Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आद्युदात्तश्च ādyudāttaśca
Individual Word Components: ādyudāttaḥ ca
Sūtra with anuvṛtti words: ādyudāttaḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2)
Type of Rule: paribhāṣā
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

That which is called an affix, has an acute accent on its first syllable. Source: Aṣṭādhyāyī 2.0

And (ca) [the affix 1] which follows 2 [the verbal or nominal stem 91 and 4.1.1 respectively] has the high-pitched (udātta) accent on its first syllable (ādí=udāttaḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/15:kimartham idam ucyate |
2/15:ādyudāttaḥ yathā syāt |
3/15:antodāttaḥ mā bhūt iti |
4/15:na etat asti prayojanam |
5/15:yam icchati antodāttam karoti tatra cakāram anubandham āha ca citaḥ antaḥ udāttaḥ iti |
See More


Kielhorn/Abhyankar (II,6.4-14) Rohatak (III,20-21)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ayam apyadhikāraḥ paribhāṣā vā. ādyudāttaśca sa bhavati. ādyudāttaśca sa bhavati   See More

Kāśikāvṛttī2: ādyudāttaś ca 3.1.3 ayam apyadhikāraḥ paribhāṣā vā. ādyudāttaśca sa bhavati. ād   See More

Nyāsa2: ādyudāttaśca. , 3.1.3 "aniyatasvarapratyayaprasaṅge" ityādinā trāram   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions