Kāśikāvṛttī1: sanādiryeṣāṃ te sanādayaḥ. sanādayo 'nte yeṣaṃ te sanādyantāḥ. sanādyantāḥ samud See More
sanādiryeṣāṃ te sanādayaḥ. sanādayo 'nte yeṣaṃ te sanādyantāḥ. sanādyantāḥ samudāyāḥ
dhātusaṃjñāḥ bhavanti. pratyayagrahaṇaparibhāṣā eva padasaṃjñāyām antavacanena liṅgena
pratiṣiddhā satī punariha antavacanena pratiprasūyate. cikīrṣati. putrīyati.
putrakāmyati.
Kāśikāvṛttī2: sanādyantā dhātavaḥ 3.1.32 sanādiryeṣāṃ te sanādayaḥ. sanādayo 'nte yeṣaṃ te sa See More
sanādyantā dhātavaḥ 3.1.32 sanādiryeṣāṃ te sanādayaḥ. sanādayo 'nte yeṣaṃ te sanādyantāḥ. sanādyantāḥ samudāyāḥ dhātusaṃjñāḥ bhavanti. pratyayagrahaṇaparibhāṣā eva padasaṃjñāyām antavacanena liṅgena pratiṣiddhā satī punariha antavacanena pratiprasūyate. cikīrṣati. putrīyati. putrakāmyati.
Nyāsa2: sanādyantā dhātavaḥ. , 3.1.32 "sanādayo'nte yeṣām" iti vākyaviśeṣeṇa b See More
sanādyantā dhātavaḥ. , 3.1.32 "sanādayo'nte yeṣām" iti vākyaviśeṣeṇa bahuvrīhi darśayati. gamakatvana hi vyadhikaraṇānāmapi bahuvrīhirbhavatyeva, yathā-- kaṇṭhekālaḥ, urasilometi. ādiśabdena kyajādīnāṃ ṇiṅaparyantānāṃ grahaṇam. "samudāyāḥ" iti. prakṛtipratyayasamudāyāḥ. etena tadguṇasaṃvijñānabahuvrīhi darśayati; anyathā sanādyupalakṣitānāṃ prakṛtīnāmeva dhātusaṃjñā vidhīyeta. "{dhātusaṃjñāḥ-- kāśikā, padamañjarī ca.}dhātusaṃjñakāḥ" iti. dhātuḥ saṃjñā yeṣāṃ te dhātusaṃjñakāḥ. dhātuśabdaścātra svarūpapadārthakaḥ, na bhūvādipadārthakaḥ, anyathā bhūvādayaḥ sanādyantānāṃ saṃjñāḥ syuḥ, taccāyuktam, na hi tāvatīnāṃ saṃjñānāṃ karaṇe kiñcit prayojanamasti. āvartinyaśca saṃjñā bhavanti. na hi bhūvādīnāmeva sarveṣāmāvṛttiḥ kvacicchāstre'stīti na tatpadārthako dhātuśabdaḥ. iha hi saṃjñāvidhau sanādīnāṃ pratyayanāṃ grahaṇam. "suptiṅantaṃ padam" 1.4.14 ityatra cāntagrahaṇena jñāpitametata-- "pratyayagrahaṇe yasmāt sa vihitastadādestadantasya" (pi.pa.vṛ.44) iti. eṣā paribhāṣā saṃjñāvidhau pratyayagrahaṇe pratiṣiddhā. tatrāsatyantagrahaṇe tadantavidhirna syāt, iṣyate ca, atastadarthamantagrahaṇaṃ kṛtam, tatrānenāntagrahaṇa#enāpūrva eva tadantavidhiḥ kriyata iti manyamāno yo deśayet taṃ pratyāha--- yadi tarhi sanādyantānāmiyaṃ saṃjñā vidhīyate tadā devadattaḥ prācikīrṣadityatra devadattasya sopasargasya ca saṃjñā prasajyeteti. ata āha-- "pratyayagrahaṇaparibhāṣayaiva" ityādi. na hranenāntagrahaṇenāpūrva eva tadantavidhiḥ kriyate, kiṃ tarhi? padasaṃjñāvidhādantagrahaṇena pratiṣiddhā satī pratyayagrahaṇaparibhāṣayaiva punariha pratiprasūyate. kṛtapravṛttividhātā satī punaḥ pravatrtata ityarthaḥ. tataśca yataḥ sanādayo vihitāstadādereva samudayasya saṃjñā bhavati, na śabdāntarāderiti bhāvaḥ. atha "bhūvādayo dhātavaḥ" 1.3.1 ityasyānantaraṃ "sanādyantāśca iti kasmānnoktam; evaṃ hi dhātugrahaṇaṃ dvirna katrtavyaṃ bhavati? naivaṃ śakyam, evaṃ hi kriyamāṇe sanādīnāmiyattāparicchado na syāt. iha tu kriyamāṇe ṇiṅaparyantānāṃ grahaṇaṃ vijñāyate. tarhi "sanādyantā dhātavaḥ" (3.1.32) ityasyānantaraṃ "bhūvādayaśca" iti kasmānnoktam? etadapi na; evaṃ hi kriyamāṇe sanādyantasyānukrāntāpekṣitvāt bhūvādīnāmapyanukrāntāpekṣitvaṃ syāt; tataścānukrāntānāmeva gupādīnāṃ dhātusaṃjñā syāt, nānyeṣāṃ bhūvādīnām. atha bhūvādīnāmanukrāntāpekṣā na bhavati sanādīnāmapi na syāt, tataśca sanādayaḥ kapparyantā gṛhreranniti sandehaḥ syāt. tasmādyathānyāsameva nyāyyam॥
Laghusiddhāntakaumudī1: sanādayaḥ kamerṇiṅantāḥ pratyayā ante yeṣāṃ te dhātusaṃjñakāḥ.
dhātutvāllaḍāday Sū #470 See More
sanādayaḥ kamerṇiṅantāḥ pratyayā ante yeṣāṃ te dhātusaṃjñakāḥ.
dhātutvāllaḍādayaḥ. gopāyati..
Laghusiddhāntakaumudī2: sanādyantā dhātavaḥ 470, 3.1.32 sanādayaḥ kamerṇiṅantāḥ pratyayā ante yeṣāṃ te d See More
sanādyantā dhātavaḥ 470, 3.1.32 sanādayaḥ kamerṇiṅantāḥ pratyayā ante yeṣāṃ te dhātusaṃjñakāḥ. dhātutvāllaḍādayaḥ. gopāyati॥
Bālamanoramā1: nanvāyapratyayāntasya bhvādiṣu pāṭhā'bhāvena dhātutvā'bhāvāt kathamasmāllaḍāday Sū #147 See More
nanvāyapratyayāntasya bhvādiṣu pāṭhā'bhāvena dhātutvā'bhāvāt kathamasmāllaḍādaya
ityata āha– sanādyantāḥ. `guptijkidbhyaḥ sa'nityārabhya `kamerṇi'ṅityantaiḥ
sūtraiḥ sanādipratyayānvidhāya sūtramidaṃ paṭhitam. san ādiryeṣāṃ te sanādayo
ṇiṅpratyayaparyantāḥ, te ante yeṣāṃ te sanādyantā iti vigrahaḥ. tadāha—sanādayaḥ
iti. `sankyackāmyackyaṅkyaṣo'thācārakvibṇijyaṅau tathā. yagāya īyaṅ ṇiṅ ceti
dvādaśā'mī sanādayaḥ' iti. saṅagrahaḥ. saṃjñāvidhau pratyayagrahaṇe
tadantagrahaṇapratiṣedhādiha tadantagrahaṇam. dhātutvāditi. āyapratyāntasyetyarthaḥ.
gopāyatīti. śapi `ato gaṇe' iti pararūpam.
Bālamanoramā2: sanādyantāḥ dhātavaḥ 147, 3.1.32 nanvāyapratyayāntasya bhvādiṣu pāṭhā'bhāvena dh See More
sanādyantāḥ dhātavaḥ 147, 3.1.32 nanvāyapratyayāntasya bhvādiṣu pāṭhā'bhāvena dhātutvā'bhāvāt kathamasmāllaḍādaya ityata āha-- sanādyantāḥ. "guptijkidbhyaḥ sa"nityārabhya "kamerṇi"ṅityantaiḥ sūtraiḥ sanādipratyayānvidhāya sūtramidaṃ paṭhitam. san ādiryeṣāṃ te sanādayo ṇiṅpratyayaparyantāḥ, te ante yeṣāṃ te sanādyantā iti vigrahaḥ. tadāha---sanādayaḥ iti. "sankyackāmyackyaṅkyaṣo'thācārakvibṇijyaṅau tathā. yagāya īyaṅ ṇiṅ ceti dvādaśā'mī sanādayaḥ" iti. saṅagrahaḥ. saṃjñāvidhau pratyayagrahaṇe tadantagrahaṇapratiṣedhādiha tadantagrahaṇam. dhātutvāditi. āyapratyāntasyetyarthaḥ. gopāyatīti. śapi "ato gaṇe" iti pararūpam.
Tattvabodhinī1: sanādyantāḥ. sadanādaya iti.
`san?kyac?kāmyacaj?kyaṅ?kyaṣo'thācārakvip?ṇij?yaṅa Sū #120 See More
sanādyantāḥ. sadanādaya iti.
`san?kyac?kāmyacaj?kyaṅ?kyaṣo'thācārakvip?ṇij?yaṅau tathā. yagāya ṇiṅ ceti
dvādaśīmī sanādayaḥ'. dhātutvāditi. pratyayaviśiṣṭasya dhātutvādityarthaḥ.
`suptiṅanta'mityanena `saṃjñāvidhau pratyayagrahaṇe tadantagrahaṇaṃ
nāstī'tijñāpitatvādviśiṣṭasya dhātusaṃjñālābhāya asmin sūtre antagrahaṇaṃ
kṛtam. `bhūvādayo dhātavaḥ' ityasyānantaraṃ `sanādyantāśce'ti na sūtritaṃ, sanādayo
dvādaśeveti nirdhāraṇā'lābhāpatteḥ. nirdhāraṇā'lābhāpatteḥ. `sanādyantā dhātavaḥ'
ityasyānantaraṃ tu `bhūvādayaṃśce'ti paṭhitvā `dhātava' ityetattanna tyaktuṃ śakyam.
Tattvabodhinī2: sanādyantā dhātavaḥ 120, 3.1.32 sanādyantāḥ. sadanādaya iti. "san()kyac()kā See More
sanādyantā dhātavaḥ 120, 3.1.32 sanādyantāḥ. sadanādaya iti. "san()kyac()kāmyacaj()kyaṅ()kyaṣo'thācārakvip()ṇij()yaṅau tathā. yagāya ṇiṅ ceti dvādaśīmī sanādayaḥ". dhātutvāditi. pratyayaviśiṣṭasya dhātutvādityarthaḥ. "suptiṅanta"mityanena "saṃjñāvidhau pratyayagrahaṇe tadantagrahaṇaṃ nāstī"tijñāpitatvādviśiṣṭasya dhātusaṃjñālābhāya asmin sūtre antagrahaṇaṃ kṛtam. "bhūvādayo dhātavaḥ" ityasyānantaraṃ "sanādyantāśce"ti na sūtritaṃ, sanādayo dvādaśeveti nirdhāraṇā'lābhāpatteḥ. nirdhāraṇā'lābhāpatteḥ. "sanādyantā dhātavaḥ" ityasyānantaraṃ tu "bhūvādayaṃśce"ti paṭhitvā "dhātava" ityetattanna tyaktuṃ śakyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents