Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हश्च व्रीहिकालयोः haśca vrīhikālayoḥ
Individual Word Components: haḥ ca vrīhikālayoḥ
Sūtra with anuvṛtti words: haḥ ca vrīhikālayoḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), ṇyuṭ (3.1.147)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

After the verb ((hā)), also the affix ((ṇyuṭ)) is employed when the agent so expressed denotes 'rice' and 'time'. Source: Aṣṭādhyāyī 2.0

[The kŕt 93 affix 1 ṆyuṬ 147] is also (ca) introduced [after 2 the verbal stem 91] hā (= O-hā-K tyāge, O-hā-Ṅ gatau III 8,7) to denote (respectively 1.3.10) rice (vrīhí-) and time or season ( °-kāláyoḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.147


Commentaries:

Kāśikāvṛttī1: cakāreṇa gaḥ ityanukṛsyate. gāyateḥ ṇyuṭ pratyayo bhavati śilpiti kartari. gāyan   See More

Kāśikāvṛttī2: haś ca vrīhikālayoḥ 3.1.148 cakāreṇa gaḥ ityanukṛsyate. gāyateḥ ṇyuṭ pratyayo b   See More

Nyāsa2: haśac vrīhikālayoḥ. , 3.1.148 "jahāteḥ" iti. ohāk tyāge"; (d.pā.   See More

Bālamanoramā1: haśca. `o hāk tyāge' ityasya `o hāṅ gatau' ityasya ca `ha' iti p Sū #727   See More

Bālamanoramā2: haśca vrīhikālayoḥ 727, 3.1.148 haśca. "o hāk tyāge" ityasya "o h   See More

Tattvabodhinī1: jahātyudakamiti. udakādhika[m] vadrdhanāt. bhāvāniti. bhāvāḥ padārthāḥ, tān jih Sū #607   See More

Tattvabodhinī2: haśca vrīhikālayoḥ 607, 3.1.148 jahātyudakamiti. udakādhika[m] vadrdhat. b   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions