Grammatical Sūtra: श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च śyā''dvyadhāsrusaṃsrvatīṇavasā'vahṛlihaśliṣaśvasaśca
Individual Word Components: śyā''dvyadhāsrusaṃsrvatīṇavasā'vahṛlihaśliṣaśvasaḥ ca Sūtra with anuvṛtti words: śyā''dvyadhāsrusaṃsrvatīṇavasā'vahṛlihaśliṣaśvasaḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), limpavindadhāripārivedyudejicetisātisāhibhyaḥ (3.1.138), ṇaḥ (3.1.140) Type of Rule: vidhi Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)
Description:
The affix ((ṇa)) is employed after the following verbs also : ((śyai)) 'to go', verbs ending in long ((ā)), ((vyadh)) 'to pierce', ((āsru)) 'to pain', ((saAsru)) 'to flow', ((atīṇ)) 'to pass on', ((avasā)) 'to complete', ((avahṛ)) 'to take away', ((lih)) 'to lick', ((śliṣ)) 'to embrace', and ((śvas)) 'to breathe'. Source: Aṣṭādhyāyī 2.0 [The kŕt 93 affix 1 Ṇá 140] is also (ca) introduced [after 2 the verbal stems 91] syā- (= śyaiṄ 1.1.12) `go move', stems (ending in 1.1.72) the phoneme long [ā] and vyadh- `pierce' (IV 79), ā+sru- and sáṁ+sru- `flow' (I 987), áti+iṆ- `go beyond, transgress' (II 36), áva+sā- (= so- IV 39) `terminate, end', áva+hr̥- `take down' (I 947), lih- `lick' (II 6), śliṣ- `embrace, clasp' (IV 77), śvas- `breathe' (II 60) [to denote the agent 3.4.67]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press. |
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 3.1.140 |
|
Commentaries:
Kāśikāvṛttī1: anupasargātiti, vibhāṣā iti ca nivṛttam. śyaiṅaḥ, ākārāntebhyaśca dhātubhyaḥ, vy See More anupasargātiti, vibhāṣā iti ca nivṛttam. śyaiṅaḥ, ākārāntebhyaśca dhātubhyaḥ, vyadha
āsrau saṃsrau atīṇavasā avahṛ liha śliṣa śvasa ityetebhyaśca ṇa pratyayo bhavati.
ākārāntatvādeva śyāyateḥ pratyatye siddhe punar vacanaṃ bādhakabādhanārtham. upasarge
kaṃ bādhitvā 'yam eva bhavati. avaśyāyaḥ. pratiśyāyaḥ. dāyaḥ. dhāyaḥ. vyādhaḥ. āsrāvaḥ.
saṃsrāvaḥ. atyāyaḥ. avasāyaḥ. avahāraḥ. lehaḥ. śleṣaḥ. śvāsaḥ. Kāśikāvṛttī2: śyā'advyadhā'srusaṃsrvatīṇavasā'vahṛlihaśliṣaśvasaś ca 3.1.141 anupasargātiti, See More śyā'advyadhā'srusaṃsrvatīṇavasā'vahṛlihaśliṣaśvasaś ca 3.1.141 anupasargātiti, vibhāṣā iti ca nivṛttam. śyaiṅaḥ, ākārāntebhyaśca dhātubhyaḥ, vyadha āsrau saṃsrau atīṇavasā avahṛ liha śliṣa śvasa ityetebhyaśca ṇa pratyayo bhavati. ākārāntatvādeva śyāyateḥ pratyatye siddhe punar vacanaṃ bādhakabādhanārtham. upasarge kaṃ bādhitvā 'yam eva bhavati. avaśyāyaḥ. pratiśyāyaḥ. dāyaḥ. dhāyaḥ. vyādhaḥ. āsrāvaḥ. saṃsrāvaḥ. atyāyaḥ. avasāyaḥ. avahāraḥ. lehaḥ. śleṣaḥ. śvāsaḥ. Nyāsa2: śyā''dvayadhāruāūsaṃruāvatīṇavasāvahmalihaśliṣa�āsaśca. , 3.1.141 "śyeṅa g See More śyā''dvayadhāruāūsaṃruāvatīṇavasāvahmalihaśliṣa�āsaśca. , 3.1.141 "śyeṅa gatau" (dhā.pā.963). ādityākārāntānāṃ dādhāprabhṛtīnāṃ grahaṇam. "vyadha tāḍane" (dhā.pā.1181), "ruāu gatau" (dhā.pā.940) āṅpūrvaḥ, punaḥ sa eva saṃpūrvaḥ. "iṇ gatau" (dhā.pā.1045) atipūrvaḥ,"ṣo'ntakarmaṇi" (dhā.pā.1147) avapūrvaḥ. "hmañ haraṇe" (dhā.pā.899) avapūrvaḥ. "liha āsvādane" (dhā.pā.1016), "śliṣa āliṅgane" (dhā.pā.1186), "()āsa prāṇane" (dhā.pā.1069). atra ye sopasargāḥ paṭhitāstebhyaḥ sopasargebhya eva bhavati; śeṣebhyastu sopasargebhyaḥ, anupasargebhyaśca. "anupasargāditi nivṛttam" iti. punaruttaratrānupasargagrahaṇāt. "bibhāṣeti ca" iti. nivṛttamiti sambadhyate. vibhāṣāgrahaṇaṃ hranupasargeṇa sambaddham. atastannivṛttau tasyāpi nivṛttirbhavati. "bādhakabādhanārtham" iti. "ātaścopasarge" 3.1.136 iti viśeṣavihitatvāt kaḥ sāmānyavihitasya ṇasya bādhakaḥ,?tastadbādhanārtham. avaśyaterapyupādānasyaitat prayojanaṃ veditavyam. atha vā-- upasarganiyamārmatha tasya grahaṇam, avapūrvādeva yathā syāt. "avaśyāyaḥ" iti. "āto yuk" 7.3.33॥
Bālamanoramā1: śyādvyadhāruāu. śyā, āt , vyadha, āruāu, saṃruāu, atīṇ, avasā, avahma, liha,
śl Sū #720 See More śyādvyadhāruāu. śyā, āt , vyadha, āruāu, saṃruāu, atīṇ, avasā, avahma, liha,
śliṣa, svas eṣāmekādaśādyāṃ samāhāradvandvātpañcamī. anupasargāditi nivṛttam,
uttarasūtre'nupasargagrahaṇāt. evaṃ ca tatsambaddhaṃ vibhāṣāgrahaṇaṃ ca nānuvartate. tadāha-
- nityamiti. śyaiṅa iti. śyaiṅdhātoravapūrvasya ṣodhātośca kṛtāttvayoḥ sūtre
nirdeśaḥ. tayorādantatvādeva siddhe punagrrahaṇam `ātaścopasarge' iti
kapratyayabādhanārthamityarthaḥ. avaśyāyaḥ pratiśyāya iti. śyaiṅa āttve kṛte ṇaḥ. āto
yuk. āditi. ādantasyodāharaṇasūcanam. dāyaḥ dhāya iti. ṇe āto yuk. vyādha iti.
atipūrvādiṇdhātorṇe vṛddhyāyādeśau. avasāya iti. avapūrvāt `ṣo'ntakarmaṇi'
ityasmāṇṇe āto yuk. lehaḥ śleṣa iti. ṇe laghūpadhaguṇaḥ. \ufffdāāsa iti. ṇe
upadhāvṛddhiḥ. Bālamanoramā2: śyādvyadhāruāusaṃsvratīṇavasāvahmalihaśliṣa�āsaśca 720, 3.1.141 śyādvyadhāruāu. See More śyādvyadhāruāusaṃsvratīṇavasāvahmalihaśliṣa�āsaśca 720, 3.1.141 śyādvyadhāruāu. śyā, āt , vyadha, āruāu, saṃruāu, atīṇ, avasā, avahma, liha, śliṣa, svas eṣāmekādaśādyāṃ samāhāradvandvātpañcamī. anupasargāditi nivṛttam, uttarasūtre'nupasargagrahaṇāt. evaṃ ca tatsambaddhaṃ vibhāṣāgrahaṇaṃ ca nānuvartate. tadāha-- nityamiti. śyaiṅa iti. śyaiṅdhātoravapūrvasya ṣodhātośca kṛtāttvayoḥ sūtre nirdeśaḥ. tayorādantatvādeva siddhe punagrrahaṇam "ātaścopasarge" iti kapratyayabādhanārthamityarthaḥ. avaśyāyaḥ pratiśyāya iti. śyaiṅa āttve kṛte ṇaḥ. āto yuk. āditi. ādantasyodāharaṇasūcanam. dāyaḥ dhāya iti. ṇe āto yuk. vyādha iti. atipūrvādiṇdhātorṇe vṛddhyāyādeśau. avasāya iti. avapūrvāt "ṣo'ntakarmaṇi" ityasmāṇṇe āto yuk. lehaḥ śleṣa iti. ṇe laghūpadhaguṇaḥ. ()āāsa iti. ṇe upadhāvṛddhiḥ. Tattvabodhinī1: śyādvyadhā. anupasargāditi nivṛttam, uttarasūtre punaranupasargagrahaṇāt. evaṃ
Sū #600 See More śyādvyadhā. anupasargāditi nivṛttam, uttarasūtre punaranupasargagrahaṇāt. evaṃ
ca tatsambaddhaṃ vibhāṣāgrahaṇamapi nivṛttaṃ.tadāha–nityamiti. iha sūtre śyaiṅ
gatāvityas ātve śayā āditi praśleṣo, na tu śīṅo yaṇādeśena, nāpyatateḥ,
acchabdāntānāṃ vā yatiprabhṛtīnāṃ, nāpyakārāntānāṃ vā praśleṣeṇa grahaṇaṃ,
vyākhyānāditi bhāvaḥ. kaṃ bādhitumiti. anyathā `ātaścopasarge' iti viśeṣavihitaḥ kaḥ
sāmānyavihitasya ṇasya bādhakaḥ syādityarthaḥ. ruāu gatau. prācā tu sūtre āśru
saṃśru iti tālavyaṃ paṭhitvā śṛṇotirudāhmatastadanākaram. tathāca prayuñjate-
- `anāśravā vaḥ kimahaṃ' kadāpi vaktuṃ viśeṣaḥ paramasti śeṣaḥ'iti naiṣadhādau. amaro'pyāha-
-`vacane sthita āśravaḥ' iti. yadi tu sūtre asmin śṛṇotegrrahaṇaṃ syāttarhi
`ṛdora'biti sāmānyavihitamapaṃ bādhitvā āṅpū?ravakācchṛṇoterviśeṣavihito ṇa eva
syāt, [tathā ca `āśrava' iti rūpaṃ na syāt, kiṃtvāśrāva iti syāditi dik. lehaḥ
śleṣa iti. `igupadhe'ti kapratyaye guṇo na s#āditi bhāvaḥ. Tattvabodhinī2: śyādvyadhāruāusaṃsvratīṇavasāvahmalihaśliṣa�āsaśca 600, 3.1.141 śyādvyadhā. anup See More śyādvyadhāruāusaṃsvratīṇavasāvahmalihaśliṣa�āsaśca 600, 3.1.141 śyādvyadhā. anupasargāditi nivṛttam, uttarasūtre punaranupasargagrahaṇāt. evaṃ ca tatsambaddhaṃ vibhāṣāgrahaṇamapi nivṛttaṃ.tadāha--nityamiti. iha sūtre śyaiṅ gatāvityas ātve śayā āditi praśleṣo, na tu śīṅo yaṇādeśena, nāpyatateḥ, acchabdāntānāṃ vā yatiprabhṛtīnāṃ, nāpyakārāntānāṃ vā praśleṣeṇa grahaṇaṃ, vyākhyānāditi bhāvaḥ. kaṃ bādhitumiti. anyathā "ātaścopasarge" iti viśeṣavihitaḥ kaḥ sāmānyavihitasya ṇasya bādhakaḥ syādityarthaḥ. ruāu gatau. prācā tu sūtre āśru saṃśru iti tālavyaṃ paṭhitvā śṛṇotirudāhmatastadanākaram. tathāca prayuñjate-- "anāśravā vaḥ kimahaṃ" kadāpi vaktuṃ viśeṣaḥ paramasti śeṣaḥ"iti naiṣadhādau. amaro'pyāha--"vacane sthita āśravaḥ" iti. yadi tu sūtre asmin śṛṇotegrrahaṇaṃ syāttarhi "ṛdora"biti sāmānyavihitamapaṃ bādhitvā āṅpū()ravakācchṛṇoterviśeṣavihito ṇa eva syāt, [tathā ca "āśrava" iti rūpaṃ na syāt, kiṃtvāśrāva iti syāditi dik. lehaḥ śleṣa iti. "igupadhe"ti kapratyaye guṇo na sāditi bhāvaḥ. 1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |
Research Papers and Publications
|
| | |