Kāśikāvṛttī1: karaṇe iti vartate. puccha bhāṇḍa cīvara ityetebhyo ṇiṅ pratyayo bhavati karaṇav See More
karaṇe iti vartate. puccha bhāṇḍa cīvara ityetebhyo ṇiṅ pratyayo bhavati karaṇaviśeṣe.
pucchādudasane paryasane vā. utpucchayate. paripucchayate. bhāṇḍāt samācayane.
sambhānḍayate. cīvarādarjane paridhāne vā. sañcīvarayate bhikṣuḥ. ṅakāra ātmanepadārthaḥ.
ṇakāraḥ sāmānyagrahaṇārthaḥ, ṇeraniṭi 6-4-51 iti.
Kāśikāvṛttī2: pucchabhānḍacīvarāṇ ṇiṅ 3.1.20 karaṇe iti vartate. puccha bhāṇḍa cīvara ityeteb See More
pucchabhānḍacīvarāṇ ṇiṅ 3.1.20 karaṇe iti vartate. puccha bhāṇḍa cīvara ityetebhyo ṇiṅ pratyayo bhavati karaṇaviśeṣe. pucchādudasane paryasane vā. utpucchayate. paripucchayate. bhāṇḍāt samācayane. sambhānḍayate. cīvarādarjane paridhāne vā. sañcīvarayate bhikṣuḥ. ṅakāra ātmanepadārthaḥ. ṇakāraḥ sāmānyagrahaṇārthaḥ, ṇeraniṭi 6.4.51 iti.
Nyāsa2: pucchabhāṇḍacīvarāṇṇiṅ. , 3.1.20 "pucchāt" ityādi. udasanam = ūdhrvakṣ See More
pucchabhāṇḍacīvarāṇṇiṅ. , 3.1.20 "pucchāt" ityādi. udasanam = ūdhrvakṣepaṇam, paryasanam = paritaḥ kṣepaṇam. yadodasane pratyayastadā tasya dyotanārtha ucchabdaḥ prayujyate--- "utpucchayate" iti. yadā paryasane pratyayastadā pariśabdaḥ-- "paripucchayate" iti. "ṇāviṣṭhavat kāryam prātipadikasya" (vā.813) itīṣṭhavadbhāvavāṭṭilopaḥ. samācayanam-- rāśīkaraṇam. arjanam = alabdhasya lābhaḥ. paridhānam = ācchādanam॥
Bālamanoramā1: pucchabhāṇḍa. pucchādudasane iti vārtikam. utpucchayate iti. vividhaṃ viruddhaṃ Sū #501 See More
pucchabhāṇḍa. pucchādudasane iti vārtikam. utpucchayate iti. vividhaṃ viruddhaṃ vā
pucchamutkṣipatītyarthaḥ. bhāṇḍātsamācayane - ityapi vārtikam. samababhāṇḍateti.
upasargasamānākarāṃ pūrvapadaṃ dhātusaṃjñāprayojake pratyaye cikīrṣite pṛthakkriyate
ityuktatvātsaṃbhāṇḍaśabdātkyaṅyapi bhāṇḍaśabdātprāgevā'ḍiti bhāvaḥ. evam
udapupucchatetyādāvapi. cīvarādarjane ityapi vārtikam.
Bālamanoramā2: pucchabhāṇḍacīvarāṇṇiṅ 501, 3.1.20 pucchabhāṇḍa. pucchādudasane iti vārtikam. ut See More
pucchabhāṇḍacīvarāṇṇiṅ 501, 3.1.20 pucchabhāṇḍa. pucchādudasane iti vārtikam. utpucchayate iti. vividhaṃ viruddhaṃ vā pucchamutkṣipatītyarthaḥ. bhāṇḍātsamācayane - ityapi vārtikam. samababhāṇḍateti. upasargasamānākarāṃ pūrvapadaṃ dhātusaṃjñāprayojake pratyaye cikīrṣite pṛthakkriyate ityuktatvātsaṃbhāṇḍaśabdātkyaṅyapi bhāṇḍaśabdātprāgevā'ḍiti bhāvaḥ. evam udapupucchatetyādāvapi. cīvarādarjane ityapi vārtikam.
Tattvabodhinī1: pucchabhāṇḍa. `karaṇe' ityanuvṛtteratrāpi kriyāviśeṣa eva ṇiṅ. tameva viśe Sū #429 See More
pucchabhāṇḍa. `karaṇe' ityanuvṛtteratrāpi kriyāviśeṣa eva ṇiṅ. tameva viśeṣaṃ
darśayati– puccādityādinā. ṅakāro'tra `ṇeraniṭī'ti ṇiṅṇicoḥ sāmānyagrahaṇārtho,
nityātmanepadārthaśca. udapupucchata.
Tattvabodhinī2: pucchabhāṇḍacīvarāṇṇiṅ 429, 3.1.20 pucchabhāṇḍa. "karaṇe" ityanuvṛtter See More
pucchabhāṇḍacīvarāṇṇiṅ 429, 3.1.20 pucchabhāṇḍa. "karaṇe" ityanuvṛtteratrāpi kriyāviśeṣa eva ṇiṅ. tameva viśeṣaṃ darśayati-- puccādityādinā. ṅakāro'tra "ṇeraniṭī"ti ṇiṅṇicoḥ sāmānyagrahaṇārtho, nityātmanepadārthaśca. udapupucchata.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents