Kāśikāvṛttī1: gupū rakṣaṇe, dhūpa santāpe, viccha gatau, paṇa vyavahāre stutau ca, pana ca ity See More
gupū rakṣaṇe, dhūpa santāpe, viccha gatau, paṇa vyavahāre stutau ca, pana ca ityetebhyo
dhātubhyaḥ āyapratyayo bhavati. topāyati. dhūpayati. vicchāyati. paṇāyati. panāyati.
stutyarthena paninā sāhacaryāt tadarthaḥ paṇiḥ pratyayam utpādayati na vyavahārārthaḥ.
śatasya paṇate. sahasrasaya paṇate. anubandhaśca kevale caritārthaḥ, tena
āyapratyayāntānnātmanepadaṃ bhavati.
Kāśikāvṛttī2: gupūdhūpavicchipaṇipanibhya āyaḥ 3.1.28 gupū rakṣaṇe, dhūpa santāpe, viccha gat See More
gupūdhūpavicchipaṇipanibhya āyaḥ 3.1.28 gupū rakṣaṇe, dhūpa santāpe, viccha gatau, paṇa vyavahāre stutau ca, pana ca ityetebhyo dhātubhyaḥ āyapratyayo bhavati. topāyati. dhūpayati. vicchāyati. paṇāyati. panāyati. stutyarthena paninā sāhacaryāt tadarthaḥ paṇiḥ pratyayam utpādayati na vyavahārārthaḥ. śatasya paṇate. sahasrasaya paṇate. anubandhaśca kevale caritārthaḥ, tena āyapratyayāntānnātmanepadaṃ bhavati.
Nyāsa2: gupūdhūpavicchipaṇipanibhya āyaḥ. , 3.1.28 "stutyarthena" ityādi. &quo See More
gupūdhūpavicchipaṇipanibhya āyaḥ. , 3.1.28 "stutyarthena" ityādi. "paṇa vyavahāre stutau ca" (dhā.pā. 439) "pana ca" (dhā.pā.440) ityanayā'nupūvryā gaṇe pāṭhaḥ. tatra "pana ca" (dhā.pā.440) ityatra stutāvityanuvatrtate, na vyavahārārthaḥ tena paṇivryavahārārthaḥ, stutyarthaśca,paniḥ stutyartha eva. tadiha stutyarthena paṇinā sāhacaryāt panerapi stutyartha eva gṛhrate. tenāsau stutāveva vatrtamānaḥ pratyayamutpādayati, na tu vyavahāre. "śatasya" iti. "vyavahmapaṇoḥ samarthayoḥ" 2.3.57 iti karmaṇi ṣaṣṭhī. atra paṇāyatītyatrātmanepadaṃ kasmānna bhavati, yāvatā paṇirayamanudāttet paṭha()te? tatra "anudāttaṅitaḥ" 1.3.12 iti yathā kevalādātmanepadaṃ bhavati tathāyapatpratyayāntādapi tena bhavitavyamityata āha-- "anubandhaḥ" ityādi. yo hi tasyānubandhaḥ sa āyapratyayarahite paṇatau caritārthaḥ = kṛtātmanepadakāryaḥ, tenāyapratyayāntādātmanepadaṃ na bhavati; tasya dhātvantaratvāt॥
Laghusiddhāntakaumudī1: ebhya āyaḥ pratyayaḥ syāt svārthe.. Sū #469
Laghusiddhāntakaumudī2: gupūdhūpavicchipaṇipanibhya āyaḥ 469, 3.1.28 ebhya āyaḥ pratyayaḥ syāt svārthe॥
Bālamanoramā1: gupūdhūpa. ebhya iti. gupū dhūpa vicchi paṇi pani ityebhya ityarthaḥ.
arthanird Sū #146 See More
gupūdhūpa. ebhya iti. gupū dhūpa vicchi paṇi pani ityebhya ityarthaḥ.
arthanirdeśā'bhāvādāha– svārtha iti. āyapratyayaḥ akārāntaḥ. tatphalaṃ tu `gopāyataṃ naḥ
sumanasyamāna' ityatra gopāyetyasya dhātusvareṇāntodāttatvena śabakāreṇa ekadeśasyāpi
`ekādeśa udāttenopādāttaḥ' ityudāttatve, `ta'mityasya adupadeśāt
paralasārvadhātukatvena anudāttasya `udāttādanudāttasya svaritaḥ' iti svaritatvamiti
bodhyam. `dhātorekāca' ityato dhātorityanuvṛttyā dhātoriti
vihitatvādāyapratyayasyādrdhadhātukattvātkāryaṃ guṇādi bhavati. tadāha— puganteti
guṇa iti.
Bālamanoramā2: gupūdhūpavicchipaṇipanibhya āyaḥ 146, 3.1.28 gupūdhūpa. ebhya iti. gupū dhūpa vi See More
gupūdhūpavicchipaṇipanibhya āyaḥ 146, 3.1.28 gupūdhūpa. ebhya iti. gupū dhūpa vicchi paṇi pani ityebhya ityarthaḥ. arthanirdeśā'bhāvādāha-- svārtha iti. āyapratyayaḥ akārāntaḥ. tatphalaṃ tu "gopāyataṃ naḥ sumanasyamāna" ityatra gopāyetyasya dhātusvareṇāntodāttatvena śabakāreṇa ekadeśasyāpi "ekādeśa udāttenopādāttaḥ" ityudāttatve, "ta"mityasya adupadeśāt paralasārvadhātukatvena anudāttasya "udāttādanudāttasya svaritaḥ" iti svaritatvamiti bodhyam. "dhātorekāca" ityato dhātorityanuvṛttyā dhātoriti vihitatvādāyapratyayasyādrdhadhātukattvātkāryaṃ guṇādi bhavati. tadāha--- puganteti guṇa iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents