Grammatical Sūtra: अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च anupasargāllimpavindadhāripārivedyudejicetisātisāhibhyaśca
Individual Word Components: anupasargāt limpavindadhāripārivedyudejicetisātisāhibhyaḥ ca Sūtra with anuvṛtti words: anupasargāt limpavindadhāripārivedyudejicetisātisāhibhyaḥ ca pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), dhātoḥ (3.1.91 ), kṛt (3.1.93 ), śaḥ (3.1.137 ) Type of Rule: vidhiPreceding adhikāra rule: 3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)
Description:
The affix ((śa)) is employed after the following verbs when used without a preposition: ((limpa)), ((vinda)) and the causatives ((dhāri)), ((pāri)), ((vedi)), ((udeji)), ((ceti)), ((sāti)) and ((sāhi)). Source: Aṣṭādhyāyī 2.0
[The kŕt 93 affix Śa 137] is also (ca) introduced [after 2 the verbal stems 91] limp- `smear' (VI 139), vind- `gain' (VI 138), dhār-í (= dhr̥+ṆíC VI 119) `carry', pār-í `cross over' (X 363), ved-í- `proclaim, (X 168), ud-ej-í- (= ej+ṆíC 1.2.3 ) `shake', cet-í- `perceive, (X 135), sāt-í- `give pleasure, please' and sāh-í- `support' (X 267), when not co-occurring with preverbs (án-upasargāt) [to denote the agent 3.4.67]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 3.1.137
Mahābhāṣya: With kind permission: Dr. George Cardona 1/9:anupasargāt nau limpeḥ |* 2/9:anupasargāt nau limpeḥ iti vaktavyam |3/9:nilimpāḥ nāma devāḥ | 4/9:gavi ca vindeḥ sañjñāyām |* 5/9:gavi ca upapade vindeḥ sañjñāyām upasaṅkhyānam kartavyam | See More
1/9:anupasargāt nau limpeḥ |* 2/9:anupasargāt nau limpeḥ iti vaktavyam | 3/9:nilimpāḥ nāma devāḥ |4/9:gavi ca vindeḥ sañjñāyām |* 5/9:gavi ca upapade vindeḥ sañjñāyām upasaṅkhyānam kartavyam | 6/9:govindaḥ iti | 7/9:atyalpam idam ucyate : gavi iti | 8/9:gavādiṣu iti vaktavyam | 9/9:govindaḥ aravindaḥ |
Collapse Kielhorn/Abhyankar (II,92.11-15) Rohatak (III,218-219) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : anupasargebhyo limpā'dibhyaḥ śapratyayo bhavati. limpati iti limpaḥ. vin da ti t i
See More
anupasargebhyo limpā'dibhyaḥ śapratyayo bhavati. limpati iti limpaḥ. vindati ti
vindaḥ. dhārayati iti dhārayaḥ. pārayati iti pārayaḥ. vedayati iti vedayaḥ. udejāti iti
udejayaḥ. cetayati iti cetayaḥ. sātiḥ sautro dhātuḥ. sātayaḥ. sāhayaḥ. anupasargātiti kim.
pralipaḥ. nau limperiti vaktavyam. nilimpā nāma devāḥ. gavādiṣu vindeḥ
saṃjñāyām. govindaḥ. aravindaḥ.
Kāśikāvṛttī2 : anupasargāl limpavindadhāripārivedyudejicetisātisāhibhyaś ca 3.1.138 an up as ar ge See More
anupasargāl limpavindadhāripārivedyudejicetisātisāhibhyaś ca 3.1.138 anupasargebhyo limpā'dibhyaḥ śapratyayo bhavati. limpati iti limpaḥ. vindati ti vindaḥ. dhārayati iti dhārayaḥ. pārayati iti pārayaḥ. vedayati iti vedayaḥ. udejāti iti udejayaḥ. cetayati iti cetayaḥ. sātiḥ sautro dhātuḥ. sātayaḥ. sāhayaḥ. anupasargātiti kim. pralipaḥ. nau limperiti vaktavyam. nilimpā nāma devāḥ. gavādiṣu vindeḥ saṃjñāyām. govindaḥ. aravindaḥ.
Nyāsa2 : anupasargāllimpavindadhāripārivedyudejicetisātisāhibhyaśca. , 3.1.138 &q uo t; an up See More
anupasargāllimpavindadhāripārivedyudejicetisātisāhibhyaśca. , 3.1.138 "anupasargāt" iti. subvyatyayena bahuvacanasya sthāna ekavacanam. "limpaḥ,vindaḥ" ityādi. "lipa upadāhe" (dhā.pā.1433), "vidlṛ lābhe" (dhā.pā.1432). sanumkayogrrahaṇamupadeśāvasthāyāmeva "num" bhavatīti jñāpanārtham. "dhṛñ dhāraṇe" (dhā.pā.900), hetumaṇṇijantaḥ. "pārayaḥ" iti. "pāra tīra karmasamāptau" (dhā.pā.1911,1912) curādiḥ. atha vā "pṛ pālanapūraṇayoḥ" (dhā.pā.1489) iti hetumaṇṇijantaḥ. "vida {cetanākhyāna dhā.pā.padamaṃjarī } vedanākhyānanivāseṣu" (dhā.pā.1708), curādiṇyantaḥ. atha vā-- jñānādyarthānāṃ bidādīnāmanyatamo hetumaṇṇyantaḥ. "ejṛ kampane" (dhā.pā.234), hetumaṇṇijantaḥ. "citī saṃjñāne" (dhā.pā.39) curādiṇyansaḥ. "ṣaha marṣaṇe" (dhā.pā.1809) hetumaṇṇyantaḥ, curādiṇyanto vā. "limpaḥ, vindaḥ" iti. "tudādibhyaḥ śaḥ" 3.1.77, "śe mucādīnām" 7.1.59 iti num.
"pralipaḥ, {nāsti-kāśikā}pravidaḥ" iti. igupadhalakṣamaḥ ka eva.
"nau limpeḥ"ityādi. niśabda upapade limperdhātoḥ śapratyayo bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. vyākhyānaṃ tvatrasthasya cakārasyānuktasamuccayārthatvāt katrtavyam.
"gavādiṣu" ityādi. gavādiṣūpapadeṣu saṃjñāyāṃ viṣaye śo bhavati. karmaṇyaṇo'pavādaḥṛ. sa ca cakārasyānuktasamuccayārthatvāllabhyate॥
Bālamanoramā1 : anupasargāt. śaḥ syāditi. śeṣapūraṇam. limpaḥ vinda iti. `lipa upadehe `v id lṛ
l Sū #717 See More
anupasargāt. śaḥ syāditi. śeṣapūraṇam. limpaḥ vinda iti. `lipa upadehe `vidlṛ
lābhe' iti tudādau, tābhyāṃ śaḥ. `śe mucādīnā'miti num. sūtre kṛtanumau
limpavindau nirdiṣṭau, atastaudādakayoreva grahaṇam. dhāraya iti. `dhṛñ dhāraṇe' `dhṛṅ
avasthāne' ābhyāṃ hetumaṇṇyantābhyāṃ śaḥ śap, guṇā'yādeśau. pāraya iti.
pṛ?dhātoṇryantācchaḥ, śap, guṇā'yādeśau. vida vedanākhyādiṣu, curādiṇyantācchaḥ,
śap guṇā'yādeśau. udejaya iti. utpūrvādejadhātoṇryantācchaḥ, śap guṇā'yādeśau.
cetaya iti. `citī saṃjñāne' ṇyantācchaḥ, śap,guṇā'yādeśau. evaṃ sātayaḥ. sāditi rūpaṃ
sādhayitumāha– vāsarūpanayāyena kvibiti. sātayati sukhayatītyarthe kvip. ṇilopaḥ. yadyapi
kvip sāmānyavihitaḥ sāteḥ śapratyayastu tadapavādaḥ, tathāpi vāsarūpavidhinā kvibapi
bhavatītyarthaḥ. sātparamātmeti. `eṣa hrevānandayatī'ti śrūteḥ
tasyasukhayitṛtvāvagamāditi bhāvaḥ. sātvanta iti. sāt = paramāt mā bhajanīya eṣāmityarthe
matup. `mādupadhāyāḥ' iti masya vaḥ. `tasau matvarthe' iti batvātpadatvā'bhāvānna
jaśtvam. sāhaya iti. sāheḥ śaḥ. śap. guṇā'yādeśau. pralipa iti. igupadhalakṣaṇaḥ kaḥ. nau
limperiti. vārtikamidam. `nī'tyupasarge upapade limpeḥ śo vācya #ityartha-.
`anupasargā' dityukteḥ pūrveṇā'prāptau vacanam. gavādiṣviti. vārtikamidam.
gavādiṣu upapadeṣu vindeḥ śo vācya ityarthaḥ. `saṃjñāyāmeve'ti niyamārthamidam.
govinda iti. gāḥ = upaniṣadvācaḥ pramāṇatayā vindatītyarthaḥ. aravindimiti. cakre
nābhinemyorantarālaprotāni kāṣṭhāni arāṇi, tatsadṛśāni dalāni vindatītyarthaḥ.
karmaṇyaṇo'pavādaḥ śaḥ.
Bālamanoramā2 : anupasargāllimpavindadhāripārivedyudejicesātisāhibhyaśca 717, 3.1.138 an up as ar gā See More
anupasargāllimpavindadhāripārivedyudejicesātisāhibhyaśca 717, 3.1.138 anupasargāt. śaḥ syāditi. śeṣapūraṇam. limpaḥ vinda iti. "lipa upadehe "vidlṛ lābhe" iti tudādau, tābhyāṃ śaḥ. "śe mucādīnā"miti num. sūtre kṛtanumau limpavindau nirdiṣṭau, atastaudādakayoreva grahaṇam. dhāraya iti. "dhṛñ dhāraṇe" "dhṛṅ avasthāne" ābhyāṃ hetumaṇṇyantābhyāṃ śaḥ śap, guṇā'yādeśau. pāraya iti. pṛ()dhātoṇryantācchaḥ, śap, guṇā'yādeśau. vida vedanākhyādiṣu, curādiṇyantācchaḥ, śap guṇā'yādeśau. udejaya iti. utpūrvādejadhātoṇryantācchaḥ, śap guṇā'yādeśau. cetaya iti. "citī saṃjñāne" ṇyantācchaḥ, śap,guṇā'yādeśau. evaṃ sātayaḥ. sāditi rūpaṃ sādhayitumāha-- vāsarūpanayāyena kvibiti. sātayati sukhayatītyarthe kvip. ṇilopaḥ. yadyapi kvip sāmānyavihitaḥ sāteḥ śapratyayastu tadapavādaḥ, tathāpi vāsarūpavidhinā kvibapi bhavatītyarthaḥ. sātparamātmeti. "eṣa hrevānandayatī"ti śrūteḥ tasyasukhayitṛtvāvagamāditi bhāvaḥ. sātvanta iti. sāt = paramāt mā bhajanīya eṣāmityarthe matup. "mādupadhāyāḥ" iti masya vaḥ. "tasau matvarthe" iti batvātpadatvā'bhāvānna jaśtvam. sāhaya iti. sāheḥ śaḥ. śap. guṇā'yādeśau. pralipa iti. igupadhalakṣaṇaḥ kaḥ. nau limperiti. vārtikamidam. "nī"tyupasarge upapade limpeḥ śo vācya #ityartha-. "anupasargā" dityukteḥ pūrveṇā'prāptau vacanam. gavādiṣviti. vārtikamidam. gavādiṣu upapadeṣu vindeḥ śo vācya ityarthaḥ. "saṃjñāyāmeve"ti niyamārthamidam. govinda iti. gāḥ = upaniṣadvācaḥ pramāṇatayā vindatītyarthaḥ. aravindimiti. cakre nābhinemyorantarālaprotāni kāṣṭhāni arāṇi, tatsadṛśāni dalāni vindatītyarthaḥ. karmaṇyaṇo'pavādaḥ śaḥ.
Tattvabodhinī1 : anupasargāllimpavinda. iha limpavindeti bhāvinā numā sanumkau nirdiṣṭau . te na
l Sū #597 See More
anupasargāllimpavinda. iha limpavindeti bhāvinā numā sanumkau nirdiṣṭau. tena
lābhārthasyaiva vindegrrahaṇaṃ, na tu sattādyarthakānām. dhāraya iti. dhṛñ dhāraṇe, dhṛṅ
avasthāne, ṇyanatayodrvayorapi grahaṇam. atha kathaṃ `namahramatrottaradhārayasya te' iti
śrīharṣaḥ. paratvāddhi sūtradhārādiṣviva karmaṇyaṇā bhāvyam. tathā ca vārtikam–
- `akārādanupapadātkarmopapado vipratiṣedhene'ti. satyam. karmaṇaḥ
śeṣatvavivakṣāyāmaṇo'prāptyā śe kṛte śeṣaṣaṣṭha\ufffdntena samāso bhaviṣyati. etena
gaṅgādharabhūdharajaladharādayo vyākhyātāḥ. pāraya iti. pāra karmasamāptau curādiṇyantaḥ. pṛ?
pālanapūraṇayoriti vā hetumaṇṇyantaḥ. vedaya iti. vida cetanākhyānādiṣu curādiḥ,
jñānādyarthānāmanyatamo vā hetumaṇṇntaḥ. ihodāharaṇeṣu lipividibhyāṃ `tudādibhyaḥ
śaḥ'. `śe mucādīnā'miti num. dhāryādibhyastu śap, guṇāyā'deśau.
vindeḥ saṃjñāyām. aravindamiti. cakrasya nābhinemyorantarāle sthitāni kāṣṭhāni
arāḥ, tadākārāṇi dalāni tatsādṛśyādarāḥ, tān vidanti labhate ityarthe karmaṇyaṇo
bādhanāyedam.
Tattvabodhinī2 : anupasargāllimpavindadhāripārivedyudejicetisātisāhibhyaśca 597, 3.1.138 an up as ar See More
anupasargāllimpavindadhāripārivedyudejicetisātisāhibhyaśca 597, 3.1.138 anupasargāllimpavinda. iha limpavindeti bhāvinā numā sanumkau nirdiṣṭau. tena lābhārthasyaiva vindegrrahaṇaṃ, na tu sattādyarthakānām. dhāraya iti. dhṛñ dhāraṇe, dhṛṅ avasthāne, ṇyanatayodrvayorapi grahaṇam. atha kathaṃ "namahramatrottaradhārayasya te" iti śrīharṣaḥ. paratvāddhi sūtradhārādiṣviva karmaṇyaṇā bhāvyam. tathā ca vārtikam--- "akārādanupapadātkarmopapado vipratiṣedhene"ti. satyam. karmaṇaḥ śeṣatvavivakṣāyāmaṇo'prāptyā śe kṛte śeṣaṣaṣṭha()ntena samāso bhaviṣyati. etena gaṅgādharabhūdharajaladharādayo vyākhyātāḥ. pāraya iti. pāra karmasamāptau curādiṇyantaḥ. pṛ? pālanapūraṇayoriti vā hetumaṇṇyantaḥ. vedaya iti. vida cetanākhyānādiṣu curādiḥ, jñānādyarthānāmanyatamo vā hetumaṇṇntaḥ. ihodāharaṇeṣu lipividibhyāṃ "tudādibhyaḥ śaḥ". "śe mucādīnā"miti num. dhāryādibhyastu śap, guṇāyā'deśau. * gavādiṣu vindeḥ saṃjñāyām. aravindamiti. cakrasya nābhinemyorantarāle sthitāni kāṣṭhāni arāḥ, tadākārāṇi dalāni tatsādṛśyādarāḥ, tān vidanti labhate ityarthe karmaṇyaṇo bādhanāyedam.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications