Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic
Individual Word Components: satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyaḥ ṇic
Sūtra with anuvṛtti words: satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyaḥ ṇic pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((ṇic)) is employed after these words, viz: ((satya)) 'truth' (which then takes the form of ((satyāpa)) as exhibited in the sûtra), ((pāśa)) 'a fetter', ((rūpa)) 'form', ((vīṇā)) 'a lute', ((tūla)) 'cotton', ((śloka)) 'celebration', ((senā)) 'an army', ((loma)) 'the hair of the body', ((tvaca)) 'the skin', ((varma)) 'mail', ((varṇa)) 'celebration', ((cūrṇam)) 'powder' and the verb of the Churâdi class. Source: Aṣṭādhyāyī 2.0

[The affix 1] ṆíC is introduced [after 2 the nominal stems] satyāpa- `truth', pāśa- `fetter', rūpá- `form', vīṇā `lute', tūla- `cotton', ślóka- `verse', sénā `army', lóman- `hair (on the body)', tváca̱- `skin', várman- `coat of mail', várṇa- `color, dye', cūrṇa- `flour' and the class of verbal stems beginning with cur- `steal' (X 1). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/25:satyāpa iti kim nipātyate |
2/25:satyasya kṛñi āpuk ca | satyasya kṛñi āpuk ca nipātyate ṇic ca |*
3/25:satyam karoti satyāpayati |
4/25:atyalpam idam ucyate |
5/25:ṇividau arthavedasatyānām apuk ca |*
See More


Kielhorn/Abhyankar (II,30.17-31.5) Rohatak (III,79-80)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: satyā'dibhyaścūrṇaparyantebhyaḥ, curādibhyaśca ṇic pratyayo bhavati. satyam ācaṣ   See More

Kāśikāvṛttī2: satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic 3.1.25 s   See More

Nyāsa2: satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic. , 3.1.25   See More

Bālamanoramā1: satyāpa. satyāpa pāśa rūpa vīṇā tūla śloka senā loman tvaca varman varṇa rṇa Sū #390   See More

Bālamanoramā2: satyāpapāśarūpavīṇātūlaślokasenālomatvacavamavaṇacūrṇacurādibhyo ṇica 390, 3.1.2   See More

Tattvabodhinī1: satyāpapāśa. etasyodāharaṇāni agre nāmadhātuṣu sphuṭībhaviṣyantīti nāsmābhirupa Sū #341   See More

Tattvabodhinī2: satyāpapāśarūpavīṇātūlaślokasenālomatvacavamavaṇacūrṇacurādibhyo ṇica 341, 3.1.2   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions