Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न दृशः na dṛśaḥ
Individual Word Components: na dṛśaḥ
Sūtra with anuvṛtti words: na dṛśaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), luṅi (3.1.43), cleḥ (3.1.44), ksaḥ (3.1.45)
Type of Rule: pratiṣedha
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

((ksa)) is not the substitute of ((cli)) after the verb ((dṛś)) 'to see'. Source: Aṣṭādhyāyī 2.0

[The substitute Aorist marker affix 1 Ksa 45] does not (ná) replace [Cli̱ 44 after 2 the verbal stem] dr̥ś(IR 1.1.37) `see, perceive' [before l- substitutes of lUṄ 43]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.43, 3.1.44, 3.1.45


Commentaries:

Kāśikāvṛttī1: pūrveṇa kṣaḥ prāptaḥ pratiṣidhyate. dṛśeḥ dhātoḥ parasya cleḥ kṣā'deśo na bhavat   See More

Kāśikāvṛttī2: na dṛśaḥ 3.1.47 pūrveṇa kṣaḥ prāptaḥ pratiṣidhyate. dṛśeḥ dhātoḥ parasya cleḥ k   See More

Nyāsa2: na dṛśaḥ. , 3.1.47 "adarśat" iti. aṅ. "ṛdaśo'ṅi guṇaḥ" 7.4.1   See More

Bālamanoramā1: na dṛśaḥ. `cleḥ si'cityata ścleriti, `śala igupadhā' dityataḥ ksa iti Sū #240   See More

Bālamanoramā2: na dṛśaḥ 240, 3.1.47 na dṛśaḥ. "cleḥ si"cityata ścleriti, "śala i   See More

Tattvabodhinī1: kraṣṭā. karṣṭeti. `anudāttasya ce'tyam vā. Sū #212

Tattvabodhinī2: na dṛśaḥ 212, 3.1.47 kraṣṭā. karṣṭeti. "anudāttasya ce"tyam . *spṛśa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions