Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सनाद्यन्ता धातवः sanādyantā dhātavaḥ
Individual Word Components: sanādyantāḥ dhātavaḥ
Sūtra with anuvṛtti words: sanādyantāḥ dhātavaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22)
Type of Rule: saṃjñā
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

All the words ending with the affixes ((san)) and others are called Dhâtu. Source: Aṣṭādhyāyī 2.0

[The t.t.] dhātu denotes all items which [end in 1.1.72 the affixes 1] beginning with saN (5-30). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Forms which end in affixes saN, et cetera, are termed dhātu Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/34:antagrahaṇam kimartham na sanādayaḥ dhātavaḥ iti eva ucyeta |
2/34:kena idānīm tadantānām bhaviṣyati |
3/34:tadantavidhinā |
4/34:ataḥ uttaram paṭhati |
5/34:sanādiṣu antagrahaṇe uktam |*
See More


Kielhorn/Abhyankar (II,41.21-42.12) Rohatak (III,107-109)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sanādiryeṣāṃ te sanādayaḥ. sanādayo 'nte yeṣaṃ te sanādyantāḥ. sanādyantāḥ samud   See More

Kāśikāvṛttī2: sanādyantā dhātavaḥ 3.1.32 sanādiryeṣāṃ te sanādayaḥ. sanādayo 'nte yeṣaṃ te sa   See More

Nyāsa2: sanādyantā dhātavaḥ. , 3.1.32 "sanādayo'nte yeṣām" iti vākyaviśeṣeṇa b   See More

Laghusiddhāntakaumudī1: sanādayaḥ kamerṇiṅantāḥ pratyayā ante yeṣāṃ te dhātusaṃjñakāḥ. dhātutllaḍāday Sū #470   See More

Laghusiddhāntakaumudī2: sanādyantā dhātavaḥ 470, 3.1.32 sanādayaḥ kamerṇiṅantāḥ pratyayā ante yeṣāte d   See More

Bālamanoramā1: nanvāyapratyayāntasya bhvādiṣu pāṭhā'bhāvena dhātutvā'bhāvāt kathamasllaḍāday Sū #147   See More

Bālamanoramā2: sanādyantāḥ dhātavaḥ 147, 3.1.32 nanvāyapratyayāntasya bhvādiṣu pāṭhā'bhāvena dh   See More

Tattvabodhinī1: sanādyantāḥ. sadanādaya iti. `san?kyac?kāmyacaj?kyaṅ?kyaṣo'thācārakvip?ṇij?yaṅa Sū #120   See More

Tattvabodhinī2: sanādyantā dhātavaḥ 120, 3.1.32 sanādyantāḥ. sadanādaya iti. "san()kyac()   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions