Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: धातोरेकाचो हलादेः क्रियासमभिहारे यङ् dhātorekāco halādeḥ kriyāsamabhihāre yaṅ
Individual Word Components: dhātoḥ ekācaḥ halādeḥ kriyāsamabhihāre yaṅ
Sūtra with anuvṛtti words: dhātoḥ ekācaḥ halādeḥ kriyāsamabhihāre yaṅ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), vā (3.1.7)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((yaṅ)), in the sense of repetition of the act, comes after a root, having a single vowel and beginning with a consonant. Source: Aṣṭādhyāyī 2.0

[The affix 1] yáṄ [is optionally 7 introduced after 2] a monosyllabic (éka=aCa-aḥ) verbal stem (dhātoḥ), beginning with a consonant (há̱L-ādeḥ) when that action is performed repeatedly or intensively (kriyā-sam-abhi-hāré). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.7

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:samabhihāraḥ iti kaḥ ayam śabdaḥ |
2/12:samabhipūrvāt harateḥ bhāvasādhanaḥ ghañ |
3/12:samabhiharaṇam samabhihāraḥ |
4/12:tat yatha puṣpābhihāraḥ phalābhihāraḥ iti |
5/12:viṣamaḥ upanyāsaḥ |
See More


Kielhorn/Abhyankar (II,28.13-18) Rohatak (III,74-75)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ekāj yo dhātur halādiḥ kriyāsamabhihāre vartate tasmād yaṅ pratyayo bhavati. pau   See More

Kāśikāvṛttī2: dhātorekāco halā'deḥ kriyāsamabhihāre yaṅ 3.1.22 ekāj yo dhātur halādiḥ krisa   See More

Nyāsa2: dhātorekāco halādeḥ kriyāsamābhihāre yaṅ. , 3.1.22 "ekāc" iti. bahuv   See More

Laghusiddhāntakaumudī1: paunaḥpunye bhṛśārthe ca dyotye dhātorekāco halāderyaṅ syāt.. Sū #714

Laghusiddhāntakaumudī2: dhātorekāco halādeḥ kriyāsamabhihāre yaṅ 714, 3.1.22 paunaḥpunye bhṛśārthe ca dy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions