Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गुपूधूपविच्छिपणिपनिभ्य आयः gupūdhūpavicchipaṇipanibhya āyaḥ
Individual Word Components: gupūdhūpavicchipaṇipanibhyaḥ āyaḥ
Sūtra with anuvṛtti words: gupūdhūpavicchipaṇipanibhyaḥ āyaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((āya)) comes after ((gupū)) 'to protect', ((dhūp)) 'to heat', ((vicch)) 'to approach', ((paṇ)) 'to contract or praise' and ((pan)) praise'. Source: Aṣṭādhyāyī 2.0

[The affix 1] āya is introduced [after 2 the verbal stems] gúp- `protect' (1.4.2), dhūp- `burn incense or perfume' (I 423), vich- `go' (VI 129), paṇ- and pan- (I 466 to I 467) `praise'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: gupū rakṣaṇe, dhūpa santāpe, viccha gatau, paṇa vyavahāre stutau ca, pana ca ity   See More

Kāśikāvṛttī2: gupūdhūpavicchipaṇipanibhya āyaḥ 3.1.28 gupū rakṣaṇe, dhūpa santāpe, viccha gat   See More

Nyāsa2: gupūdhūpavicchipaṇipanibhya āyaḥ. , 3.1.28 "stutyarthena" itdi. &quo   See More

Laghusiddhāntakaumudī1: ebhya āyaḥ pratyayaḥ syāt svārthe.. Sū #469

Laghusiddhāntakaumudī2: gupūdhūpavicchipaṇipanibhya āyaḥ 469, 3.1.28 ebhya āyaḥ pratyayaḥ syāt svārthe

Bālamanoramā1: gupūdhūpa. ebhya iti. gupū dhūpa vicchi paṇi pani ityebhya ityarthaḥ. arthanird Sū #146   See More

Bālamanoramā2: gupūdhūpavicchipaṇipanibhya āyaḥ 146, 3.1.28 gupūdhūpa. ebhya iti. gupū dhūpa vi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions