Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सुखादिभ्यः कर्तृवेदनायाम् sukhādibhyaḥ kartṛvedanāyām
Individual Word Components: sukhādibhyaḥ kartṛ (luptaṣaṣṭhyantanirdeśaḥ) vedanāyām
Sūtra with anuvṛtti words: sukhādibhyaḥ kartṛ (luptaṣaṣṭhyantanirdeśaḥ) vedanāyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), vā (3.1.7), kyaṅ (3.1.11), karmaṇaḥ (3.1.15), karaṇe (3.1.17)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

The affix ((kyaṅ)) in the sense of feeling, comes after the words ((sukham)) 'pleasure' &c., when the pleasure &c. belong to the agent as feels thereof. Source: Aṣṭādhyāyī 2.0

[The affix 1 KyáṄ 11 is optionally 7 introduced after 2 the class of nominal stems] beginning with sukhá- `happiness, pleasure' when the derivative denotes the experience of the agent (kartr̥-vedanāyām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Affix KyaṄ occurs, optionally, after nominal stems enumerated in the list headed by sukha ‘pleasure, happiness,’ provided the derivate denotes agent’s own experience Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.7, 3.1.11

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:kartṛvedanāyām iti kimartham |
2/12:iha mā bhūt |
3/12:sukham vedayate prasādhakaḥ devadattasya |
4/12:kartṛvedanāyām iti ucyamāne api atra prāpnoti |
5/12:kim kāraṇam |
See More


Kielhorn/Abhyankar (II,26.10-14) Rohatak (III,69)


Commentaries:

Kāśikāvṛttī1: karmagrahaṇasanuvartate. sukha ityevam ādibhyaḥ karmabhyaḥ vedanāyām arthe 'nubh   See More

Kāśikāvṛttī2: sukhādibhyaḥ kartṛvedanāyām 3.1.18 karmagrahaṇasanuvartate. sukha ityevam ādibh   See More

Nyāsa2: sukhādibhyaḥ karttṛvedānāyām. , 3.1.18 "vedanāyāmarthe'nubhave" iti. p   See More

Bālamanoramā1: sukhādibhyaḥ. `karmaṇo romanthe'tyataḥ karmagrahaṇā'nuvṛtiṃ?ta mat āha Sū #499   See More

Bālamanoramā2: sukhādibhyaḥ kartṛvedanāyām 499, 3.1.18 sukhādibhyaḥ. "karmaṇo romanthe&quo   See More

Tattvabodhinī1: sukhādibhyaḥ. `kartu' iti pṛthakpadaṃ luptaṣaṣṭhīkam. `vida cetakhnani Sū #427   See More

Tattvabodhinī2: sukhādibhyaḥ kartṛvedanāyām 427, 3.1.18 sukhādibhyaḥ. "kartu"; iti pṛth   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions