Grammatical Sūtra: आद्युदात्तश्च ādyudāttaśca Individual Word Components: ādyudāttaḥ ca Sūtra with anuvṛtti words: ādyudāttaḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2) Type of Rule: paribhāṣā Preceding adhikāra rule:3.1.2 (1paraś ca)
Description:
That which is called an affix, has an acute accent on its first syllable. Source: Aṣṭādhyāyī 2.0
Kāśikāvṛttī1:ayam apyadhikāraḥ paribhāṣā vā. ādyudāttaśca sa bhavati. ādyudāttaśca sa bhavati See More
ayam apyadhikāraḥ paribhāṣā vā. ādyudāttaśca sa bhavati. ādyudāttaśca sa bhavati yaḥ
pratyayasaṃjñaḥ. aniyatasvarapratyayaprasaṅge 'nekākṣu ca pratyayeṣu deśasya aniyame
sati vacanam idam āderudāttārtham. kartavyam. taittirīyam.
Kāśikāvṛttī2:ādyudāttaś ca 3.1.3 ayam apyadhikāraḥ paribhāṣā vā. ādyudāttaśca sa bhavati. ād See More
ādyudāttaś ca 3.1.3 ayam apyadhikāraḥ paribhāṣā vā. ādyudāttaśca sa bhavati. ādyudāttaśca sa bhavati yaḥ pratyayasaṃjñaḥ. aniyatasvarapratyayaprasaṅge 'nekākṣu ca pratyayeṣu deśasya aniyame sati vacanam idam āderudāttārtham. kartavyam. taittirīyam.
Nyāsa2:ādyudāttaśca. , 3.1.3 "aniyatasvarapratyayaprasaṅge" ityādinā sūtrāram See More
ādyudāttaśca. , 3.1.3 "aniyatasvarapratyayaprasaṅge" ityādinā sūtrārambhasya prayojanaṃ darśayati. aniyato'vyavasthitaḥ svaro yasya sa tathā, sa cāsau pratyayaśceti karmadhārayaḥ, tasya prasaṅgaśabdena ṣaṣṭhīsamāsaḥ. aniyatasvaro yaḥ pratyayastasya prasaṅge sati vacanamidamāderudāttārtham. "aniyatasvaraprasaṅge" iti kvacitpāṭhaḥ. tatrāniyataśabdasya svaraśabdena viśeṣamasamāsaṃ kṛtvā prasaṅgaśabdena ṣaṣṭhīsamāsaḥ. aniyatānāmudāttādīnāṃ svarāṇāṃ prasaṅge satyāderudāttārtha vacanam. "anekākṣu ca" ityādi. aneke'co yeṣāṃ te'nekācaḥ. teṣvanekākṣu pratyayeṣu deśasyāniyame sati vacanamāderudāttārtham-- āderevodāttatvaṃ yathā syāt, madhye'nte ca mā bhūditi. ye hrekācaḥ pratyayāstatra deśasyābhāvādasatyapyādigrahaṇe deśyāniyamo na sambhavati, ato'nekākṣu cetyuktam.
anekācāṃ hrasatyādigraha ādimadhyāntānāmaniyamena svaraḥ prasajyetanekācaḥ pratyayāderyadyādyudāttārthavacanaṃ nārthaṃ etena; yasmādāderanudāttādīnāṃ madhyāntayoścodāttasya prasaṅga eva nāsti. tathā hi-- yamanudāttamicchati, karoti tatra pakāramanubandham, āha ca-- "anudāttau suppitau" 3.1.4 iti; svaritamapi yamicchati, karoti tatra takāramanubandham, āha ca-- "tit svaritam" 6.1.179 iti; ekaśrutiṃ yamicchati tatraikaśrutigrahaṇaṃ karoti, āha ca-- "ekaśruti dūrātsambuddhau" 1.2.33 iti; antodāttamapi yamicchati karoti tatra cakāramanubandham, āha ca-- "citonta udātto rita" (kā.6.1.163) iti; madhyodāttamapi yamicchati, karoti tatra rephamanubandham, āha-- "upottamaṃ riti" 6.1.211 iti; ya idānīmato'nyaḥ pratyayaḥ so'ntareṇāpi vacanamādyudātta eva bhaviṣyati? naitadasti; yeṣāmeva hi svaro niyamyate ta eva niyatasvarāḥ syuḥ, yastvaniyatasvaraḥ pratyayastasyāniyamenaiva svaraḥ prasajyeta-- kadācidudāttaḥ kadācit svarāntaram. udātto'pi bhavan kadācidādau, kadācinmadhye, kadācidante syāt. tasmāt katrtavyametat॥