Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः bhṛśādibhyo bhuvyacverlopaśca halaḥ
Individual Word Components: bhṛśādibhyaḥ bhuvi acve lopaḥ ca halaḥ
Sūtra with anuvṛtti words: bhṛśādibhyaḥ bhuvi acve lopaḥ ca halaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), vā (3.1.7), kyaṅ (3.1.11)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

The affix ((kyaṅ)) in the sense of becoming what the thing previously was not, is employed after the crude forms ((bhṛś)) and the rest, which do not end with the affix ((cvi))) (5.4.50); and there is elision (lopa) of the final consonant of these words, if they end in a consonant. Source: Aṣṭādhyāyī 2.0

[The affix 1 KyáṄ 11 is optionally 7 introduced after 2] the word-class beginning with bhr̥śá- `powerful', provided the stem is not followed by (affix 1) Cvi̱ and (the derived form) denotes becoming (bhuv-í) and the substitute lopa (0̸) replaces the (stem-final 1.1.52) consonant (ha̱L-aḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.7, 3.1.11

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:halaḥ lopasanniyogena ayam kyaṅ vidhīyate |
2/6:tena yatra eva halaḥ lopaḥ tatra eva prasajyeta |
3/6:na eṣaḥ doṣaḥ |
4/6:pradhānaśiṣṭaḥ kyaṅ |
5/6:anvācayaśiṣṭaḥ halaḥ lopaḥ |
See More


Kielhorn/Abhyankar (II,21.20-22) Rohatak (III,60)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: bhṛśa ityevam ādibhyaḥ prātipadikebhyo 'cvyantebhyo bhuvi bhavatyarthe kyaprat   See More

Kāśikāvṛttī2: bhṛśādibhyo bhuvyacver lopaś ca halaḥ 3.1.12 bhṛśa ityevam ādibhyaḥ ptipadike   See More

Nyāsa2: bhṛśādibhyo bhuvyacverlopaśca halaḥ. , 3.1.12 "bhuvi" iti. bhavanabh   See More

Bālamanoramā1: bhṛśādibhyo. bhavanaṃ bhūḥ, bhāve kvip. tadāha– bhavatyarthe iti. bhavane ityar Sū #492   See More

Bālamanoramā2: bhṛśādibhyo bhuvyacverlopaśca halaḥ 492, 3.1.12 bhṛśādibhyo. bhavanaṃ bhūḥ, bhāv   See More

Tattvabodhinī1: bhṛśādibhyo. `bhuvī'tyetadvyācaṣṭe– bhavatyartha iti. bhṛśa, śīghra, manda Sū #422   See More

Tattvabodhinī2: bhṛśādibhyo bhuvyacverlopaśca halaḥ 422, 3.1.12 bhṛśādibhyo. "bhu"ty   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions