Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् lupasadacarajapajabhadahadaśagṝbhyo bhāvagarhāyām
Individual Word Components: lupasadacarajapajabhadahadaśagṝbhyaḥ bhāvagarhāyām
Sūtra with anuvṛtti words: lupasadacarajapajabhadahadaśagṝbhyaḥ bhāvagarhāyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), yaṅ (3.1.22), nityam (3.1.23)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

The affix ((yaṅ)) when it is intended to convey the sense of contempt ((garhā)) in respect of the sense of the root ((XXXāca)) comes always after the following roots, viz: ((lup)) to cut off, ((sad)) 'to sit', ((car)) 'to walk', ((jap)) to mutter silently any sacred formula', ((jabh)) gape or yawn', ((dah)) 'to burn', ((daś)) 'to bite' and ((g])) 'to swallow'. Source: Aṣṭādhyāyī 2.0

[The affix 1 yáṄ is necessarily 22 introduced after 2 monosyllabic verbal stems 22] lup- `cut' (VI 137), sad- `sit' (I 907), cár- `walk, graze', jáp-(I 424) `mutter', jábh- `yawn' (I 415), dah- `burn' (I 1040), daś- `bite' (1.1.38), gr̄- `swallow' (VI 11) to convey censure relative to the action (bhāva-garhāyām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.22

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:uttarayoḥ vigraheṇa viśeṣāsampratyayāt nityagrahaṇānarthakyam |*
2/8:uttarayoḥ yogayoḥ vigraheṇa viśeṣāsampratyayāt nityagrahaṇānarthakyam |
3/8:na hi kuṭilam krāmati iti caṅkramyate iti gamyate |
4/8:athe etebhyaḥ kriyāsamabhihāre yaṅā bhavitavyam |
5/8:kriyāsamabhihāre ca na etebhyaḥ |*
See More


Kielhorn/Abhyankar (II,30.9-14) Rohatak (III,78-79)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: lupa sada cara japa jabha daha daśa gṛ\u0304 ityetebhyo bhāvagarhāyāṃ dhātvartha   See More

Kāśikāvṛttī2: lupasadacarajapajabhadahadaśagṝbhyo bhāvagarhāyām 3.1.24 lupa sada cara japa j   See More

Nyāsa2: lupasadacarajapajabhadahadaśagṛbhyo bhāvagarhāyām. , 3.1.24 "luplchedane&   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions