Kāśikāvṛttī1: karaṇe iti vartate. namas varivas citraṅityetebhyo vā kyac pratyayo bhavati,
kar See More
karaṇe iti vartate. namas varivas citraṅityetebhyo vā kyac pratyayo bhavati,
karaṇaviśeṣe pūjādau. namasaḥ pūjāyām namasyati devān. varivasaḥ paricaryāyām varivasyati
gurūn. citraṅa āścarye citrīyate. ṅakāra ātmanepadārthaḥ.
Kāśikāvṛttī2: namovarivaścitraṅaḥ kyac 3.1.19 karaṇe iti vartate. namas varivas citraṅityeteb See More
namovarivaścitraṅaḥ kyac 3.1.19 karaṇe iti vartate. namas varivas citraṅityetebhyo vā kyac pratyayo bhavati, karaṇaviśeṣe pūjādau. namasaḥ pūjāyām namasyati devān. varivasaḥ paricaryāyām varivasyati gurūn. citraṅa āścarye citrīyate. ṅakāra ātmanepadārthaḥ.
Nyāsa2: namovarivaścitraṅaḥ kyac. , 3.1.19 "karaṇaviśeṣe pūjādvau" iti. ādiśab See More
namovarivaścitraṅaḥ kyac. , 3.1.19 "karaṇaviśeṣe pūjādvau" iti. ādiśabdena paricaryāścaryayogrrahaṇam. "namasaḥ" ityādinā'nantarasyoktārthasya viṣayavibhāgaṃ darśayati. eṣa cārtho yadyapi karaṇa iti karaṇasāmānyamanuvatrtate, tathāpyabhidhānaśaktisvābhāvyallabhyate vināpi vacanena, yathā--- pacādīnāṃ vikledādiṣu vṛttiḥ, bahuvrīheśca matvarthe. "namasyati devān" iti. nanu ca namasyatiśabde namaḥśabdo'sti, atastadyoge "namaḥ svasti" (2.3.16) ityādinā catuthryā bhavitavyam? naitadasti; "arthavadgrahaṇe nānarthakasya" (vyā.pa.1) ityarthavato namaḥśabdasya karttumaśakyatvāt. atha vā-- "upapadavibhakteḥ kārakavibhaktirbalīyasī" (cāṃ.pa.69) iti dvitīyaiva bhavati. upapadasambandhanirapekṣatvāt kārakavibhakterbalīyastvam. upapadavibhaktestu padāntarasāpekṣatvāddurbalatvam. "namasyati" iti. namaskāraṃ karotītyarthaḥ. "varivasyati". paricarītyarthaḥ. "citrīyate" iti. vismāpayata ityarthaḥ॥
Bālamanoramā1: namovarivas. namas, varivas, citraṅ eṣāṃ samāhāradvandvātpañcamī.
ātmanepadārth Sū #500 See More
namovarivas. namas, varivas, citraṅ eṣāṃ samāhāradvandvātpañcamī.
ātmanepadārthaṃ citraśabdo ṅinnirdiṣṭaḥ. `śabdavaire'tyataḥ karaṇe ityanuvartate.
karaṇaṃ - kriyā. sā ca pūjāparicaryā''ścaryātmikā vivakṣitā, `namasaḥ pūjāyāṃ'varivasaḥ
kārakavibhakterbalīyastvāddvitīyā. paricaryā śuśrūṣeti matvāha– śuśrūṣate
ityartha iti. āścaryaśabdo vismayavācīti matvāha- vismayate ityartha iti. vismāpayate
ityanye iti. āścaryaśabdo vismāpanapara iti bhāvaḥ. `tataścitrīyamāṇo'sā'viti
bhaṭṭiḥ. asau– māyāmṛgo vismayamutpādayannityarthaḥ.
Bālamanoramā2: namovarivaścitraṅaḥ kyac 500, 3.1.19 namovarivas. namas, varivas, citraṅ eṣāṃ sa See More
namovarivaścitraṅaḥ kyac 500, 3.1.19 namovarivas. namas, varivas, citraṅ eṣāṃ samāhāradvandvātpañcamī. ātmanepadārthaṃ citraśabdo ṅinnirdiṣṭaḥ. "śabdavaire"tyataḥ karaṇe ityanuvartate. karaṇaṃ - kriyā. sā ca pūjāparicaryā''ścaryātmikā vivakṣitā, "namasaḥ pūjāyāṃ"varivasaḥ kārakavibhakterbalīyastvāddvitīyā. paricaryā śuśrūṣeti matvāha-- śuśrūṣate ityartha iti. āścaryaśabdo vismayavācīti matvāha- vismayate ityartha iti. vismāpayate ityanye iti. āścaryaśabdo vismāpanapara iti bhāvaḥ. "tataścitrīyamāṇo'sā"viti bhaṭṭiḥ. asau-- māyāmṛgo vismayamutpādayannityarthaḥ.
Tattvabodhinī1: namovarivaḥ. citraṅaḥ kyjavidhānāmītvārthaṃ, ṅitkaraṇaṃ tu taṅartham. vismāpaya Sū #428 See More
namovarivaḥ. citraṅaḥ kyjavidhānāmītvārthaṃ, ṅitkaraṇaṃ tu taṅartham. vismāpayata
ityanya iti. tathā ca bhaṭṭiḥ– `tataścitrīyamāṇo'sau' iti. asau =
māyāmṛgaścitrīyamāṇo = vismayamutpādayannityarthaḥ.
Tattvabodhinī2: namovarivaścivaṅaḥ kyac 428, 3.1.19 namovarivaḥ. citraṅaḥ kyjavidhānāmītvārthaṃ, See More
namovarivaścivaṅaḥ kyac 428, 3.1.19 namovarivaḥ. citraṅaḥ kyjavidhānāmītvārthaṃ, ṅitkaraṇaṃ tu taṅartham. vismāpayata ityanya iti. tathā ca bhaṭṭiḥ-- "tataścitrīyamāṇo'sau" iti. asau = māyāmṛgaścitrīyamāṇo = vismayamutpādayannityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents