Kāśikāvṛttī1: dāño dhāñaśca vibhāṣā śapratyayo bhavati. ṇasya apavādaḥ. dadaḥ, dāyaḥ. dadhaḥ, See More
dāño dhāñaśca vibhāṣā śapratyayo bhavati. ṇasya apavādaḥ. dadaḥ, dāyaḥ. dadhaḥ, dhāyaḥ.
anupasargātityeva, pradaḥ, pradhaḥ.
Kāśikāvṛttī2: dadātidadhātyor vibhāṣā 3.1.139 dāño dhāñaśca vibhāṣā śapratyayo bhavati. ṇasya See More
dadātidadhātyor vibhāṣā 3.1.139 dāño dhāñaśca vibhāṣā śapratyayo bhavati. ṇasya apavādaḥ. dadaḥ, dāyaḥ. dadhaḥ, dhāyaḥ. anupasargātityeva, pradaḥ, pradhaḥ.
Nyāsa2: dadātidadhātyorvibhāṣā. , 3.1.139 "ṇasyāpavādaḥ" iti. "śyādvyadha See More
dadātidadhātyorvibhāṣā. , 3.1.139 "ṇasyāpavādaḥ" iti. "śyādvyadha" 3.1.141 ityādinā prāptasya. kasya tvapavādo na bhavati; anupasargādityanuvṛtteḥ. "dadaḥ,dadhaḥ" iti. śe kṛte śap. tasya juhotyāditvāt śluḥ, "ślau" 6.1.10 iti dvirvacanam, "śnābhyastayorātaḥ" 6.4.112 ityākāralopaḥ. "dāyaḥ" iti. "āto yuk" 7.3.33. "pradaḥ" iti. "ātaścopasarge" 3.1.136 iti kaḥ. nanu ca "dada dāne" (dhā.pā.17), "dadha dhāraṇe" (dhā.pā.8)- ityetābhyamaci kṛte dado dadha iti, dā dhā--ityetābhyāmapi ṇe kṛte dāyo dhāya iti bhaviṣyati, tatkimityanena sūtreṇa? naitadasti; aci hi sati "ackāvaśaktau"6.2.156 ityantodāttatvaṃ syāt. śe tu nañsvara eva bhavati-- adadaḥ, adadha iti॥
Bālamanoramā1: dadātidadhātyorvibhāṣā. dāñ, dhāñ, ābhyāṃ śo vā syāt. dadaḥ dadha iti. śaḥ, śap Sū #718 See More
dadātidadhātyorvibhāṣā. dāñ, dhāñ, ābhyāṃ śo vā syāt. dadaḥ dadha iti. śaḥ, śap,
śluḥ. `ślau' iti dvitvam. āto lopaḥ. vakṣyamāṇa iti. `syādvyade' tyaneneti
bhāvaḥ. pradaḥ pradha iti. `ātaścopasarge' iti kaḥ.
Bālamanoramā2: dadātidadhātyorvibhāṣā 718, 3.1.139 dadātidadhātyorvibhāṣā. dāñ, dhāñ, ābhyāṃ śo See More
dadātidadhātyorvibhāṣā 718, 3.1.139 dadātidadhātyorvibhāṣā. dāñ, dhāñ, ābhyāṃ śo vā syāt. dadaḥ dadha iti. śaḥ, śap, śluḥ. "ślau" iti dvitvam. āto lopaḥ. vakṣyamāṇa iti. "syādvyade" tyaneneti bhāvaḥ. pradaḥ pradha iti. "ātaścopasarge" iti kaḥ.
Tattvabodhinī1: dadātidadhātyorvibhāṣā. dadaḥ dadha iti. śe pare `juhotyādibhya' iti śla, Sū #598 See More
dadātidadhātyorvibhāṣā. dadaḥ dadha iti. śe pare `juhotyādibhya' iti śla, `ślau'
iti dvitvam. apitsārvadātukasya śasya ṅittvāt `āto lopaḥ' ityālopaḥ.
vakṣyamāṇo ṇa iti. `śyādvyadhe'ti ṇapratyaye āto yuki– dāyaḥ dhāyaḥ. pradaḥ pradha
iti. `ātaścopasarge' iti kaḥ. syādetat– dada dāne, dadha dhāraṇe, ābhyāmaci dado dadha iti
siddham, dādhābhyāmādantalakṣaṇe ṇapratyaye dāyo dhāya ityapi, tataścedaṃ sūtraṃ
vyarthamiti cet. satyam. svarārthamidaṃ sūtram. adadaḥ adadhaḥ. iha hi
avyayapūrvapadaprakṛtisvara iṣyate. ajantatve tu `ackāvaśaktā' vityantodāttatvaṃ
syāt.
Tattvabodhinī2: dadātidadhātyorvibhāṣā 598, 3.1.139 dadātidadhātyorvibhāṣā. dadaḥ dadha iti. śe See More
dadātidadhātyorvibhāṣā 598, 3.1.139 dadātidadhātyorvibhāṣā. dadaḥ dadha iti. śe pare "juhotyādibhya" iti śla, "ślau" iti dvitvam. apitsārvadātukasya śasya ṅittvāt "āto lopaḥ" ityālopaḥ. vakṣyamāṇo ṇa iti. "śyādvyadhe"ti ṇapratyaye āto yuki-- dāyaḥ dhāyaḥ. pradaḥ pradha iti. "ātaścopasarge" iti kaḥ. syādetat-- dada dāne, dadha dhāraṇe, ābhyāmaci dado dadha iti siddham, dādhābhyāmādantalakṣaṇe ṇapratyaye dāyo dhāya ityapi, tataścedaṃ sūtraṃ vyarthamiti cet. satyam. svarārthamidaṃ sūtram. adadaḥ adadhaḥ. iha hi avyayapūrvapadaprakṛtisvara iṣyate. ajantatve tu "ackāvaśaktā" vityantodāttatvaṃ syāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents