Kāśikāvṛttī1:
cakāreṇa gaḥ ityanukṛsyate. gāyateḥ ṇyuṭ pratyayo bhavati śilpiti kartari. gāyan
See More
cakāreṇa gaḥ ityanukṛsyate. gāyateḥ ṇyuṭ pratyayo bhavati śilpiti kartari. gāyanaḥ,
gāyanī. yogavibhāgaḥ uttarārthaḥ.
Kāśikāvṛttī2:
haś ca vrīhikālayoḥ 3.1.148 cakāreṇa gaḥ ityanukṛsyate. gāyateḥ ṇyuṭ pratyayo b
See More
haś ca vrīhikālayoḥ 3.1.148 cakāreṇa gaḥ ityanukṛsyate. gāyateḥ ṇyuṭ pratyayo bhavati śilpiti kartari. gāyanaḥ, gāyanī. yogavibhāgaḥ uttarārthaḥ.
Nyāsa2:
haśac vrīhikālayoḥ. , 3.1.148 "jahāteḥ" iti. ohāk tyāge" (dhā.pā.
See More
haśac vrīhikālayoḥ. , 3.1.148 "jahāteḥ" iti. ohāk tyāge" (dhā.pā.1090). "jihāteśca" iti. "ohāṅa gatau" (dhā.pā.1089). asyātra grahaṇamiṣyate. tayoḥ sāmānyagrahaṇārtha eva kakāro jahāternirdiśyate. asati hi tasmin yadīdamekānubandhagrahaṇam(), tadupādāne dvayanubandhakasya jihāterna syāt. atha dvayanubandhakasya jahāterna syāt. kakāre tu sati dvayorapi sānubandhakatvāt sāmānyena grahaṇamupapadyate. "vrīhau kāle ca katrtari" iti. etena vrīhikālayoḥ pratyārthaviśeṣaṇaṃ darśayati. upapadatvaṃ tu nirasyati. etacca "dāmahāyanāntācca" 4.1.27 iti nirdeśādvijñāyate. "hāyanāḥ" iti. "āto yuk ciṇkṛtoḥ" 7.3.33 iti yuk. "jahatyudakamiti kṛtvā" iti. vrīhiṣu hāyanaśabdasya pravṛttinimittaṃ darśayati. "jihīte bhāvān" iti. "jihīte bhāvān" iti. etenāpi saṃvatsare॥
Bālamanoramā1:
haśca. `o hāk tyāge' ityasya `o hāṅ gatau' ityasya ca `ha039; iti p Sū #727
See More
haśca. `o hāk tyāge' ityasya `o hāṅ gatau' ityasya ca `ha' iti pañcamyantam.
tadāha– hāko hāṅaśceti.
Bālamanoramā2:
haśca vrīhikālayoḥ 727, 3.1.148 haśca. "o hāk tyāge" ityasya "o h
See More
haśca vrīhikālayoḥ 727, 3.1.148 haśca. "o hāk tyāge" ityasya "o hāṅ gatau" ityasya ca "ha" iti pañcamyantam. tadāha-- hāko hāṅaśceti.
Tattvabodhinī1:
jahātyudakamiti. udakādhika[m] vadrdhanāt. bhāvāniti. bhāvāḥ padārthāḥ, tān
jih Sū #607
See More
jahātyudakamiti. udakādhika[m] vadrdhanāt. bhāvāniti. bhāvāḥ padārthāḥ, tān
jihīte iti. ohāṅ gatau. `bhṛñāmi'dityabhyāsasyetvam.
Tattvabodhinī2:
haśca vrīhikālayoḥ 607, 3.1.148 jahātyudakamiti. udakādhika[m] vadrdhanāt. bhāvā
See More
haśca vrīhikālayoḥ 607, 3.1.148 jahātyudakamiti. udakādhika[m] vadrdhanāt. bhāvāniti. bhāvāḥ padārthāḥ, tān jihīte iti. ohāṅ gatau. "bhṛñāmi"dityabhyāsasyetvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents