata
āha—pṛṣodarāditvāditi. ata eveti. daśanaśabdanirdeśādeva nakārasya lopa ityanye
manyanta ityarthaḥ. teṣāmapīti. `nipātanānnakāralopa' iti vadatāmapi pṛṣodarādiṣu
nipātanādityartha eva tātparyaṃ, na tu dhātupāṭhe `daṃśadaśane' ityarthanirdeśe iti bhāvaḥ.
vinigamanāvirahamāśaṅkyāha– arthanirdeśasyādhunikatvāditi. sarvadhātuṣvarthanirdeśasya
apāṇinīyatvādityarthaḥ. kvacideva dhātuṣvarthanirdeśaḥ pāṇinīya iti bhūdhātau
nirūpitam. atha daśatītyādau śapaḥ pittvena akittvāt `aniditā'miti
śapītyukterādrdhadhātuke nalopo na. saṃyogātparatvena liṭaḥ
kittvā'bhāvādaniditāmityapi na. dadaṃśa dadaṃśatuḥ dadaṃśuḥ. bhāradvājaniyamātthali veṭ.
tadāha– dadaṃśitha dadaṃṣṭheti. aniṭpakṣe vraścādinā śasya ṣaḥ. thasya ṣṭutvena ṭha iti
bhāvaḥ. daṃṣṭeti. tāsi vraścādinā śasya ṣatve takārasya ṣṭutvamiti bhāvaḥ.
daṅkṣyatīti. vraścādinā śasya ṣatve tasya katve anusvārasya parasavarṇe ṅakāre sasya
ṣatvamiti bhāvaḥ. daśatu. adaśat. daśet. daśyāditi. āśīrliṅi `aniditā'miti nalopa iti
bhāvaḥ. adāṅkṣīditi. sici halantalakṣaṇā vṛddhiḥ, śasya ṣaḥ, tasya kaḥ anusvārasya
parasavarṇena ṅaḥ, sasya ṣatvamiti bhāvaḥ. adaṅkṣyat. kṛṣa vilekhane iti. aniḍayam.
karṣati. cakarṣa cakṛṣatuḥ cakṛṣuḥ. thali ajantā'kāravattvā'bhāvāt
krādiniyamānnityamiṭ– cakarṣitha kṛṣathuḥ cakṛṣa. cakarṣa cakṛṣiva cakṛṣima. iti
siddhavatkṛtyāha–kraṣṭā karṣṭeti. `anudāttasye ce'ti amvikalpaḥ. takārasya
ṣṭutvam. krakṣyati kakṣryatīti. ṣasya katve sasya ṣaḥ. karṣatu. akarṣat.
karṣet. kṛṣyāt. `śala igupadhā'diti cleḥ ksādeśe prāpte āha– spṛśamṛśeti.
akrākṣīditi. cleḥ ksādeśā'bhāve sici `anudāttasya cardupadhasye' tyami ṛkārasya
yaṇi halanatalakṣaṇavṛddhau `ṣaḍhoḥ kaḥ sī'tyanena ṣasya katave sasay ṣatvamiti bhāvaḥ.
akārkṣīditi. amabhāve sici vṛddhau rūpam. pakṣe ksa iti. cleḥ sijabhāvapakṣe `śala
igupadhā'diti ksa ityarthaḥ. akṛkṣaditi. kse sati, kittvādguṇā'bhāve ṣasya kaḥ,
sasay ṣa iti bhāvaḥ. akrakṣyat– akakṣryat. daha bhasmīkaraṇe iti. aniṭ. dahati. dadāha
dehatuḥ dehuḥ. thali tu bhāradvājaniyamādveḍityāha– dehitha dadagdheti. iṭpakṣe `thali ca
seṭī'tyettvābhyāsalopau. aniṭpakṣetu `dāde'riti hasya ghaḥ, `jhaṣastatho'riti thasya
dhaḥ, ghasya jaśtvena ga iti bhāvaḥ. dhakṣyatīti. hasya ghaḥ, dasya bhaṣ, ghasya gaḥ, tasya
cartvena kaḥ, sasya ṣa iti bhāvaḥ. dahatu. adahat. dahet. dahrāt. adhākṣīditi. sici
halantalakṣaṇā vṛddhiḥ. hasya ghaḥ, dasya bhaṣ, ghasya ga-, tasya kaḥ, sasya ṣa iti bhāvaḥ.
adāgdhāmiti. sici vṛddhiḥ, hasya ghaḥ, `jhalo jhalī'ti salopaḥ, `jhaṣastatho'riti takārasya
dhaḥ, ghasya ga iti bhāvaḥ. adhākṣuriti. sici vṛddhiḥ, hasya ghaḥ, dasya bhaṣ, ghasya gaḥ,
tasya kaḥ, sasya ṣa iti bhāvaḥ. adhākṣīḥadāgdham adāgdha. adhākṣam adhākṣva adhākṣma.
adhakṣyat. miha secane iti. aniṭ. mehati. mimeha mimihatuḥ mimihuḥ.
ajantā'kāravattvā'bāvākrādiniyamānnityamiṭ. tadāha– mimehitheti. mimihathuḥ
mimiha. mimeha mimihiva mimihima. meḍheti. tāsi ḍhatvadhatvaṣṭutvaḍhalopāḥ. mekṣyatīti.
hasya ḍhaḥ, tasya kaḥ, sasya ṣaḥ. tadāha-amikṣaditi. amekṣyat. kita nivāse rogāpanayane
ceti. parasmaipadaṣu pāṭhādayaṃ parasmaipadī. arthadvayamātramatra nirdiṣṭam.
arthanirdeśasya upalakṣaṇatvādarthāntareṣu vṛttiḥ. tatra `kitevryādhipratīkāre
nigrahe apanayane nāśane saṃśaye ce'ti nibaddheṣvartheṣu `guptajkidbhyaḥ sa'nniti
sanvihitaḥ. tadāha–cikitsatīti. `sanyataḥ iti ittve halādiśeṣe abhyāsacutve
cikitseti sannantaṃ, tasmālliṭi śapi `cikitsatī'ti rūpam. asya sanaḥ `dhāto'riti
vihitatvā'bhāvādanādrdhadhātukatvānna laghūpadhaguṇo, nāpi iḍāgama iti prāguktam.
cikitsāṃcakāretyādi sugamaṃ jugupsativat. saṃśaye ityādi. vyaktam. nivāse
tviti. vyādhipratīkārādyarthapañcakādarthapañcakādarthāntare
curāditvasyoktatvāditi bhāvaḥ. dāna khaṇḍane. śāna tejane iti. tejanaṃ–tīkṣṇīkaraṇam.
ita iti. `dāna khaṇḍane' ityārabhya `vaha prāpaṇe' ityetatparyantāḥ svariteta
ityarthaḥ. tatra dhātupāṭhe arthanirdeśasya upalakṣaṇatvādyadā dānadhāturārjave,
śānadhātustu niśāne vartate tadā `mānbadhadānśā'niti sani, `sanyaṅo'riti dvitve,
abhyāsahyasve, tasya `sanyataḥ' iti ittve, tasya `mānbadhe'ti dīrghe sati,
nakārasyā'nusvāre, dīdāṃsa śīśāṃsābhyāṃ laṭi svaritānubandhasya
kevalayoracaritārthatvāt, kartṛge phale taṅi śapi dīdāṃsate śīśāṃsate iti rūpam.
paragāmini tu phale parasmaipade tipi śapi dīdāṃsati śīśāṃsatīti rūpam. tadāha–dīdāṃsate
ityādi. śīśāṃsatīti. tīkṣṇīkarotītyarthaḥ. arthaviśeṣe iti. ārjave niśāne cārthe
sanityarthaḥ. anyatreti. ārjavaniśānābhyāmanyatra ṇijantātparasmaipadamevetrthaḥ.
`arthāntare ananubandhakāścurādaya' ityukteriti bhāvaḥ. ḍu pacaṣ pāke iti. ḍuḥ,
ṣakāraścakārādakāraśca it. svaritettvādubhayapadī. tadāha–pacati pacate iti. papāca pecatuḥ
pecuḥ. bhāradvājaniyamātthali veṭ.tadāha–pecitha papaktheti. iṭpakṣe `thali ca
seṭī'tyettvābhyāsalopau. aniṭpakṣe tu `coḥ ku'riti bhāvaḥ. pece pecivahe
pecimahe. krādiniyamādiṭ. phakteti. tāsi `coḥ kuḥ'. pakṣyati pakṣyate. pacatu
pacatām. apacat apacata. pacet. pakṣīṣṭeti. āśīrliṅi taṅi sīyuṭi `coḥ kuḥ'. ṣatvam.
apākṣīt. apakta. apakṣātām. apakṣyat apakṣyata. ṣacadhātuḥ ṣopadeśaḥ. tadāha–sacati
sacate iti. seḍayam. sasāca secatuḥ secuḥ. secitha secathuḥ seca. sasāca-sasaca, seciva secima.
sece. seciṣe secivahe secimahe. sacyāt saciṣīṣṭa. asācīt–asacīt. asaciṣṭa.
bhajadhāturaniṭ. bhajati. kiti liṭi vairūpyāpādakādeśāditvāt `ata
ekahalmadhye'ityaprāptau `tṛ?phale'tyettvābhyāsalopau. tadāha–bhejaturiti.
bhāradvājaniyamātthali veṭ. tadāha– bhejitha babhaktheti. iṭpakṣe `thali ca
seṭī'tyettvābhyāsalopāviti bhāvaḥ. bhejiva bhejima. krādiniyamādiṭ. bheje. bhejiṣe.
bhejivahe. bhaktetyādi. sugamam. rañja rāge iti. nopadho'yam.
kṛtānusvārapasavarṇanirdeśaḥ. aniḍayam. śapaḥ pittvena ṅittvā'bhāvāt
`aniditā'mityaprāptāvapi `rañjeśce'ti śapi nalopaḥ. tadāha–rajati rajate iti.
saṃyogātparatvālliṭo na kittvam. rarañja rarañjatuḥ. bhāradvājaniyamātthali veṭ.
rarañjitha–raraṅktha. aniṭpakṣe jasya kutvena gaḥ. tato'nusvāraparasavarṇañakāranivṛttau
gasya cartvena kaḥ. nasyānusvāre tasya parasavarṇo ṅakāra iti bhāvaḥ. rarañjiva rarañjima.
krādiniyamādiṭ. raṅaktā. raṅkṣyati. raṅkṣyate.rajatu rajatām. arajat arajata. rajet
rajeta. āśīrliṅa yāsuṭaḥ kittvāt `aniditā'miti nalopaḥ.tadāha–rajyāditi.
raṅkṣīṣṭeti. ātmanepade liṅaḥ sīyuṭi jasya kutvena gaḥ, tataḥ
parasavarṇasaṃpananañakāranivṛttiḥ, gasya kaḥ, nasya parasavarṇena ṅaḥ, ṣatvamiti bhāvaḥ.
arāṅkṣīditi. sici halatantalakṣaṇavṛddhau kutvādi pūrvavat. anekahalvyavadhāne'pi
halantalakṣaṇā vṛddhiḥ pravartate iti bhāṣye spaṣṭam. arāṅktāmiti. `jhalo jhalī'ti
salopaḥ. kutvādi pūrvavat. araṅkteti. luṅastaṅi prathamapuruṣaikavacane `jhalo jhalīti
salope kutvādi. śapa ākrośe iti. aniḍayam. bhāradvājaniyamātthali veṭ. vamādau tu
krādiniyamādiṭ. aśāpsīditi. halantalakṣaṇā vṛddhiḥ. aśapteti. `jhalo jhalī'ti salopaḥ.
aśapsātām. tviṣadhāturaniṭ. śapi laghūpadhaguṇaḥ. tadāha–tveṣati tveṣate iti. titveṣa
tatviṣatuḥ titviṣuḥ. titveṣitha titviṣathuḥ titviṣa. titveṣa titviṣiva titviṣima.
krādiniyamādiṭ. titviṣe iti. titviṣāte tatviṣire. titviṣiṣe titviṣāthe
titviṣidhve. titviṣe titviṣivahe titviṣimahe. tveṣṭeti. tāsi takārasya
ṣṭutvam. tvekṣyati tvekṣyate iti. sye katvaṣatve. tveṣatu tveṣatām.
atveṣat atveṣata. tveṣet tveṣeta. tviṣyāditi. yāsuṭa āśīrliṅi kittvānna
laghūpadhaguṇaḥ. tvikṣīṣṭeti. `liṅsicāvātmanepadeṣu' iti kittvānna guṇaḥ. luṅi
parasmaipade `śala igupadhā' diti cleḥ ksaḥ. kittvānna guṇaḥ. tadāha–
atvikṣadityādi. luṅi ātmanepade cleḥ ksādeśaṃ matvā `ātmanepadaṣvanataḥ'
ityadādeśā'saṃbhavādantādeśe ksasyā'ntyalope pararūpe vā rūpamiti bhāvaḥ. yaja
devapūjeti. aniḍayam. yajati yajate iti. devān pūjayati saṅgamayati dadāti
vetyarthaḥ.
Bālamanoramā2 : na dṛśaḥ 240, 3.1.47 na dṛśaḥ. "cleḥ si"cityata ścleriti, &quo t; śa la i See More
na dṛśaḥ 240, 3.1.47 na dṛśaḥ. "cleḥ si"cityata ścleriti, "śala igupadhā" dityataḥ ksa iti cānuvartate. tadāha-- dṛśaścleḥ kso neti. ksādeśe tu "adṛśa" diti syāditi bhāvaḥ. adrākṣīditi. sici amāgame ṛkārasya yaṇi akārasya halantalakṣaṇavṛddau śasya ṣatve tasya katve sasya ṣatvamiti bhāvaḥ. adrakṣyat. daṃśa daśane iti. ayamaniṭ, nopadhaśca. kṛtānusvāranirdeśaḥ. daṃṣṭrāvyāpāra iti. hanumūlagatāḥ sthūladantā daṃṣṭrāḥ, tadvyāpāraḥ = kṣatakriyādirūpa ityarthaḥ. nanu daṃśadhātorlyuṭi daśanaśabdaḥ. tatra "aniditā"miti nakārasya lopo na saṃbhavati, lyuṭaḥ kṅittvā'bhāvāt. "daṃśasañje"tyapi nasya lopo na saṃbhavati, tasya śapyeva pravṛtteḥ. tathā ca daśana ityarthanirdeśaḥ kathamityata āha---pṛṣodarāditvāditi. ata eveti. daśanaśabdanirdeśādeva nakārasya lopa ityanye manyanta ityarthaḥ. teṣāmapīti. "nipātanānnakāralopa" iti vadatāmapi pṛṣodarādiṣu nipātanādityartha eva tātparyaṃ, na tu dhātupāṭhe "daṃśadaśane" ityarthanirdeśe iti bhāvaḥ. vinigamanāvirahamāśaṅkyāha-- arthanirdeśasyādhunikatvāditi. sarvadhātuṣvarthanirdeśasya apāṇinīyatvādityarthaḥ. kvacideva dhātuṣvarthanirdeśaḥ pāṇinīya iti bhūdhātau nirūpitam. atha daśatītyādau śapaḥ pittvena akittvāt "aniditā"miti śapītyukterādrdhadhātuke nalopo na. saṃyogātparatvena liṭaḥ kittvā'bhāvādaniditāmityapi na. dadaṃśa dadaṃśatuḥ dadaṃśuḥ. bhāradvājaniyamātthali veṭ. tadāha-- dadaṃśitha dadaṃṣṭheti. aniṭpakṣe vraścādinā śasya ṣaḥ. thasya ṣṭutvena ṭha iti bhāvaḥ. daṃṣṭeti. tāsi vraścādinā śasya ṣatve takārasya ṣṭutvamiti bhāvaḥ. daṅkṣyatīti. vraścādinā śasya ṣatve tasya katve anusvārasya parasavarṇe ṅakāre sasya ṣatvamiti bhāvaḥ. daśatu. adaśat. daśet. daśyāditi. āśīrliṅi "aniditā"miti nalopa iti bhāvaḥ. adāṅkṣīditi. sici halantalakṣaṇā vṛddhiḥ, śasya ṣaḥ, tasya kaḥ anusvārasya parasavarṇena ṅaḥ, sasya ṣatvamiti bhāvaḥ. adaṅkṣyat. kṛṣa vilekhane iti. aniḍayam. karṣati. cakarṣa cakṛṣatuḥ cakṛṣuḥ. thali ajantā'kāravattvā'bhāvāt krādiniyamānnityamiṭ-- cakarṣitha kṛṣathuḥ cakṛṣa. cakarṣa cakṛṣiva cakṛṣima. iti siddhavatkṛtyāha--kraṣṭā karṣṭeti. "anudāttasye ce"ti amvikalpaḥ. takārasya ṣṭutvam. krakṣyati kakṣryatīti. ṣasya katve sasya ṣaḥ. karṣatu. akarṣat. karṣet. kṛṣyāt. "śala igupadhā"diti cleḥ ksādeśe prāpte āha-- spṛśamṛśeti. akrākṣīditi. cleḥ ksādeśā'bhāve sici "anudāttasya cardupadhasye" tyami ṛkārasya yaṇi halanatalakṣaṇavṛddhau "ṣaḍhoḥ kaḥ sī"tyanena ṣasya katave sasay ṣatvamiti bhāvaḥ. akārkṣīditi. amabhāve sici vṛddhau rūpam. pakṣe ksa iti. cleḥ sijabhāvapakṣe "śala igupadhā"diti ksa ityarthaḥ. akṛkṣaditi. kse sati, kittvādguṇā'bhāve ṣasya kaḥ, sasay ṣa iti bhāvaḥ. akrakṣyat-- akakṣryat. daha bhasmīkaraṇe iti. aniṭ. dahati. dadāha dehatuḥ dehuḥ. thali tu bhāradvājaniyamādveḍityāha-- dehitha dadagdheti. iṭpakṣe "thali ca seṭī"tyettvābhyāsalopau. aniṭpakṣetu "dāde"riti hasya ghaḥ, "jhaṣastatho"riti thasya dhaḥ, ghasya jaśtvena ga iti bhāvaḥ. dhakṣyatīti. hasya ghaḥ, dasya bhaṣ, ghasya gaḥ, tasya cartvena kaḥ, sasya ṣa iti bhāvaḥ. dahatu. adahat. dahet. dahrāt. adhākṣīditi. sici halantalakṣaṇā vṛddhiḥ. hasya ghaḥ, dasya bhaṣ, ghasya ga-, tasya kaḥ, sasya ṣa iti bhāvaḥ. adāgdhāmiti. sici vṛddhiḥ, hasya ghaḥ, "jhalo jhalī"ti salopaḥ, "jhaṣastatho"riti takārasya dhaḥ, ghasya ga iti bhāvaḥ. adhākṣuriti. sici vṛddhiḥ, hasya ghaḥ, dasya bhaṣ, ghasya gaḥ, tasya kaḥ, sasya ṣa iti bhāvaḥ. adhākṣīḥadāgdham adāgdha. adhākṣam adhākṣva adhākṣma. adhakṣyat. miha secane iti. aniṭ. mehati. mimeha mimihatuḥ mimihuḥ. ajantā'kāravattvā'bāvākrādiniyamānnityamiṭ. tadāha-- mimehitheti. mimihathuḥ mimiha. mimeha mimihiva mimihima. meḍheti. tāsi ḍhatvadhatvaṣṭutvaḍhalopāḥ. mekṣyatīti. hasya ḍhaḥ, tasya kaḥ, sasya ṣaḥ. tadāha-amikṣaditi. amekṣyat. kita nivāse rogāpanayane ceti. parasmaipadaṣu pāṭhādayaṃ parasmaipadī. arthadvayamātramatra nirdiṣṭam. arthanirdeśasya upalakṣaṇatvādarthāntareṣu vṛttiḥ. tatra "kitevryādhipratīkāre nigrahe apanayane nāśane saṃśaye ce"ti nibaddheṣvartheṣu "guptajkidbhyaḥ sa"nniti sanvihitaḥ. tadāha--cikitsatīti. "sanyataḥ iti ittve halādiśeṣe abhyāsacutve cikitseti sannantaṃ, tasmālliṭi śapi "cikitsatī"ti rūpam. asya sanaḥ "dhāto"riti vihitatvā'bhāvādanādrdhadhātukatvānna laghūpadhaguṇo, nāpi iḍāgama iti prāguktam. cikitsāṃcakāretyādi sugamaṃ jugupsativat. saṃśaye ityādi. vyaktam. nivāse tviti. vyādhipratīkārādyarthapañcakādarthapañcakādarthāntare curāditvasyoktatvāditi bhāvaḥ. dāna khaṇḍane. śāna tejane iti. tejanaṃ--tīkṣṇīkaraṇam. ita iti. "dāna khaṇḍane" ityārabhya "vaha prāpaṇe" ityetatparyantāḥ svariteta ityarthaḥ. tatra dhātupāṭhe arthanirdeśasya upalakṣaṇatvādyadā dānadhāturārjave, śānadhātustu niśāne vartate tadā "mānbadhadānśā"niti sani, "sanyaṅo"riti dvitve, abhyāsahyasve, tasya "sanyataḥ" iti ittve, tasya "mānbadhe"ti dīrghe sati, nakārasyā'nusvāre, dīdāṃsa śīśāṃsābhyāṃ laṭi svaritānubandhasya kevalayoracaritārthatvāt, kartṛge phale taṅi śapi dīdāṃsate śīśāṃsate iti rūpam. paragāmini tu phale parasmaipade tipi śapi dīdāṃsati śīśāṃsatīti rūpam. tadāha--dīdāṃsate ityādi. śīśāṃsatīti. tīkṣṇīkarotītyarthaḥ. arthaviśeṣe iti. ārjave niśāne cārthe sanityarthaḥ. anyatreti. ārjavaniśānābhyāmanyatra ṇijantātparasmaipadamevetrthaḥ. "arthāntare ananubandhakāścurādaya" ityukteriti bhāvaḥ. ḍu pacaṣ pāke iti. ḍuḥ, ṣakāraścakārādakāraśca it. svaritettvādubhayapadī. tadāha--pacati pacate iti. papāca pecatuḥ pecuḥ. bhāradvājaniyamātthali veṭ.tadāha--pecitha papaktheti. iṭpakṣe "thali ca seṭī"tyettvābhyāsalopau. aniṭpakṣe tu "coḥ ku"riti bhāvaḥ. pece pecivahe pecimahe. krādiniyamādiṭ. phakteti. tāsi "coḥ kuḥ". pakṣyati pakṣyate. pacatu pacatām. apacat apacata. pacet. pakṣīṣṭeti. āśīrliṅi taṅi sīyuṭi "coḥ kuḥ". ṣatvam. apākṣīt. apakta. apakṣātām. apakṣyat apakṣyata. ṣacadhātuḥ ṣopadeśaḥ. tadāha--sacati sacate iti. seḍayam. sasāca secatuḥ secuḥ. secitha secathuḥ seca. sasāca-sasaca, seciva secima. sece. seciṣe secivahe secimahe. sacyāt saciṣīṣṭa. asācīt--asacīt. asaciṣṭa. bhajadhāturaniṭ. bhajati. kiti liṭi vairūpyāpādakādeśāditvāt "ata ekahalmadhye"ityaprāptau "tṛ()phale"tyettvābhyāsalopau. tadāha--bhejaturiti. bhāradvājaniyamātthali veṭ. tadāha-- bhejitha babhaktheti. iṭpakṣe "thali ca seṭī"tyettvābhyāsalopāviti bhāvaḥ. bhejiva bhejima. krādiniyamādiṭ. bheje. bhejiṣe. bhejivahe. bhaktetyādi. sugamam. rañja rāge iti. nopadho'yam. kṛtānusvārapasavarṇanirdeśaḥ. aniḍayam. śapaḥ pittvena ṅittvā'bhāvāt "aniditā"mityaprāptāvapi "rañjeśce"ti śapi nalopaḥ. tadāha--rajati rajate iti. saṃyogātparatvālliṭo na kittvam. rarañja rarañjatuḥ. bhāradvājaniyamātthali veṭ. rarañjitha--raraṅktha. aniṭpakṣe jasya kutvena gaḥ. tato'nusvāraparasavarṇañakāranivṛttau gasya cartvena kaḥ. nasyānusvāre tasya parasavarṇo ṅakāra iti bhāvaḥ. rarañjiva rarañjima. krādiniyamādiṭ. raṅaktā. raṅkṣyati. raṅkṣyate.rajatu rajatām. arajat arajata. rajet rajeta. āśīrliṅa yāsuṭaḥ kittvāt "aniditā"miti nalopaḥ.tadāha--rajyāditi. raṅkṣīṣṭeti. ātmanepade liṅaḥ sīyuṭi jasya kutvena gaḥ, tataḥ parasavarṇasaṃpananañakāranivṛttiḥ, gasya kaḥ, nasya parasavarṇena ṅaḥ, ṣatvamiti bhāvaḥ. arāṅkṣīditi. sici halatantalakṣaṇavṛddhau kutvādi pūrvavat. anekahalvyavadhāne'pi halantalakṣaṇā vṛddhiḥ pravartate iti bhāṣye spaṣṭam. arāṅktāmiti. "jhalo jhalī"ti salopaḥ. kutvādi pūrvavat. araṅkteti. luṅastaṅi prathamapuruṣaikavacane "jhalo jhalīti salope kutvādi. śapa ākrośe iti. aniḍayam. bhāradvājaniyamātthali veṭ. vamādau tu krādiniyamādiṭ. aśāpsīditi. halantalakṣaṇā vṛddhiḥ. aśapteti. "jhalo jhalī"ti salopaḥ. aśapsātām. tviṣadhāturaniṭ. śapi laghūpadhaguṇaḥ. tadāha--tveṣati tveṣate iti. titveṣa tatviṣatuḥ titviṣuḥ. titveṣitha titviṣathuḥ titviṣa. titveṣa titviṣiva titviṣima. krādiniyamādiṭ. titviṣe iti. titviṣāte tatviṣire. titviṣiṣe titviṣāthe titviṣidhve. titviṣe titviṣivahe titviṣimahe. tveṣṭeti. tāsi takārasya ṣṭutvam. tvekṣyati tvekṣyate iti. sye katvaṣatve. tveṣatu tveṣatām. atveṣat atveṣata. tveṣet tveṣeta. tviṣyāditi. yāsuṭa āśīrliṅi kittvānna laghūpadhaguṇaḥ. tvikṣīṣṭeti. "liṅsicāvātmanepadeṣu" iti kittvānna guṇaḥ. luṅi parasmaipade "śala igupadhā" diti cleḥ ksaḥ. kittvānna guṇaḥ. tadāha--atvikṣadityādi. luṅi ātmanepade cleḥ ksādeśaṃ matvā "ātmanepadaṣvanataḥ" ityadādeśā'saṃbhavādantādeśe ksasyā'ntyalope pararūpe vā rūpamiti bhāvaḥ. yaja devapūjeti. aniḍayam. yajati yajate iti. devān pūjayati saṅgamayati dadāti vetyarthaḥ.
Tattvabodhinī1 : kraṣṭā. karṣṭeti. `anudāttasya ce'tyam vā. Sū #212
Tattvabodhinī2 : na dṛśaḥ 212, 3.1.47 kraṣṭā. karṣṭeti. "anudāttasya ce"tyam vā . *s pṛ śa See More
na dṛśaḥ 212, 3.1.47 kraṣṭā. karṣṭeti. "anudāttasya ce"tyam vā. *spṛśamṛśakṛṣatṛpadṛpāṃ cleḥ sijvā vācyaḥ. dhakṣyatīti. ghatvaṣatvabhaṣbhāvāḥ. adhākṣīditi. "astisicaḥ" itīṭ. vṛddhiḥ. ghatvādi prāgvat. miha secane. secanamiha miśrīkaraṇakaṃ vivakṣitaṃ, na tu secanamātram. "meḍhraṃ mehanaśephasī" ityamaraḥ. kita nivāse. kitevryādhipratīkārādāveva sannityuktaṃ. tadudāharati-- cikitsatīti. rogamapanayatītyarthaḥ. śatruṃ cikitsati. nigṛhṇātītyarthaḥ. kṣetre tṛṇaṃ cikitsati. apanayati, nāśayati vetyarthaḥ. arthāntare curādirityuktaṃ. tadudāharati--ketayatīti. ṣaca samavāye. samavāyaḥ-- sambandhaḥ. bheṃjaturiti. "tṛ()phalabhaje"tyettvam. bhakṣyatīti. kutvaṣatve. tviṣa dīptau. atvikṣaditi. "śalaigupadhāditi ksaḥ. katvaṣatve. atvikṣātāmiti. "ksasyācī"ti lopaḥ. yaja devādevapūjā tviha devatoddeśena vidhibodhito dravyatyāgaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications