Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: च्लि लुङि cli luṅi
Individual Word Components: cli (luptaprathamāntanirdeśaḥ) luṅi
Sūtra with anuvṛtti words: cli (luptaprathamāntanirdeśaḥ) luṅi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

When ((luṅ)) follows, the affix ((cli)) is added to the verbal root. Source: Aṣṭādhyāyī 2.0

[The affix 1] Cli̱ (marker of Aorist) is introduced [after 1 a verbal stem] before the l-substitutes of lUṄ (Aorist). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Affix CLI occurs after a verbal root when LUṄ follows Source: Courtesy of Dr. Rama Nath Sharma ©

Luṅi parataḥ dhātoḥ cli-pratyayaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.22

Mahābhāṣya: With kind permission: Dr. George Cardona

1/85:kva ayam cliḥ śrūyate |
2/85:na kva cit śrūyate |
3/85:sijādayaḥ ādeśāḥ ucyante |
4/85:yad na kva cit śrūyate kimarthaḥ tarhi cluḥ utsargaḥ kriyate |
5/85:na sic utsargaḥ eva kartavyaḥ |
See More


Kielhorn/Abhyankar (II,49.2-50.28) Rohatak (III,125-130)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dhātoḥ cliḥ pratyayo bhavati luḍi parataḥ. ikāra uccāraṇārthaḥ, cakārasvarārth   See More

Kāśikāvṛttī2: cli luḍi 3.1.43 dhātoḥ cliḥ pratyayo bhavati luḍi parataḥ. ikāra uccāraṇārthaḥ,   See More

Nyāsa2: cli luṅi , 3.1.43 "ikāra uccāraṇārthaḥ" iti. uccāraṇamevāsyārtho ny   See More

Laghusiddhāntakaumudī1: śabādyapavādaḥ.. Sū #439

Laghusiddhāntakaumudī2: cli luṅi 439, 3.1.43 śabādyapavādaḥ

Bālamanoramā1: cli luṅi. clīti luptaprathamākam. luṅi pare dhātośclipratyayaḥ syādityarthaḥ. ś Sū #69   See More

Bālamanoramā2: cli luṅi 69, 3.1.43 cli luṅi. clīti luptaprathamākam. luṅi pare dhātośclipratyay   See More

Tattvabodhinī1: `ikāra uccāraṇārtha' iti manoramā. na ca `mantre ghase'ti sūtre lerit Sū #52   See More

Tattvabodhinī2: cli luṅi 52, 3.1.43 "ikāra uccāraṇārtha" iti manoramā. na ca "man   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

cleḥ sthāne agre sijādīn ādeśān vakṣyati, tatraiva udāhariṣyāmaḥ


Research Papers and Publications


Discussion and Questions