Kāśikāvṛttī1: karmagrahaṇasanuvartate. sukha ityevam ādibhyaḥ karmabhyaḥ vedanāyām arthe 'nubh See More
karmagrahaṇasanuvartate. sukha ityevam ādibhyaḥ karmabhyaḥ vedanāyām arthe 'nubhave kyaṅ
pratyayo bhavati, vedayituścet kartuḥ sambandhīni sukhādīni bhavanti. sukhaṃ vedayate
sukhāyate. duḥkhāyate. kartṛgrahaṇaṃ kim? sukhaṃ vedayate prasādhako devadattasya. sukha.
duḥkha. tṛpta. gahana. kṛcchra. asra. alīka. pratīpa. karuṇa. kṛpaṇa. soḍha. sukhādiḥ.
Kāśikāvṛttī2: sukhādibhyaḥ kartṛvedanāyām 3.1.18 karmagrahaṇasanuvartate. sukha ityevam ādibh See More
sukhādibhyaḥ kartṛvedanāyām 3.1.18 karmagrahaṇasanuvartate. sukha ityevam ādibhyaḥ karmabhyaḥ vedanāyām arthe 'nubhave kyaṅ pratyayo bhavati, vedayituścet kartuḥ sambandhīni sukhādīni bhavanti. sukhaṃ vedayate sukhāyate. duḥkhāyate. kartṛgrahaṇaṃ kim? sukhaṃ vedayate prasādhako devadattasya. sukha. duḥkha. tṛpta. gahana. kṛcchra. asra. alīka. pratīpa. karuṇa. kṛpaṇa. soḍha. sukhādiḥ.
Nyāsa2: sukhādibhyaḥ karttṛvedānāyām. , 3.1.18 "vedanāyāmarthe'nubhave" iti. p See More
sukhādibhyaḥ karttṛvedānāyām. , 3.1.18 "vedanāyāmarthe'nubhave" iti. pratyakṣeṇa vastuna upalabdhiḥ = anubhavaḥ. nanu ca vedanāśabda upalabdhimātarvacano loke dṛṣṭaḥ, tatkathameṣa viśeṣo labhyate? yathā labhyate tathottarasūtre pratipadāyiṣyāmaḥ. katrtā kārakam, kārakañca kriyāpekṣaṃ kriyāyā eva bhavati. vedanā ceha kriyā śrūyate, nānyā. tasmāt tasyā eva katrtā vijñāyate. tasyāśca so vedayitā sa eva vijñāyate. tasmādaviśeṣābhidhāne'pi vedayitari katrtari vatrtamānaḥ karttṛśabdaḥ gṛhrata iti-- "vedayituścet karttuḥ" ityādi. etena karttṛgrahaṇena sukhādayo viśiṣyante, na tu vedaneti darśayati. yadi karttṛgrahaṇena vedanā viśiṣyeta-- karttuḥ sambandhinī cedvedanā bhavatīti, tadehāpi syāt--- devadattasya sukhaṃ vedayati prasādhaka iti. prasādhakasyāpi sambandhinī vedanā bhavatyeva, tathā hi so'pi tasyāḥ katrtā. yathaiva hi prasādhyaḥ sukhaṃ vedayate tathā prasādhako'pi. etāvāṃstu viśeṣaḥ-- ekaḥ pratyakṣeṇa vedayate, aparaścānumānena; sarvathā hi tadakarttṛkatve vedayata ityetanna syāta, na hrakatrtā vedayata ityucyate. tasmāt sukhādīnāmeva karttṛgrahaṇaṃ viśeṣaṇaṃ yuktimiti bhāvaḥ. nanu ca sukhādiviśeṣaṇatve'pi sa eva doṣaḥ, yasmāt prasādhakasyāpi janyajanakabhāvalakṣaṇena sambandhena sukhādayaḥ sambandhino bhavanti? naitat; sarvatraiva hi karttṛsambandhinaḥ sukhādayaḥ, kriyate cedaṃ karttṛgrahaṇam. ataḥ karttṛgrahaṇasāmathryādviśiṣṭo yaḥ katrtā sukhādīnāmāśrayaḥ samavāyikāraṇaṃ sa eva gṛhrate. tenāśrayāśrayibhāvena sambandhena karttṛsambandhibhyaḥ sukhādibhyaḥ pratyayo vijñāyate. na ca prasādhakaḥ sukhādīnāṃ samavāyikāraṇam, kiṃ tarhi? nimittakāraṇam. sukhādisamavāyikāraṇasya kartturye sukhādaya āśrayāśrayibhāvena sambandhinaste pratyakṣeṇopalabhyante. tena tadupalabdhiranubhavasvabhāvā bhavatīti yuktamuktam-- vedanāyāmarthe'nubhava iti. yadi tarhi karttṛgrahaṇena sukhādayo viśiṣyante, na vedanā, tataśca karttṛvedanāyāmiti ṣaṣṭhīsamāso na prāpnoti, asāmathryāt? sautratvānnirdeśasya satyapyasāmarthye samāso bhaviṣyatītyadoṣaḥ. atha vā-- asamāsa eva, ṣaṣṭha()āstvaśravaṇam; "supāṃ suluk" 7.1.39 iti luptatvāt॥
Bālamanoramā1: sukhādibhyaḥ. `karmaṇo romanthe'tyataḥ karmagrahaṇā'nuvṛtiṃ?ta matvā āha– Sū #499 See More
sukhādibhyaḥ. `karmaṇo romanthe'tyataḥ karmagrahaṇā'nuvṛtiṃ?ta matvā āha– ebhyaḥ
karmabhya iti. vedanāyāmiti. jñāne ityarthaḥ. kartṛtvaṃ ca vedanāṃ pratyeva
vivakṣitam, upasthitatvāt. vedanākartṛvṛttivācibhyaḥ sukhādiśabdebhya iti labhyate.
phalitamāha– vedanākartureva cediti. sukhaṃ vedayate iti. jānātītyarthaḥ. `vida
cetanāyā'miti curādau.
Bālamanoramā2: sukhādibhyaḥ kartṛvedanāyām 499, 3.1.18 sukhādibhyaḥ. "karmaṇo romanthe&quo See More
sukhādibhyaḥ kartṛvedanāyām 499, 3.1.18 sukhādibhyaḥ. "karmaṇo romanthe"tyataḥ karmagrahaṇā'nuvṛtiṃ()ta matvā āha-- ebhyaḥ karmabhya iti. vedanāyāmiti. jñāne ityarthaḥ. kartṛtvaṃ ca vedanāṃ pratyeva vivakṣitam, upasthitatvāt. vedanākartṛvṛttivācibhyaḥ sukhādiśabdebhya iti labhyate. phalitamāha-- vedanākartureva cediti. sukhaṃ vedayate iti. jānātītyarthaḥ. "vida cetanāyā"miti curādau.
Tattvabodhinī1: sukhādibhyaḥ. `kartu' iti pṛthakpadaṃ luptaṣaṣṭhīkam. `vida
cetanākhyānani Sū #427 See More
sukhādibhyaḥ. `kartu' iti pṛthakpadaṃ luptaṣaṣṭhīkam. `vida
cetanākhyānanivāseṣvi'ti caurādikādyuci `vedanā'śabdo jñānavācī, tadapekṣameva
kartṛtvam. kartā ca sukhādibhiranveti. tadetadāha— vedanākartureveti. parasya
sukhamiti. iha yanniṣṭhaṃ sukaṃ tadbhinno vedanākarteti vākyameva. sukhādayaḥ
sukhaduḥkhatṛprakṛcchrādayaḥ.
Tattvabodhinī2: sukhādibhyaḥ kartṛvedanāyām 427, 3.1.18 sukhādibhyaḥ. "kartu" iti pṛth See More
sukhādibhyaḥ kartṛvedanāyām 427, 3.1.18 sukhādibhyaḥ. "kartu" iti pṛthakpadaṃ luptaṣaṣṭhīkam. "vida cetanākhyānanivāseṣvi"ti caurādikādyuci "vedanā"śabdo jñānavācī, tadapekṣameva kartṛtvam. kartā ca sukhādibhiranveti. tadetadāha--- vedanākartureveti. parasya sukhamiti. iha yanniṣṭhaṃ sukaṃ tadbhinno vedanākarteti vākyameva. sukhādayaḥ sukhaduḥkhatṛprakṛcchrādayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents