Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कृञ् चानुप्रयुज्यते लिटि kṛñ cānuprayujyate liṭi
Individual Word Components: kṛñ ca anuprayujyate liṭi
Sūtra with anuvṛtti words: kṛñ ca anuprayujyate liṭi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), ām (3.1.35)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a verb which ends with ((ām)), the verb ((kṛ)) 'to do' is annexed, when ((liṭ)) follows. Source: Aṣṭādhyāyī 2.0

Before l-substitutes of lIṬ the verbal stem kr̥Ñ (VIII 10) is also (ca) introduced as an auxiliary (ánu-pra-yuj-ya-te) [after 2 the affix 1 °ām 35]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.22, 3.1.35

Mahābhāṣya: With kind permission: Dr. George Cardona

1/76:kimartham idam ucyate |
2/76:anuprayogaḥ yathā syāt |
3/76:na etat asti prayojanam |
4/76:āmantam avyaktapadārthakam |
5/76:tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati |
See More


Kielhorn/Abhyankar (II,47.4-48.23) Rohatak (III,121-124)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: āmpratyayasya paścāt kṛñanuprayujyate liṭi parataḥ. kṛñiti pratyāhāreṇa kṛbhvast   See More

Kāśikāvṛttī2: kṛñ ca anuprayujyate liṭi 3.1.40 āmpratyayasya paścāt kṛñanuprayujyate liṭi par   See More

Nyāsa2: kṛñcānuprayujyate liṭi. , 3.1.40 "anuprayujyate" iti. anupraśabdau pra   See More

Laghusiddhāntakaumudī1: āmantālliṭparāḥ kṛbhvastayo'nuprayujyante. teṣāṃ dvitvādi.. Sū #474

Laghusiddhāntakaumudī2: kṛñ cānuprayujyate liṭi 474, 3.1.40 āmantālliṭparāḥ kṛbhvastayo'nuprayujyante. t   See More

Bālamanoramā1: kṛñcānu. `kāspratyayādā' mityata āmityanuvṛttaṃ pañcamyā vipariṇamyate. pr Sū #85   See More

Bālamanoramā2: kṛñcānuprayujyate liṭi 85, 3.1.40 kṛñcānu. "kāspratyayādā" mityata āmi   See More

Tattvabodhinī1: kathaṃ tarhi `taṃ pātayāṃ prathamamāsa papāta paścāt'. `prabhraṃśayo n Sū #66   See More

Tattvabodhinī2: kṛñcānuprayujyate liṭi 66, 3.1.40 kathaṃ tarhi "taṃ pātayāṃ prathamamāsa pa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions