Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पुच्छभाण्डचीवराण्णिङ् pucchabhāṇḍacīvarāṇṇiṅ
Individual Word Components: pucchabhāṇḍacīvarāt ṇiṅ
Sūtra with anuvṛtti words: pucchabhāṇḍacīvarāt ṇiṅ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), vā (3.1.7), karmaṇaḥ (3.1.15), karaṇe (3.1.17)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

The affix ((ṇiṅ)) in the sense of making, comes after these words as the object of the action, viz:  ((puccha)) 'tail', ((bhāṇ a)) 'pot' and ((cīvara)) 'rag'. Source: Aṣṭādhyāyī 2.0

[The affix 1] ṆíṄ is [optionally 7 introduced after 2 the nominal stems] púccha- `tail', bhāṇḍa- `pot, vessel' and cīvará- `rag' [to form derivatives denoting `doing, performing' 17]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.7, 3.1.17


Commentaries:

Kāśikāvṛttī1: karaṇe iti vartate. puccha bhāṇḍa cīvara ityetebhyo ṇiṅ pratyayo bhavati karaṇav   See More

Kāśikāvṛttī2: pucchabhānḍacīvarāṇ ṇiṅ 3.1.20 karaṇe iti vartate. puccha bhāṇḍa cīvara ityeteb   See More

Nyāsa2: pucchabhāṇḍacīvarāṇṇiṅ. , 3.1.20 "pucchāt" ityādi. udasanam = ūdhrvakṣ   See More

Bālamanoramā1: pucchabhāṇḍa. pucchādudasane iti vārtikam. utpucchayate iti. vividhaṃ viruddhaṃ Sū #501   See More

Bālamanoramā2: pucchabhāṇḍacīvarāṇṇiṅ 501, 3.1.20 pucchabhāṇḍa. pucchādudasane iti vārtikam. ut   See More

Tattvabodhinī1: pucchabhāṇḍa. `karaṇe' ityanuvṛtteratrāpi kriyāviśeṣa eva ṇiṅ. tameva viśe Sū #429   See More

Tattvabodhinī2: pucchabhāṇḍacīvarāṇṇiṅ 429, 3.1.20 pucchabhāṇḍa. "karaṇe" ityanuvṛtter   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions