Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्यतासी लृलुटोः syatāsī lṛluṭoḥ
Individual Word Components: syatāsī lṛluṭoḥ
Sūtra with anuvṛtti words: syatāsī lṛluṭoḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

When ((lṛṭ)) and ((lṛṅ)) follow, then ((sya)) and ((tāsi)) are respectively the affixes of a verbal root. Source: Aṣṭādhyāyī 2.0

[The affixes 1] syá and tāsi̱ are respectively (1.3.10) introduced [after 2 a verbal stem] before l-substitutes of lR̥ (= cover term for lR̥Ṭ and lR̥Ṅ, respectively the Sigmatic Future and Conditional Tenses) and of lUṬ (Periphrastic or Non-sigmatic Future Tense). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.22

Mahābhāṣya: With kind permission: Dr. George Cardona

1/50:ime vikaraṇāḥ paṭhyante |
2/50:tatra na jñāyate kaḥ utsargaḥ kaḥ apavādaḥ iti |
3/50:tatra vaktyam : ayam utsargaḥ ayam apavādaḥ iti |
4/50:ime brūmaḥ |
5/50:yak utsargaḥ |
See More


Kielhorn/Abhyankar (II,42.14-43.9) Rohatak (III,109-111)


Commentaries:

Kāśikāvṛttī1: ḷrūpam utsṛṣṭānubandhaṃ sāmānyam ekam eva. tasmin luṭi ca parato dhātor yathāsaṅ   See More

Kāśikāvṛttī2: syatāsī l̥luṭoḥ 3.1.33 l̥rūpam utsṛṣṭānubandhaṃ sāmānyam ekam eva. tasmin luṭi    See More

Nyāsa2: syatāsī lṛluṭoḥ. , 3.1.33 iha dve lṛrūpe--- ekaṃ lṛṭaḥ sambandhiḥ, dviyalṛṅa   See More

Laghusiddhāntakaumudī1: dhātoḥ sya tāsi etau pratyayau sto ḷluṭoḥ parataḥ. śabādyapavādaḥ. ḷ iti ḷṅḷṭor Sū #405   See More

Laghusiddhāntakaumudī2: syatāsī ḷluṭoḥ 405, 3.1.33 dhātoḥ sya tāsi etau pratyayau sto ḷluṭoḥ parataḥ. śa   See More

Bālamanoramā1: bhū-ti iti sthite `kartari śabi'ti śapi prāpte– syatāsī lṛ. syaśca tāsce Sū #35   See More

Bālamanoramā2: syatāsī lṛluṭoḥ 35, 3.1.33 bhū-ti iti sthite "kartari śabi"ti śapi p   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions