Kāśikāvṛttī1: āmpratyayasya paścāt kṛñanuprayujyate liṭi parataḥ. kṛñiti pratyāhāreṇa kṛbhvast See More
āmpratyayasya paścāt kṛñanuprayujyate liṭi parataḥ. kṛñiti pratyāhāreṇa kṛbhvastayo
gṛhyante, tat sāmarthyādaster bhūbhāvaḥ na bhavati. ācayāñ cakāra. pācayām babhūva.
pācayām āsa.
Kāśikāvṛttī2: kṛñ ca anuprayujyate liṭi 3.1.40 āmpratyayasya paścāt kṛñanuprayujyate liṭi par See More
kṛñ ca anuprayujyate liṭi 3.1.40 āmpratyayasya paścāt kṛñanuprayujyate liṭi parataḥ. kṛñiti pratyāhāreṇa kṛbhvastayo gṛhyante, tat sāmarthyādaster bhūbhāvaḥ na bhavati. ācayāñ cakāra. pācayām babhūva. pācayām āsa.
Nyāsa2: kṛñcānuprayujyate liṭi. , 3.1.40 "anuprayujyate" iti. anupraśabdau pra See More
kṛñcānuprayujyate liṭi. , 3.1.40 "anuprayujyate" iti. anupraśabdau pratyekaṃ prathamānte pade. "yujyate" ityātmamanepade prathamapuruṣaikavacanāntaṃ padam. "āmpratyayasya" iti. ām pratyayo yasmāditi bahuvrīhiḥ. paścādityanenānuśabdasyārthamācakṣāṇaḥ prāk prayogaṃ nirākaroti. sāvadhāraṇaphalatvācca sarvavākyānāmāmpratyayasyaiva paścāt kṛñ prayujyate-- ityavadhāraṇamihāśritam, tena vyavadhāne prayogo nirākṛto bhavati. na hi vyavadhāne kṛñanuprayujyamāna āmpratyayasyaivānuprayukto bhavati, api tu śabdāntarasyāpi."liṭi parataḥ" ityanena pratyayāntare pare prayogābhāvamāha. nanu ca "āmaḥ" 2.4.81 iti liṭo lukā bhavitavyam, tatkathaṃ liṭi parataḥ kṛña nuprayujyate? naiṣa doṣaḥ; na hrayamatrārthaḥ-- lakṣaṇāntareṇa yo vihito liṭparaḥ kṛñanuprayujyata iti yāvat. nanu ca kṛñityucyate, pācayāmbabhūva pācayāmāseti bhavaterasteścānuprayogo na sidhyatītyāha-- "kṛñiti pratyāhāreṇa" ityādi."abhūtatadbhāve kṛbhvastiyoge" 5.4.40 itītaṃ kṛśabdaṃ gṛhītvā "kṛño dvitīyatṛtīyaśambabījāt kṛṣau" 5.4.58 iti ñakāreṇa pratyāhāragrahaṇametat. tena pratyāhāragrahaṇena kṛbhvastayastrayo gṛhrante. tatra ca trayāṇāmapyantarbhāvādityadoṣaḥ. evamapyasteranuprayogo na sidhyati, yasmāt "asterbhūḥ" 2.4.52 iti bhūbhāvena bhavitavyamityāha-- "tatsāmathryāt" iti. pratyāheraṇa kṛbhvastīnāṃ grahaṇasāmathryādasterbhūbhāvo na bhavati. teṣāṃ pratyāhāragarhaṇasyaitat prayojanam-- asteranuprayogo yathā syāt. yadyasteranuprayogasya bhūbhāvaḥ syāt niṣphalaṃ pratyāhāragrarahaṇaṃ syāt, "kṛbhvanuprayujyate liṭi" ityevaṃ brāūyāt. tatrāpyayamarthaḥ-- kimidaṃ karotegrrahaṇam? uta pratyāhārasya? iti sandehaḥ parihmato bhavati. yadi tarhi kṛñiti pratyāhāragrahaṇam, evaṃ sati "abhividhau sampadā ca" 5.4.53 iti sampadānuprayogaḥ prāpnoti; tasya pratyāhāre'ntarbhūtatvāt? naiṣa doṣaḥ; "sanādyantā dhātavaḥ" 3.1.32 ityato dhātugrahaṇamanuvatrtate, tena ca kṛñ viśiṣyate--kṛñ yo dhāturiti, na ca sampadetyaṃ dhātuḥ, kiṃ tarhi? dhātūpasargasamudāyaḥ, tasmānnānuprayujyate.
"pācayāmbabhūva" iti. paceṇryantādām. "ayāmantālvāyyetnviṣṇuṣu" 6.4.55 iti ṇerayādeśaḥ. "bhavateraḥ" 7.4.73 ityabhyāsasyāttvam. "bhuvo vug luṅaliṭoḥ" 6.4.88 iti vugāgamaḥ.
kimarthaṃ punaridamucyate, yāvatā'mantamidam, anabhivyaktakriyāpadārtham. ato hi kriyākālamātrasyābhivyaktirbhavati, na sādhanapuruṣasaṃkhyānam. na hi vinā tiṅantapadena tāsāmabhivyaktirbhavati. tasmādaparisamāptyarthatvādevāmantasyānuprayogo bhaviṣyati? kṛbhvastīnāmanuprayogo yathā syāt, "{pacādīnāṃ mā bhūt. pacādīnāmiti cenna"} iti mudritaḥ pāṭhaḥ} pacādīnāṃ mā bhūditi cet, na; pacādīnāṃ viśeṣavācitvādanuprayogasyānupapatteḥ. viśeṣavācī hranuprayujyamānaḥ sāmānyavācino hrāmantasyānuprayujyate? viśeṣavācino vā? tatra na tāvat sāmānyavācina āmantasya viśeṣavācyanuprayogamarhati, tasyāsambhavāt. kṛbhvastayo hi sāmānyavācinaḥ, na ca tebhyaḥ kenacidām vihitaḥ. viśeṣavācino'pyāmantasya viśeṣavācī samānārtho'nuprayujyeta? bhinnārtho vā? tatra samānārthastāvannānuprayujyate; uktārthatvāt. ta()smaścānuprayoktumiṣṭa āmantasya sakalakriyākālādyarthābhivyaktirbhavati. sāmathryāt sa evānuprayoktavyo yatra sarvābhavyaktirbhavati. tatra kriyāmantena samānārthena pūrveṇa ! bhinnārtho'pi nānuprayogamarhati; tadarthānabhivyakteḥ. anuprayogo hrāmantasyārthasya#ābhivyaktaye kriyate, na cātyantabhinnārthenāmantavācyasyārthasya sambandhinaḥ sādhanādayaḥ śakyante'bhivyaṅaktum. sāmānyavācinā tu śakyante'bhivyaṅaktum. viśeṣasannidhau hi sāmānyaśabdasya viśeṣe'vasthānādāmantasya sannidhau sāmānyaśabdāḥ kṛbhvastayo'nuprayujyamānāstadvācya evārthaviśeṣe vatrtante, tasmādeṣāmeva kṛbhvastīnāmanuprayogo bhaviṣyatīti nārabdhavyamidam? naitadasti; yathaiva hi kṛbhvastayaḥ kriyāsāmānyavacanāḥ, evaṃ vidyatirapīti tasyāpyanuprayogaḥ syāt. tasmāt tannivṛttyarthamidamārabdham. vyavahitaprayoganivṛttyarthañca, pācayāṃ devadattaścakāreti mā bhūt. vyavahitaprayogānivṛttistvavadhāraṇaviśeṣāllabhyate. avadhāraṇaṃ tu sarvavākyānāṃ vyavacchedaphalatvāt sāvadhāraṇaphalatvāccakārasyānuktasamuccayārthatvādvā labhyate. viparyayanivṛttyarthaścārabdhavyaḥ, viparyayanivṛttistvanoḥ paścādarthatvāllabhyate॥
Laghusiddhāntakaumudī1: āmantālliṭparāḥ kṛbhvastayo'nuprayujyante. teṣāṃ dvitvādi.. Sū #474
Laghusiddhāntakaumudī2: kṛñ cānuprayujyate liṭi 474, 3.1.40 āmantālliṭparāḥ kṛbhvastayo'nuprayujyante. t See More
kṛñ cānuprayujyate liṭi 474, 3.1.40 āmantālliṭparāḥ kṛbhvastayo'nuprayujyante. teṣāṃ dvitvādi॥
Bālamanoramā1: kṛñcānu. `kāspratyayādā' mityata āmityanuvṛttaṃ pañcamyā vipariṇamyate.
pr Sū #85 See More
kṛñcānu. `kāspratyayādā' mityata āmityanuvṛttaṃ pañcamyā vipariṇamyate.
pratyayagrahaṇaparibhāṣayā tadantaṃ gṛhrate.liṭi pare yaḥ kṛñ so'nuprayujyata ityanvayaḥ.
phalitamāha– āmantālliṭparā iti. liṭ?śiraskā ityarthaḥ. kṛbhvastaya iti.
`kṛ'ñityanena kṛbhvastīnāṃ grahaṇamiti bhāvaḥ. anuprayujyanta iti.
praśabdādanuśabdāccā'vyavahitāḥ paścātpayujyanta ityarthaḥ.
`viparyāsanivṛttyarthaṃ vyavahitanivṛtyarthaṃ ce'ti vārtikādbhāṣyācca. evaṃ ca `taṃ
pātayāṃ prathamamāsa papāta paścāt' `prabhraṃśayāṃ yo nahuṣaṃ cakāre'tyādiprayogāḥ
prāmādikā eva. dhātorām syāt, kṛñcānuprayujyata ityuktasamuccayārthaścakāraḥ.
nanu kṛña evā'nuprayogaśravaṇātkathaṃ bhvastyorapyanuprayoga ityata āha-
- āmpratyayavadityādinā. `kṛñcānuprayujyata' ityatra kṛña ekasyaivānuprayogavidhau
sati `āmpratyava'diti sūtre anuprayujyamānasyetyasya kṛña iti viśeṣaṇaṃ vyarthaṃ
syāt, dhātvantarasyā'nuprayogā'prasakteḥ. tataśca `kṛña' iti
viśeṣaṇādanyas#āpyanuprayogo vijñāyata ityarthaḥ. nanu kṛño'nyasyā'pyanuprayogo
vijñāyatāṃ, bhvastyorapītyeva kuta āyātamityata āha– teneti. kṛñgrahaṇenetyarthaḥ.
pratyāhārāśrayaṇāditi. etacca bhāṣye spaṣṭam. nanvanuprayujyamānānāṃ
kṛbhvastīnāmāmprakṛtibhūtānāṃ ca kathamanvaya ityata āha– teṣāmityārabhyābhedenānvaya
ityantena. sāmānyaviseyorabhedānvayasya nyāyyatvāditi bhāvaḥ. kṛña iva bhvastyorapi
kriyāsāmānyavācitvāt, dhātūnāmanekārthatvāditi jñeyam. nanu `kṛbhvastiyoge'
ityasya, `kṛño dvitīye' tyasya ca sūtrasya madhye `abhividhau saṃpadā ce'ti paṭhitam.
evaṃ ca kṛñpratyāhāre saṃpado'pi kuto na grahaṇamityata āha– saṃpadistviti.
ananvitārthatvāditi. siddhasya vastuno rūpāntarāpattiḥ sampaderarthaḥ.
edhādidhātostvāmprakṛtibhūtasya vṛddhyādirarthaḥ. tayorubhayorapi viśeṣarūpatvena
sāmānyaviśeṣabhāvā'bhāvena abhedānvayā'saṃbhavādityarthaḥ. ata eva kṛbhvastīnāṃ grahaṇamiti
bhāṣyaṃ saṅgacchata iti bhāvaḥ. nanu āmpratyayavaditi kṛña ātmanepadavidhāyakasūtraṃ
vakṣyamāṇaṃ vyarthaṃ, `svaritañita' ityeva tatsiddherityāśaṅkyāha—kṛñastviti.
Bālamanoramā2: kṛñcānuprayujyate liṭi 85, 3.1.40 kṛñcānu. "kāspratyayādā" mityata āmi See More
kṛñcānuprayujyate liṭi 85, 3.1.40 kṛñcānu. "kāspratyayādā" mityata āmityanuvṛttaṃ pañcamyā vipariṇamyate. pratyayagrahaṇaparibhāṣayā tadantaṃ gṛhrate.liṭi pare yaḥ kṛñ so'nuprayujyata ityanvayaḥ. phalitamāha-- āmantālliṭparā iti. liṭ()śiraskā ityarthaḥ. kṛbhvastaya iti. "kṛ"ñityanena kṛbhvastīnāṃ grahaṇamiti bhāvaḥ. anuprayujyanta iti. praśabdādanuśabdāccā'vyavahitāḥ paścātpayujyanta ityarthaḥ. "viparyāsanivṛttyarthaṃ vyavahitanivṛtyarthaṃ ce"ti vārtikādbhāṣyācca. evaṃ ca "taṃ pātayāṃ prathamamāsa papāta paścāt" "prabhraṃśayāṃ yo nahuṣaṃ cakāre"tyādiprayogāḥ prāmādikā eva. dhātorām syāt, kṛñcānuprayujyata ityuktasamuccayārthaścakāraḥ. nanu kṛña evā'nuprayogaśravaṇātkathaṃ bhvastyorapyanuprayoga ityata āha-- āmpratyayavadityādinā. "kṛñcānuprayujyata" ityatra kṛña ekasyaivānuprayogavidhau sati "āmpratyava"diti sūtre anuprayujyamānasyetyasya kṛña iti viśeṣaṇaṃ vyarthaṃ syāt, dhātvantarasyā'nuprayogā'prasakteḥ. tataśca "kṛña" iti viśeṣaṇādanyasāpyanuprayogo vijñāyata ityarthaḥ. nanu kṛño'nyasyā'pyanuprayogo vijñāyatāṃ, bhvastyorapītyeva kuta āyātamityata āha-- teneti. kṛñgrahaṇenetyarthaḥ. pratyāhārāśrayaṇāditi. etacca bhāṣye spaṣṭam. nanvanuprayujyamānānāṃ kṛbhvastīnāmāmprakṛtibhūtānāṃ ca kathamanvaya ityata āha-- teṣāmityārabhyābhedenānvaya ityantena. sāmānyaviseyorabhedānvayasya nyāyyatvāditi bhāvaḥ. kṛña iva bhvastyorapi kriyāsāmānyavācitvāt, dhātūnāmanekārthatvāditi jñeyam. nanu "kṛbhvastiyoge" ityasya, "kṛño dvitīye" tyasya ca sūtrasya madhye "abhividhau saṃpadā ce"ti paṭhitam. evaṃ ca kṛñpratyāhāre saṃpado'pi kuto na grahaṇamityata āha-- saṃpadistviti. ananvitārthatvāditi. siddhasya vastuno rūpāntarāpattiḥ sampaderarthaḥ. edhādidhātostvāmprakṛtibhūtasya vṛddhyādirarthaḥ. tayorubhayorapi viśeṣarūpatvena sāmānyaviśeṣabhāvā'bhāvena abhedānvayā'saṃbhavādityarthaḥ. ata eva kṛbhvastīnāṃ grahaṇamiti bhāṣyaṃ saṅgacchata iti bhāvaḥ. nanu āmpratyayavaditi kṛña ātmanepadavidhāyakasūtraṃ vakṣyamāṇaṃ vyarthaṃ, "svaritañita" ityeva tatsiddherityāśaṅkyāha---kṛñastviti.
Tattvabodhinī1: kathaṃ tarhi `taṃ pātayāṃ prathamamāsa papāta paścāt'. `prabhraṃśayāṃ yo n Sū #66 See More
kathaṃ tarhi `taṃ pātayāṃ prathamamāsa papāta paścāt'. `prabhraṃśayāṃ yo nahuṣaṃ cakāre'ti
?. pramāda evāyam. na ca viparītaprayoganivṛttimātre sūtrasya
tātparyātpaścātprayogo vyavahito'pi na duṣyatīti vācyam,
`viparyāsanivṛttyarthaṃ vyavahitanivṛttyarthaṃ ce'ti vārtikavirodhāt.
anyasyāpīti. yadīha kṛñśabdena eka eva dhāturgṛhreta tadā dhātvantarasya
prāptyabhāvāt`āmpratyayava'diti sūtre'nuprayujyamānasya kṛña iti viśeṣaṇaṃ
vyarthaṃ syāditi bhāvaḥ. na cātra `kṛñce'ti cakāreṇaivā'nuprayogo'nyasyāpīti
jñāyata iti śaṅkyaṃ, `dhātorām? syāt, anuprayujyate ca liṭparaḥ
kṛñityarthasamarpakatayā tasyopakṣīṇatvāt. abhedānvaya iti. sāmānyaviśeṣayorabhedānvayo
lokasiddha iti bhāvaḥ. evaṃ ca eṃdhācakre edhāṃbabhūve ityādau ekakartṛkā
bhūtānadyatanaparokṣā vṛddhyabhinnā kriyeti tulyo bodhaḥ. nanu karotiḥ sakarmako
bhavatistvakarmaka iti kathamiha tulyateti cet ?. atrāhuḥ– yadā hi
karotirutpādanārthakaḥ svātantryeṇa prayujyate– ghaṭaṃ cakre rājyaṃ cakāreti, tadā
niyamena sakarmakatvam. yadā tu kriyāntarasamānādhikaraṇaḥ karotiḥ prayujyate-
- juhavāṃcakāretyādau, tadā yatsamānādha#ikaraṇaḥ karotistasya sakarmakatvā'karmakatvābhyāṃ
svayamapi tathābāvaṃ bhajate. evaṃ bhvastyorapyāmprakṛtisāmānādhikaraṇyena
kvacitsakarmakatvaṃ bodhyam. ata evā'nuprayujyamānādbhavateḥ sakarmakatvātkarmaṇi
liṭ. tathā ca māghaḥ– `tasyātapatraṃ bibharāṃbabhūve'iti, śrī harṣaśca.
`taparttupūrtāvapi medasāṃ bharā vibhāvarībhirbibharāṃbabhūvire' iti. atredamavadheyaṃ-
- juhāva juhavāṃ cakāra juhavāṃbabhūvetyādau kevalo homo gamyate, itaratra tu homarūpā
kriyeti bodhaḥ. phale tu na kaścidviśeṣaḥ, ghaṭamānaya dravyaghaṭamānayetyatra yathā. evaṃ
cā''mprakṛtyarthagatikārakasaṅkhyādiviśeṣābhivyaktiranuprayogasya phalamiti.
ananviteti. saṃpadyarthasyā''mprakṛtyarthasya cā'bhedānvayo na saṃbhavati, ubhayorapi
viśeṣarūpatvāditi bhāvaḥ.
Tattvabodhinī2: kṛñcānuprayujyate liṭi 66, 3.1.40 kathaṃ tarhi "taṃ pātayāṃ prathamamāsa pa See More
kṛñcānuprayujyate liṭi 66, 3.1.40 kathaṃ tarhi "taṃ pātayāṃ prathamamāsa papāta paścāt". "prabhraṃśayāṃ yo nahuṣaṃ cakāre"ti?. pramāda evāyam. na ca viparītaprayoganivṛttimātre sūtrasya tātparyātpaścātprayogo vyavahito'pi na duṣyatīti vācyam, "viparyāsanivṛttyarthaṃ vyavahitanivṛttyarthaṃ ce"ti vārtikavirodhāt. anyasyāpīti. yadīha kṛñśabdena eka eva dhāturgṛhreta tadā dhātvantarasya prāptyabhāvātāmpratyayava"diti sūtre'nuprayujyamānasya kṛña iti viśeṣaṇaṃ vyarthaṃ syāditi bhāvaḥ. na cātra "kṛñce"ti cakāreṇaivā'nuprayogo'nyasyāpīti jñāyata iti śaṅkyaṃ, "dhātorām? syāt, anuprayujyate ca liṭparaḥ kṛñityarthasamarpakatayā tasyopakṣīṇatvāt. abhedānvaya iti. sāmānyaviśeṣayorabhedānvayo lokasiddha iti bhāvaḥ. evaṃ ca eṃdhācakre edhāṃbabhūve ityādau ekakartṛkā bhūtānadyatanaparokṣā vṛddhyabhinnā kriyeti tulyo bodhaḥ. nanu karotiḥ sakarmako bhavatistvakarmaka iti kathamiha tulyateti cet?. atrāhuḥ-- yadā hi karotirutpādanārthakaḥ svātantryeṇa prayujyate-- ghaṭaṃ cakre rājyaṃ cakāreti, tadā niyamena sakarmakatvam. yadā tu kriyāntarasamānādhikaraṇaḥ karotiḥ prayujyate-- juhavāṃcakāretyādau, tadā yatsamānādha#ikaraṇaḥ karotistasya sakarmakatvā'karmakatvābhyāṃ svayamapi tathābāvaṃ bhajate. evaṃ bhvastyorapyāmprakṛtisāmānādhikaraṇyena kvacitsakarmakatvaṃ bodhyam. ata evā'nuprayujyamānādbhavateḥ sakarmakatvātkarmaṇi liṭ. tathā ca māghaḥ-- "tasyātapatraṃ bibharāṃbabhūve"iti, śrī harṣaśca. "taparttupūrtāvapi medasāṃ bharā vibhāvarībhirbibharāṃbabhūvire" iti. atredamavadheyaṃ-- juhāva juhavāṃ cakāra juhavāṃbabhūvetyādau kevalo homo gamyate, itaratra tu homarūpā kriyeti bodhaḥ. phale tu na kaścidviśeṣaḥ, ghaṭamānaya dravyaghaṭamānayetyatra yathā. evaṃ cā''mprakṛtyarthagatikārakasaṅkhyādiviśeṣābhivyaktiranuprayogasya phalamiti. ananviteti. saṃpadyarthasyā''mprakṛtyarthasya cā'bhedānvayo na saṃbhavati, ubhayorapi viśeṣarūpatvāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents