Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ददातिदधात्योर्विभाषा dadātidadhātyorvibhāṣā
Individual Word Components: dadātidadhātyoḥ vibhāṣā
Sūtra with anuvṛtti words: dadātidadhātyoḥ vibhāṣā pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), śaḥ (3.1.137), limpavindadhāripārivedyudejicetisātisāhibhyaḥ (3.1.138)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

The affix ((śa)) is optionally employed, after the root ((dā)) 'to give', and ((dā)) 'to hold', when used without a preposition. Source: Aṣṭādhyāyī 2.0

[The kŕt 93 affix 1 Śa 137] is optionally (vibhāṣā) introduced [after 2 the verbal stems 91] dā- `give' (III 9) and dhā- `bear, nourish' (III 10) [when not co-occurring with preverbs 138 to denote the agent 3.4.67]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.137, 3.1.138


Commentaries:

Kāśikāvṛttī1: dāño dhāñaśca vibhāṣā śapratyayo bhavati. ṇasya apavādaḥ. dadaḥ, dāyaḥ. dadhaḥ,    See More

Kāśikāvṛttī2: dadātidadhātyor vibhāṣā 3.1.139 dāño dhāñaśca vibhāṣā śapratyayo bhavati.asya   See More

Nyāsa2: dadātidadhātyorvibhāṣā. , 3.1.139 "ṇasyāpavādaḥ" iti. "śyādvyadha   See More

Bālamanoramā1: dadātidadhātyorvibhāṣā. dāñ, dhāñ, ābhyāṃ śo vā syāt. dadaḥ dadha iti. śaḥ, śap Sū #718   See More

Bālamanoramā2: dadātidadhātyorvibhāṣā 718, 3.1.139 dadātidadhātyorvibhāṣā. dāñ, dhāñ, ābhśo   See More

Tattvabodhinī1: dadātidadhātyorvibhāṣā. dadaḥ dadha iti. śe pare `juhotyādibhya' iti śla, Sū #598   See More

Tattvabodhinī2: dadātidadhātyorvibhāṣā 598, 3.1.139 dadātidadhātyorvibhāṣā. dadaḥ dadha iti. śe    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions