Kāśikāvṛttī1: dunoter nayateśca anupasarge ṇapratyayo bhavti. dunoti iti dāvaḥ. nayati iti nāy See More
dunoter nayateśca anupasarge ṇapratyayo bhavti. dunoti iti dāvaḥ. nayati iti nāyaḥ.
anupasarge iti kim? pradavaḥ. praṇayaḥ.
Kāśikāvṛttī2: dunyoranupasarge 3.1.142 dunoter nayateśca anupasarge ṇapratyayo bhavti. dunoti See More
dunyoranupasarge 3.1.142 dunoter nayateśca anupasarge ṇapratyayo bhavti. dunoti iti dāvaḥ. nayati iti nāyaḥ. anupasarge iti kim? pradavaḥ. praṇayaḥ.
Nyāsa2: dunyoranupasarge. , 3.1.142 "dunyoḥ" iti subbyatyayena pañcamyarthe ṣa See More
dunyoranupasarge. , 3.1.142 "dunyoḥ" iti subbyatyayena pañcamyarthe ṣaṣṭhī. "anupasarge" ityapi pañcamyarthe saptamī. ata evāha-- "dunoternayateścānupasargāt" iti. "dāvaḥ" iti. "ṭu du upatāpe" (dhā.pā.1256). "nāyaḥ" iti. "ṇīñ prāpaṇe" (dhā.pā.901).
"pradavaḥ, praṇayaḥ"iti. pacādyac, "upasargādasamāse'pi" 8.4.14 iti ṇatvam॥
Bālamanoramā1: dunyoranupasarge. dunoternayateścetyarthaḥ. `dava'śabdaṃ sādhayitumāha– nī Sū #721 See More
dunyoranupasarge. dunoternayateścetyarthaḥ. `dava'śabdaṃ sādhayitumāha– nī
sāhacaryāditi. nīñdhātuḥ sānubandhakaḥ, tatsāhacaryāt `ṭu du upatāpe' iti
svādigaṇasthādeva ṇapratyaya ityarthaḥ. davatestviti. `du dru gatau' iti
bhauvādikānniranubandhakātpacādyajityarthaḥ.
Bālamanoramā2: dunyoranupasarge 721, 3.1.142 dunyoranupasarge. dunoternayateścetyarthaḥ. " See More
dunyoranupasarge 721, 3.1.142 dunyoranupasarge. dunoternayateścetyarthaḥ. "dava"śabdaṃ sādhayitumāha-- nī sāhacaryāditi. nīñdhātuḥ sānubandhakaḥ, tatsāhacaryāt "ṭu du upatāpe" iti svādigaṇasthādeva ṇapratyaya ityarthaḥ. davatestviti. "du dru gatau" iti bhauvādikānniranubandhakātpacādyajityarthaḥ.
Tattvabodhinī1: dunoteriti. ṭudu upatāpe ityasmāt. davateriti. du gatāvityasmāt. dava iti.
`dav Sū #601 See More
dunoteriti. ṭudu upatāpe ityasmāt. davateriti. du gatāvityasmāt. dava iti.
`davadāvau vanāraṇyavahnī' ityamaraḥ.
Tattvabodhinī2: dunyoranupasarge 601, 3.1.142 dunoteriti. ṭudu upatāpe ityasmāt. davateriti. du See More
dunyoranupasarge 601, 3.1.142 dunoteriti. ṭudu upatāpe ityasmāt. davateriti. du gatāvityasmāt. dava iti. "davadāvau vanāraṇyavahnī" ityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents