Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नमोवरिवश्चित्रङः क्यच् namovarivaścitraṅaḥ kyac
Individual Word Components: namovarivaścitraṅaḥ kyac
Sūtra with anuvṛtti words: namovarivaścitraṅaḥ kyac pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), vā (3.1.7), karmaṇaḥ (3.1.15), karaṇe (3.1.17)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

The affix ((kyac)), in the sense of making, comes after these words as the object of the action viz: ((namas)) 'adoration', ((varivas)) 'honor' and ((citra)) 'wonder'. Source: Aṣṭādhyāyī 2.0

[The affix 1] KyáC [is optionally 7 introduced after 2 the nominal stems] námas- `obeisance', várivas- `honor' and citráṄ `wonder' [to form derivatives denoting `doing' 17 (i.e., the nominal stems serve as objects of the verbal stem kr̥- `perform, do')]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.7, 3.1.17

Mahābhāṣya: With kind permission: Dr. George Cardona

1/14:namasaḥ kyaci dvitīyānupapattiḥ |*
2/14:namasaḥ kyaci dvitīyā na upapadyate |
3/14:namasyati devān |
4/14:kim kāraṇam |
5/14:namaḥśabdena yoge caturthī vidhīyate |
See More


Kielhorn/Abhyankar (II,16-23) Rohatak (III,70)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: karaṇe iti vartate. namas varivas citraṅityetebhyo vā kyac pratyayo bhavati, kar   See More

Kāśikāvṛttī2: namovarivaścitraṅaḥ kyac 3.1.19 karaṇe iti vartate. namas varivas citraṅityeteb   See More

Nyāsa2: namovarivaścitraṅaḥ kyac. , 3.1.19 "karaṇaviśeṣe pūjādvau" iti. ādab   See More

Bālamanoramā1: namovarivas. namas, varivas, citraṅ eṣāṃ samāhāradvandvātpañcamī. ātmanepadārth Sū #500   See More

Bālamanoramā2: namovarivaścitraṅaḥ kyac 500, 3.1.19 namovarivas. namas, varivas, citraṅ eṣāsa   See More

Tattvabodhinī1: namovarivaḥ. citraṅaḥ kyjavidhānāmītvārthaṃ, ṅitkaraṇaṃ tu taṅartham. vispaya Sū #428   See More

Tattvabodhinī2: namovarivaścivaṅaḥ kyac 428, 3.1.19 namovarivaḥ. citraṅaḥ kyjavidhānāmītrthaṃ,   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions