Grammatical Sūtra: भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः bhṛśādibhyo bhuvyacverlopaśca halaḥ
Individual Word Components: bhṛśādibhyaḥ bhuvi acve lopaḥ ca halaḥ Sūtra with anuvṛtti words: bhṛśādibhyaḥ bhuvi acve lopaḥ ca halaḥ pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), vā (3.1.7 ), kyaṅ (3.1.11 ) Type of Rule: vidhiPreceding adhikāra rule: 3.1.2 (1paraś ca)
Description:
The affix ((kyaṅ)) in the sense of becoming what the thing previously was not, is employed after the crude forms ((bhṛś)) and the rest, which do not end with the affix ((cvi))) (5.4.50 ); and there is elision (lopa) of the final consonant of these words, if they end in a consonant. Source: Aṣṭādhyāyī 2.0
[The affix 1 KyáṄ 11 is optionally 7 introduced after 2] the word-class beginning with bhr̥śá- `powerful', provided the stem is not followed by (affix 1) Cvi̱ and (the derived form) denotes becoming (bhuv-í) and the substitute lopa (0̸) replaces the (stem-final 1.1.52 ) consonant (ha̱L -aḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 3.1.7 , 3.1.11
Mahābhāṣya: With kind permission: Dr. George Cardona 1/6:halaḥ lopasanniyogena ayam kyaṅ vidhīyate | 2/6:tena yatra eva halaḥ lopaḥ tatra eva prasajyeta |3/6:na eṣaḥ doṣaḥ | 4/6:pradhānaśiṣṭaḥ kyaṅ | 5/6:anvācayaśiṣṭaḥ halaḥ lopaḥ | See More
1/6:halaḥ lopasanniyogena ayam kyaṅ vidhīyate | 2/6:tena yatra eva halaḥ lopaḥ tatra eva prasajyeta | 3/6:na eṣaḥ doṣaḥ | 4/6:pradhānaśiṣṭaḥ kyaṅ | 5/6:anvācayaśiṣṭaḥ halaḥ lopaḥ | 6/6:yatra ca halam paśyasi iti |
1/30:bhṛśādiṣu abhūtatadbhāvagrahaṇam |* 2/30:bhṛśādiṣu abhūtatadbhāvagrahaṇam kartavyam | 3/30:iha mā bhūt | 4/30:kva divā bhṛśāḥ bhavanti iti |5/30:cvipratiṣedhānarthakyam ca bhavatyarthe kyaṅvacanāt | cvipratiṣedhaḥ ca anarthakaḥ |* 6/30:kim kāraṇam | 7/30:bhavatyarthe kyaṅvacanāt | 8/30:bhavatyarthe hi kyaṅ vidhīyate |9/30:bhavatiyoge cvividhānam | bhavatinā yoge cviḥ vidhīyate |* 10/30:tatra cvinā uktatvāt tasya arthasya kyaṅ na bhaviṣyati | 11/30:ḍājantāt api tarhi na prāpnoti | 12/30:paṭapaṭāyate | 13/30:ḍāc api hi bhavatinā yoge vidhīyate | 14/30:bhavatyarthe kyaṣ |15/30:ḍāci vacanaprāmāṇyāt |* 16/30:ḍāci vacanaprāmāṇyāt bhaviṣyati | 17/30:kim vacanaprāmāṇyam | 18/30:lohitādiḍājbhyaḥ kyaṣ iti | 19/30:iha kim cit akriyamāṇam codyate kim cit kriyamāṇam pratyākhyāyate | 20/30:saḥ sūtrabhedaḥ kṛtaḥ bhavati | 21/30:yathānyāsam eva astu | 22/30:nanu ca uktam iha kasmāt na bhavati kva divā bhṛśāḥ bhavanti iti | 23/30:nañivayuktam anyasadṛśādhikaraṇe tathā hi arthagatiḥ | 24/30:nañyuktam ivayuktam va yat kim cit iha dṛśyate tatra anyasmin tatsadṛśe kāryam vijñāyate | 25/30:tathā hi arthaḥ gamyate | 26/30:abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśaḥ ānīyate | 27/30:na asau loṣṭam ānīya kṛtī bhavati | 28/30:evam iha api acveḥ iti cvipratiṣedhāt anyasmin acvyante cvisadṛśe kāryam vijñāsyate | 29/30:kim ca ataḥ anyat advyantam cvisadṛsam | 30/30:abhūtatadbhāvaḥ |
1/49:iha kāḥ cit prakṛtayaḥ sopasargāḥ paṭhyante : abhimanas , sumanas , unmanas , durmanas | 2/49:tatra vicāryate : bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam vā syāt : abhibhavatau subhavatau udbhavatau durbhavatau iti | 3/49:prakṛtyarthaviśeṣaṇam vā | 4/49:abhimanasśabdāt sumanasśabdāt unmanasśabdāt durmanasśabdāt iti | 5/49:yuktam punaḥ idam vicārayatum | 6/49:nanu tena asandigdhena prakṛtyarthaviśeṣaṇam bhavitavyam yāvatā prāk prakṛteḥ paṭhyante | 7/49:yadi hi pratyayārthaviśeṣaṇam syāt prāk bhavateḥ paṭhyeran | 8/49:na ime śakyāḥ prāk bhavateḥ paṭhitum | 9/49:evam viśiṣṭe hi pratyayāṛthe bhṛśādimātrāt utpattiḥ prasajyeta | 10/49:tasmāt na evam śakyam kartum | 11/49:na cet evam jāyate vicāraṇā | 12/49:kaḥ ca atra viśeṣaḥ |13/49:bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ |* 14/49:bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ bhavati | 15/49:abhimanāyate | 16/49:tiṅ atiṅaḥ iti nighātaḥ prasajyate | 17/49:astu tarhi prakṛtyarthaviśeṣaṇam |18/49:sopasargāt iti cet aṭi doṣaḥ | sopasargāt iti cet aṭi doṣaḥ bhavati |* 19/49:svamanayata iti | 20/49:atyalpam idam ucyate : aṭi doṣaḥ bhavati iti | 21/49:aḍlyavdvirvacaneṣu iti vaktavyam | 22/49:aṭi : udāhṛtam | 23/49:lyapi : sumanāyya | 24/49:dvirvacane : abhimimanāyiṣate | 25/49:na eṣaḥ doṣaḥ | 26/49:avaśyam saṅgrāmayateḥ sopasargāt utpattiḥ vaktavyā asaṅgrāmayata śūraḥ iti evamartham | 27/49:tat niyamārtham bhaviṣyati | 28/49:saṅgrāmayateḥ eva sopasargāt na anyasmāt sopasargāt iti | 29/49:yadi niyamaḥ kriyate svaraḥ na sidhyati | 30/49:evam tarhi bhṛśādiṣu upasargasya parāṅgavadbhāvam vakṣyāmi | 31/49:yadi parāṅgavadbhāvaḥ ucyate aḍlyavdvirvacanāni na sidhyanti | 32/49:svaravidhau iti vakṣyāmi | 33/49:evam ca kṛtvā astu pratyayārthaviśeṣaṇam | 34/49:nanu ca uktam bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ iti | 35/49:svare parāṅgavadbhāvena parihṛtam | 36/49:ayam tarhi pratyayārthaviśeṣaṇe sati doṣaḥ | 37/49:kyaṅā uktatvāt tasya arthasya upasargasya prayogaḥ na prāpnoti | 38/49:kim kāraṇam | 39/49:uktārthānām aprayogaḥ iti | 40/49:tat yathā | 41/49:api kākaḥ śyenāyate iti kyaṅā uktatvāt ācārārthasya āṅaḥ prayogaḥ na bhavati | 42/49:asti atra viśeṣaḥ | 43/49:ekena atra viśiṣṭe pratyayārthe pratyayaḥ utpadyate iha punaḥ anekena | 44/49:tatra manāyate iti ukte sandehaḥ syāt abhibhavatau subhavatau durbhavatau iti | 45/49:tatra asandehārtham upasargaḥ prayujyate | 46/49:yatra tarhi ekena | 47/49:utpucchayate | 48/49:atra api anekena | 49/49:pucchāt udasane pucchāt vyasane pucchāt paryasane iti |
Collapse Kielhorn/Abhyankar (II,21.20-22) Rohatak (III,60) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : bhṛśa ityevam ādibhyaḥ prātipadikebhyo 'cvyantebhyo bhuvi bhavatyarthe k ya ṅ
pr at See More
bhṛśa ityevam ādibhyaḥ prātipadikebhyo 'cvyantebhyo bhuvi bhavatyarthe kyaṅ
pratyayo bhavati, halantānāṃ ca lopaḥ. acveḥ iti pratyekam abhisambadhyate. kim arthaṃ
puna ridam ucyate, yāvatā bhavati yoge cvir vidhīyate, tenoktārthatvāc
cvyantebhyo na kyaṅ bhaviṣyati? tatsādṛśyapratipattyarthaṃ tarhi cvipratiṣedhaḥ
kriyate. abhūtatadbhāvaviṣayebhyo bhṛśādibhyaḥ kyaṅ pratyayaḥ. abhṛśo bhṛśo bhavati
bhṛśāyate. śīghrāyate. bhṛśa. śīghra. manda. capala. paṇḍita. utsuka. unmanas. abhimanas.
sumanas. durmanas. rahas. rehas. śaśvat. bṛhat. vehat. nṛṣat. śudhi. adhara. ojas.
varcas. bhṛśādiḥ. acveḥ iti kim? bhṛśībhavati.
Kāśikāvṛttī2 : bhṛśādibhyo bhuvyacver lopaś ca halaḥ 3.1.12 bhṛśa ityevam ādibhyaḥ prā ti pa di ke See More
bhṛśādibhyo bhuvyacver lopaś ca halaḥ 3.1.12 bhṛśa ityevam ādibhyaḥ prātipadikebhyo 'cvyantebhyo bhuvi bhavatyarthe kyaṅ pratyayo bhavati, halantānāṃ ca lopaḥ. acveḥ iti pratyekam abhisambadhyate. kim arthaṃ puna ridam ucyate, yāvatā bhavati yoge cvir vidhīyate, tenoktārthatvāc cvyantebhyo na kyaṅ bhaviṣyati? tatsādṛśyapratipattyarthaṃ tarhi cvipratiṣedhaḥ kriyate. abhūtatadbhāvaviṣayebhyo bhṛśādibhyaḥ kyaṅ pratyayaḥ. abhṛśo bhṛśo bhavati bhṛśāyate. śīghrāyate. bhṛśa. śīghra. manda. capala. paṇḍita. utsuka. unmanas. abhimanas. sumanas. durmanas. rahas. rehas. śaśvat. bṛhat. vehat. nṛṣat. śudhi. adhara. ojas. varcas. bhṛśādiḥ. acveḥ iti kim? bhṛśībhavati.
Nyāsa2 : bhṛśādibhyo bhuvyacverlopaśca halaḥ. , 3.1.12 "bhuvi" iti. bha va na ṃ bh See More
bhṛśādibhyo bhuvyacverlopaśca halaḥ. , 3.1.12 "bhuvi" iti. bhavanaṃ bhūḥ, sampadāditvādbhāve kvip. iha halgrahaṇena yathāsambhavaṃ bhṛśādayo viśiṣyante, viśeṣeṇena na tadantavidhirbhavatītyāha-- "halantānāñca" ityādi. ihāpi pūrvavadanvācayaśiṣṭo halo lopaḥ, tena tadabhāve'pi kyaṅa bhavatyeva. halo lopavidhau bhṛśādibhya iti sthānaṣaṣṭhī sampadyate, arthādvibhaktivipariṇāmāt. tatra "alo'ntyasya " 1.1.51 iti niyame sati bhṛśāyata ityādāvahalantyasya halo lopo na bhavati. nanu ca bhṛśādīnāṃ bahutvāt tatsambnadhenācvibhya iti bahuvacanena bhavitavyam, tatkathamacverityekavacanena nirdeśa ityāha--- "acveḥ" ityādi. bhṛśādacveḥ, śīghrādacveriti pratyekamabhisambadhyate. tasmādekavacanaṃ nyāyyam.
"kimarthaṃ punaḥ " ityādi. acverityadhikṛtya praśnaḥ. kasmānna katrtavyamityāha-- "yāvatā" ityādi. "abhūtatadbhāva" ityādinā bhavatiprayoge cvirvidhīyate. tatra tenaivoktārthatvāccvyantebhyaḥ kyaṅa na bhaviṣyati, "uktārthānāmaprayoge" (vyā.pa.60) iti kṛtvā. nanu cānuprayogaṃ bādhitvā kyaṅeva syāt? naitadasti; anavakāśā hi vidhayo bādhakā bhavanti, sāvakāśaśca kyaṅa. kva? accvyantā ye bhuśādayastatra; acvyantāt cvervikalpena vidhānāt. tatrācverityanuvatrtamāne jvyanteṣūbhayaprasaṅge paratvādanuprayogeṇaiva bhavitavyam, ata evāha-- "tatsadṛśa" ityādi. "nañivayuktamanayasadṛśādhikaraṇe tathā hrarthagatiḥ" (vyā.pa.65) iti cvyantasadṛśābhṛśādayaḥ kathaṃ nāma pratīyerannityevartho'cveriti pratiṣedhaḥ. tatsāṃdṛśyaṃ cvyantasyābhūtatadbhāvaviṣayatvāt arthakṛtamevāśrīyate, na śabdādikṛtamityāha-- "abhūtatadbhāvaviṣayebhyaḥ" ityādi. iha bhṛśādiṣu kaiścinmanasprabhṛtayaḥ sopasargāḥ paṭha()nte, tebhyaḥ sopasargebhya eva pratyayaḥ syāt. tataśacodamanāyateti sopasargasyāṅgasaṃjñātvādupasargāt prāgaḍāgamaḥ syāt. sumanāyya gata ityatra sopasargasya kvānte'nupraveśāt tadvyatirikta upasargo nāstīti samāso na syāt, tataśca labna syāt? naitadasti; yathaiva hi prakṛrttumaicchaditi sopasargasyāpi karmatve dhātugrahaṇenopasargānniṣkṛṣya dhātumātrāt pratyayo bhavati, tathehāpi bhaviṣyati. nanu tatra dhātugrahaṇamastīti cet? ihāpi subgrahaṇamanuvatrtata iti hetuḥ. sumanas ityādīni subantasamudāyāni. tena subantasamudāyāt kyaṅa. laṅa kasmānna bhavati? ucyate-- laṅavidhāvapi dhātugrahaṇamanuvatrtate. atha "lopaḥ" (3.1.11) ityanuvatrtamāne punarlopagrahaṇaṃ kimartham? sakāranivṛttyartham. pūrvakaṃ hi lopagrahaṇaṃ sakāreṇa sambaddham, atastadanuvṛttau tasyāpyanuvṛttiḥ syāt, tataśca tasyānantasyāpi lopaḥ prasajyeta; itarathā hi tadanuvṛttirapārthikā syāt॥
Bālamanoramā1 : bhṛśādibhyo. bhavanaṃ bhūḥ, bhāve kvip. tadāha– bhavatyarthe iti. bhava ne i ty ar Sū #492 See More
bhṛśādibhyo. bhavanaṃ bhūḥ, bhāve kvip. tadāha– bhavatyarthe iti. bhavane ityarthaḥ.
kyaṅ syāditi. `kartuḥ kyaṅ sa lopaśce'tyatastadanuvṛtteriti bhāvaḥ.
halantānāmeṣāmiti. bhṛśādiṣu ye halantāsteṣāṃ lopaḥ, kyaṅ cetyarthaḥ. nanu
`abhūtatadbhāve' itikuto labdhamityata āha– acveriti paryudāsabalāditi.
`abhūtatadbhāvagrahaṇa'miti vārtikametallabdhārthakathanaparamiti bhāvaḥ. ye rātrau bhṛśā iti.
prakāśā'tiśayavanta ityarthaḥ. bhṛśādiṣu halantamudāharati– sumanasiti. sumanāyate iti.
asumanāḥsumanā bhavatītyarthaḥ. yadyapi striyāmityadhikāre `apsumanassamāsikatāvarṣāṇāṃ
bahutvaṃ ce'ti liṅgānuśāsanasūtre sumanaśśabdasya nityaṃ bahuvacanaṃ vihitaṃ, tathāpi
taddevādiparyāyarūḍhaviṣayam. su = śobhanaṃ mano yasyeti sumanā iti bahuvrīhiryaugika iti
bhāvaḥ. sumanāyate iti. kyaṅi salope `akṛtsārve'ti dīrghaḥ. nanu laṅi
manaśśabdātprāgaṭi `svamanāyate'ti vakṣyamāṇamanupapannam, aṅgasya
aḍvidhānātsumanaśśabdasya samastasyaiva laṅaṃ pratyaṅgatvāt, `pratyayagrahaṇe yasmāt
sa vihitastadādestadantasya grahaṇa'miti nyāyādityāśaṅkyāha– curādau saṅgrāma
yuddhe iti paṭha\ufffdte iti. tataśca kvacitsopasargapāṭhabalādanyasmāt
sopasargādācārakvipi upasargasya na dhātusaṃjñāpraveśa iti vijñāyate ityarthaḥ. nanu
curādau `saṅgrāme'ti samasto dhātuḥ, natu sopasargo grāmaśabdaḥ. evaṃ cāsya
prātipadikatvā'bhāvātsopasargātkvipi upasargasya na dhātusaṃjñāpraveśa ityatra
kathamidaṃ gamakamityata āha– tatra saṅgrāmeti prātipadikamiti. `graserā'ce'tyauṇādike
manpratyayeniṣpannasya grāmaśabdasya `kṛttaddhite'ti prātipadikatvam.
avyutpattipakṣe `arthavadadhātu'riti prātipadikatvamityarthaḥ. nanu curādāvasya pāṭho
dhātvadhikāravihitacaurādakaṇijarthaḥ. evaṃ ca prātipadikatvena curādau tasya pāṭho vyartha
ityata āha–tasmāditi. tasmātsaṅgrāmeti prātipadikāccaurādikaṇijasaṃbhave'pi
`tatkarotī'tyarthe ṇic siddha ityarthaḥ. nanu `tatkarotī'tyanenaiva
saṅgrāmaśabdātprātipadikāṇṇicsiddhe kimarthamiha curādau tasya pāṭha ityata āha-
- tatsaṃniyogeneti. ṇicsaṃniyogena akārasya itsaṃjñakasya anudāttettvārthakasya
āsañjanārtha ityarthaḥ. na ca makārādakārasya itsaṃjñakatve allopasya
ṇinimittakatvā'bhāvādasasaṅgrāmatyetyatra `ṇau caṅyupadhāyāḥ' ityupadhāhyasvaḥ
syāditi vācyaṃ, saṅgrāmetyayaṃ hi kathāditva#ādadantaḥ. tasmādakāro bhinna eva
anubandhatvenāsajyate ityarthaḥ. evaṃ ca ṇau ato lope sati
ṇāvaglopitvānnopadhāhyasvaḥ. kathāditvalakṣaṇā'dantatvalābhāyaivā'sya curādau pāṭha iti
bhāvaḥ. nanu curādau saṅgrāmaśabdasya `tatkarotī'ti ṇici pare astvanubandhā''saṅgaḥ,
tathāpi ācārakvipi upasargasya na dhātusaṃjñāpraveśa ityatar kathamasya jñāpatetyata āha–
yuddhe iti. sāmathryāditi. `grāma yuddhe' ityetāvataiva saṅgrāmaśabdo labhyate,
kevalasya grāmaśabdasya yuddhe prayogā'bhāvādityarthaḥ. viśiṣṭapāṭha iti.
saṅgrāmaśabdapāṭha ityarthaḥ. jñāpyamarthamāha– sāmānākāramiti. saṅgrāmaśabde
yuddhavācini `sa'mityasya kri#āyayogā'bhāvātsamānākāramityuktam.
dhātusaṃjñāprayojake iti. `kvibādā'viti śeṣaḥ. pṛthakkriyate iti. tathā ca na tasya
dhātusaṃjñāpraveśa ityarthaḥ. tataḥ kimityata āha– teneti. `sa'mityasya
dhātusaṃjñāpraveśā'bhāvenetyarthaḥ. tathā ca sumanaśśabdādācārakvipi vivakṣite
manaśśabdamātrasya dhātutvāttato laṅi manaśśabdasyaivāṅgatvāttaḥ prāgeva aṭ, na tu
sumanasiti samudāyātprāgityarthaḥ. etena `saṅgrāmayatereva
sopasargānnā'nyāsmā'dityādi bhāṣyaṃ `bhṛṣādibhya' iti sūtrasthaṃ vyākhyātamiti
bodhyam. unmanāyate iti. bhṛśāditvāt kyaṅi salopaḥ. evaṃ ceti. evamuktarītyā
`ācāre'vagalbhe'ti kvibvidhāvapi avetyasya pṛthakkaramādgalbhaśabdātprāgeva
aḍityarthaḥ. nanu ā ūḍhaḥ oḍhaḥ. `kugatī'ti samāsaḥ. asmādbhṛśāditvātkyaṅi `oḍhāyate'
ityādi rūpam. atrāpi āṅo dhātusaṃjñāpraveśo na syāt, tatra yadyapi laṅi
ūḍhaśabdādvā āṅo vā prāgāṭi na rūpe viśeṣaḥ, ubhayathāpi auḍhāyatetyeva rūpaṃ siddhameva.
tathāpi oḍhāyeti kyaṅantātkvāpratyayeato lope oḍhāyitvetyeveṣyate. atra kyaṅi
cikīrṣite uktarītyā pṛthakkaraṇe pṛthakkṛtasya āṅaḥ `kugatiprādayaḥ' iti
ktvāpratyayāntena ato lope oḍhāyitvetyeveṣyate. atra kyaṅi cikīrṣite
uktarītyā pṛthakkaraṇe pṛthakkṛtasya āṅaḥ `kugatiprādayaḥ' iti ktvāpatryayāntena
samāse sati `samāse'nañpūrve ktvo lya'biti lyap syādityata āha– jñāpakaṃ ca
sajātīyaviṣayamiti. tadevopapādayati– teneti. curādau `saṅgrāma yuddheṭa iti samgrahaṇasya
uktārthe pṛthakkṛtiriti jñāpakasya sajātīyaviṣayakatvāśrayaṇena yatra
upasargasvarūpamavikṛtaṃ śrūyate natvekādeśenāpahmataṃ tatraiva upasargasya pṛthakkṛtiriti
vijñāyate ityarthaḥ, saṅgrāme samgrahaṇasya jñāpakasya evaṃvidhatvāditi bhāvaḥ. tataḥ
kimityata āha– evaṃ ceti. oḍhāyitveti. oḍhaśabdādbhṛśāditvāt kyaṅi
oḍhāyetyasmātkyaṅnatātkvāpratyaye ato lope rūpam. atreti. atra na
lyabityanvayaḥ. kyaṅi vivakṣite āṅa ekādeśenāpahmatvena pṛthakkaraṇā'bhāve sati tasya
āṅaḥ ktvāpratyayāntena samāsā'bhāvānna lyabiti bhāvaḥ. unmanāyya, avagalbhyetivaditi
vyatirekadṛṣṭāntaḥ. unmanasśabdādbhṛśāditvādācāre kyaṅi sakāralope
`akṛtsārve'ti dīrghe unmanāyetyasmātktvolyapi, ato lope, unmanāyyeti
rūpam. avagalbhaśabdādācāre'vagalbheti kvibantātkvo lyapi rūpam. atra `u'dityasya
`ave'tyasya ca upasargasvarūpasya anapagṛtatvena kyaṅi kvipi ca vivakṣite pṛthakkṛtatayā
tayoḥ ktvāntena samāse sati lyabucitaḥ. iha tu oḍhāyitvetyatra na tateti
vyatirekadṛṣṭānto'yam. jñāpakasya sajātīyatve pramāṇaṃ darśayati– jñāpakasyeti.
ṣāṣṭhaṃ vārtikaṃ darśayati– usyomāṅkṣviti. usi, om, āṅ eṣāṃ dvandvaḥ.
ṣaṣṭhsya prathame pāde `omāṅośce'ti sūtre idaṃ vārtikaṃ paṭhatim. tadvyācaṣṭe-
- usyomāṅośca parayoriti. `eṅi pararūpa'mityata#ḥ pararūpagrahaṇānuvṛtiṃ?ta matvā āha-
- pararūpaṃ neti. usi tāvadudāharati– auruāīyaditi. uruāāmātmana aicchadityarthe `supa
ātmanaḥ' iti kyajantāllaṅi uruāīyaśabdādaṅgātprāgaṭi kṛte `usyapadāntā'diti
pararūpaṃ prāptamanena niṣidhyate. arthavadgarhaṇaparibhāṣā tvanityā, asmādeva
bhāṣyodāharaṇāt. anyathā bhindyurityādau pararūpaṃ na syāt, kyajantāllaṅi aṅgasya
āṭi kṛte `omāṅośce'ti pararūpaṃ prāptamanena niṣidhyate. āṅi udāharati– auḍhīyaditi. ā
ūḍhaḥ oḍhaḥ, tasmāt kyajantāllaṅi aṅgasya oḍhaśabdasya āṭi kṛte `omāṅośce'ti pararūpaṃ
prāptamanena niṣidhyate. udāharaṇatrayamidaṃ bhāṣye sthitam. tatra yadi upasargasvarūpasya
ekādeśenāpahāre'pi pṛthakkaraṇaṃ syāttarhi kyaci vivakṣite āṅaḥ pṛthakkṛtau satyāṃ
dhātubahirbhāvādūḍhaśabdāt prāgāṅaḥ paratra āṭi sati pararūpasyā'prasakkaterāṅi
pararūpapratiṣedho vyarthaḥ syāt. uktajñāpakasya sajātīyaviṣayatve tu atra āṅa
ekādeśenāpahārātpṛthakkaraṇā'bhāvādoḍhaśabdāt prāgāḍāgame sati āṅi
pararūpaprāptestanniṣedho'rthavān bhavati. ato jñāpakasya sajātīyaviṣayatve
`usyomāṅkṣu' ityāṅgrahaṇam, auḍhīyaditi tadudāharaṇaparabhāṣyaṃ ca atra pramāṇamiti
bhāvaḥ. jñāpakasya sajātīyaviṣayatve pramāṇāntaramāha– āṭaśceti caśabdeneti. `āṭaśce'ti
sacakāraḥ punarvṛddhividhānārthaḥ. tathā ca āṭo'ci vṛddhireva yatā
syānnā'nyatpararūpamitilabhyate ityapi ṣaṣṭhādhyāye `omāṅośce'ti sūtre,
`āṭaśce'ti sūtre ca bhāṣye sthitamityarthaḥ. evaṃ ca etadvārtikapratyākhyānaparaḥ
sautraścakārastadbhāṣyaṃ cā'tra jñāpakamityuktaṃ bhavati.
Bālamanoramā2 : bhṛśādibhyo bhuvyacverlopaśca halaḥ 492, 3.1.12 bhṛśādibhyo. bhavanaṃ bh ūḥ , bh āv See More
bhṛśādibhyo bhuvyacverlopaśca halaḥ 492, 3.1.12 bhṛśādibhyo. bhavanaṃ bhūḥ, bhāve kvip. tadāha-- bhavatyarthe iti. bhavane ityarthaḥ. kyaṅ syāditi. "kartuḥ kyaṅ sa lopaśce"tyatastadanuvṛtteriti bhāvaḥ. halantānāmeṣāmiti. bhṛśādiṣu ye halantāsteṣāṃ lopaḥ, kyaṅ cetyarthaḥ. nanu "abhūtatadbhāve" itikuto labdhamityata āha-- acveriti paryudāsabalāditi. "abhūtatadbhāvagrahaṇa"miti vārtikametallabdhārthakathanaparamiti bhāvaḥ. ye rātrau bhṛśā iti. prakāśā'tiśayavanta ityarthaḥ. bhṛśādiṣu halantamudāharati-- sumanasiti. sumanāyate iti. asumanāḥsumanā bhavatītyarthaḥ. yadyapi striyāmityadhikāre "apsumanassamāsikatāvarṣāṇāṃ bahutvaṃ ce"ti liṅgānuśāsanasūtre sumanaśśabdasya nityaṃ bahuvacanaṃ vihitaṃ, tathāpi taddevādiparyāyarūḍhaviṣayam. su = śobhanaṃ mano yasyeti sumanā iti bahuvrīhiryaugika iti bhāvaḥ. sumanāyate iti. kyaṅi salope "akṛtsārve"ti dīrghaḥ. nanu laṅi manaśśabdātprāgaṭi "svamanāyate"ti vakṣyamāṇamanupapannam, aṅgasya aḍvidhānātsumanaśśabdasya samastasyaiva laṅaṃ pratyaṅgatvāt, "pratyayagrahaṇe yasmāt sa vihitastadādestadantasya grahaṇa"miti nyāyādityāśaṅkyāha-- curādau saṅgrāma yuddhe iti paṭha()te iti. tataśca kvacitsopasargapāṭhabalādanyasmāt sopasargādācārakvipi upasargasya na dhātusaṃjñāpraveśa iti vijñāyate ityarthaḥ. nanu curādau "saṅgrāme"ti samasto dhātuḥ, natu sopasargo grāmaśabdaḥ. evaṃ cāsya prātipadikatvā'bhāvātsopasargātkvipi upasargasya na dhātusaṃjñāpraveśa ityatra kathamidaṃ gamakamityata āha-- tatra saṅgrāmeti prātipadikamiti. "graserā"ce"tyauṇādike manpratyayeniṣpannasya grāmaśabdasya "kṛttaddhite"ti prātipadikatvam. avyutpattipakṣe "arthavadadhātu"riti prātipadikatvamityarthaḥ. nanu curādāvasya pāṭho dhātvadhikāravihitacaurādakaṇijarthaḥ. evaṃ ca prātipadikatvena curādau tasya pāṭho vyartha ityata āha--tasmāditi. tasmātsaṅgrāmeti prātipadikāccaurādikaṇijasaṃbhave'pi "tatkarotī"tyarthe ṇic siddha ityarthaḥ. nanu "tatkarotī"tyanenaiva saṅgrāmaśabdātprātipadikāṇṇicsiddhe kimarthamiha curādau tasya pāṭha ityata āha-- tatsaṃniyogeneti. ṇicsaṃniyogena akārasya itsaṃjñakasya anudāttettvārthakasya āsañjanārtha ityarthaḥ. na ca makārādakārasya itsaṃjñakatve allopasya ṇinimittakatvā'bhāvādasasaṅgrāmatyetyatra "ṇau caṅyupadhāyāḥ" ityupadhāhyasvaḥ syāditi vācyaṃ, saṅgrāmetyayaṃ hi kathāditva#ādadantaḥ. tasmādakāro bhinna eva anubandhatvenāsajyate ityarthaḥ. evaṃ ca ṇau ato lope sati ṇāvaglopitvānnopadhāhyasvaḥ. kathāditvalakṣaṇā'dantatvalābhāyaivā'sya curādau pāṭha iti bhāvaḥ. nanu curādau saṅgrāmaśabdasya "tatkarotī"ti ṇici pare astvanubandhā''saṅgaḥ, tathāpi ācārakvipi upasargasya na dhātusaṃjñāpraveśa ityatar kathamasya jñāpatetyata āha--yuddhe iti. sāmathryāditi. "grāma yuddhe" ityetāvataiva saṅgrāmaśabdo labhyate, kevalasya grāmaśabdasya yuddhe prayogā'bhāvādityarthaḥ. viśiṣṭapāṭha iti. saṅgrāmaśabdapāṭha ityarthaḥ. jñāpyamarthamāha-- sāmānākāramiti. saṅgrāmaśabde yuddhavācini "sa"mityasya kri#āyayogā'bhāvātsamānākāramityuktam. dhātusaṃjñāprayojake iti. "kvibādā"viti śeṣaḥ. pṛthakkriyate iti. tathā ca na tasya dhātusaṃjñāpraveśa ityarthaḥ. tataḥ kimityata āha-- teneti. "sa"mityasya dhātusaṃjñāpraveśā'bhāvenetyarthaḥ. tathā ca sumanaśśabdādācārakvipi vivakṣite manaśśabdamātrasya dhātutvāttato laṅi manaśśabdasyaivāṅgatvāttaḥ prāgeva aṭ, na tu sumanasiti samudāyātprāgityarthaḥ. etena "saṅgrāmayatereva sopasargānnā'nyāsmā"dityādi bhāṣyaṃ "bhṛṣādibhya" iti sūtrasthaṃ vyākhyātamiti bodhyam. unmanāyate iti. bhṛśāditvāt kyaṅi salopaḥ. evaṃ ceti. evamuktarītyā "ācāre'vagalbhe"ti kvibvidhāvapi avetyasya pṛthakkaramādgalbhaśabdātprāgeva aḍityarthaḥ. nanu ā ūḍhaḥ oḍhaḥ. "kugatī"ti samāsaḥ. asmādbhṛśāditvātkyaṅi "oḍhāyate" ityādi rūpam. atrāpi āṅo dhātusaṃjñāpraveśo na syāt, tatra yadyapi laṅi ūḍhaśabdādvā āṅo vā prāgāṭi na rūpe viśeṣaḥ, ubhayathāpi auḍhāyatetyeva rūpaṃ siddhameva. tathāpi oḍhāyeti kyaṅantātkvāpratyayeato lope oḍhāyitvetyeveṣyate. atra kyaṅi cikīrṣite uktarītyā pṛthakkaraṇe pṛthakkṛtasya āṅaḥ "kugatiprādayaḥ" iti ktvāpratyayāntena ato lope oḍhāyitvetyeveṣyate. atra kyaṅi cikīrṣite uktarītyā pṛthakkaraṇe pṛthakkṛtasya āṅaḥ "kugatiprādayaḥ" iti ktvāpatryayāntena samāse sati "samāse'nañpūrve ktvo lya"biti lyap syādityata āha-- jñāpakaṃ ca sajātīyaviṣayamiti. tadevopapādayati-- teneti. curādau "saṅgrāma yuddheṭa iti samgrahaṇasya uktārthe pṛthakkṛtiriti jñāpakasya sajātīyaviṣayakatvāśrayaṇena yatra upasargasvarūpamavikṛtaṃ śrūyate natvekādeśenāpahmataṃ tatraiva upasargasya pṛthakkṛtiriti vijñāyate ityarthaḥ, saṅgrāme samgrahaṇasya jñāpakasya evaṃvidhatvāditi bhāvaḥ. tataḥ kimityata āha-- evaṃ ceti. oḍhāyitveti. oḍhaśabdādbhṛśāditvāt kyaṅi oḍhāyetyasmātkyaṅnatātkvāpratyaye ato lope rūpam. atreti. atra na lyabityanvayaḥ. kyaṅi vivakṣite āṅa ekādeśenāpahmatvena pṛthakkaraṇā'bhāve sati tasya āṅaḥ ktvāpratyayāntena samāsā'bhāvānna lyabiti bhāvaḥ. unmanāyya, avagalbhyetivaditi vyatirekadṛṣṭāntaḥ. unmanasśabdādbhṛśāditvādācāre kyaṅi sakāralope "akṛtsārve"ti dīrghe unmanāyetyasmātktvolyapi, ato lope, unmanāyyeti rūpam. avagalbhaśabdādācāre'vagalbheti kvibantātkvo lyapi rūpam. atra "u"dityasya "ave"tyasya ca upasargasvarūpasya anapagṛtatvena kyaṅi kvipi ca vivakṣite pṛthakkṛtatayā tayoḥ ktvāntena samāse sati lyabucitaḥ. iha tu oḍhāyitvetyatra na tateti vyatirekadṛṣṭānto'yam. jñāpakasya sajātīyatve pramāṇaṃ darśayati-- jñāpakasyeti. ṣāṣṭhaṃ vārtikaṃ darśayati-- usyomāṅkṣviti. usi, om, āṅ eṣāṃ dvandvaḥ. ṣaṣṭhsya prathame pāde "omāṅośce"ti sūtre idaṃ vārtikaṃ paṭhatim. tadvyācaṣṭe-- usyomāṅośca parayoriti. "eṅi pararūpa"mityata#ḥ pararūpagrahaṇānuvṛtiṃ()ta matvā āha-- pararūpaṃ neti. usi tāvadudāharati-- auruāīyaditi. uruāāmātmana aicchadityarthe "supa ātmanaḥ" iti kyajantāllaṅi uruāīyaśabdādaṅgātprāgaṭi kṛte "usyapadāntā"diti pararūpaṃ prāptamanena niṣidhyate. arthavadgarhaṇaparibhāṣā tvanityā, asmādeva bhāṣyodāharaṇāt. anyathā bhindyurityādau pararūpaṃ na syāt, kyajantāllaṅi aṅgasya āṭi kṛte "omāṅośce"ti pararūpaṃ prāptamanena niṣidhyate. āṅi udāharati-- auḍhīyaditi. ā ūḍhaḥ oḍhaḥ, tasmāt kyajantāllaṅi aṅgasya oḍhaśabdasya āṭi kṛte "omāṅośce"ti pararūpaṃ prāptamanena niṣidhyate. udāharaṇatrayamidaṃ bhāṣye sthitam. tatra yadi upasargasvarūpasya ekādeśenāpahāre'pi pṛthakkaraṇaṃ syāttarhi kyaci vivakṣite āṅaḥ pṛthakkṛtau satyāṃ dhātubahirbhāvādūḍhaśabdāt prāgāṅaḥ paratra āṭi sati pararūpasyā'prasakkaterāṅi pararūpapratiṣedho vyarthaḥ syāt. uktajñāpakasya sajātīyaviṣayatve tu atra āṅa ekādeśenāpahārātpṛthakkaraṇā'bhāvādoḍhaśabdāt prāgāḍāgame sati āṅi pararūpaprāptestanniṣedho'rthavān bhavati. ato jñāpakasya sajātīyaviṣayatve "usyomāṅkṣu" ityāṅgrahaṇam, auḍhīyaditi tadudāharaṇaparabhāṣyaṃ ca atra pramāṇamiti bhāvaḥ. jñāpakasya sajātīyaviṣayatve pramāṇāntaramāha-- āṭaśceti caśabdeneti. "āṭaśce"ti sacakāraḥ punarvṛddhividhānārthaḥ. tathā ca āṭo'ci vṛddhireva yatā syānnā'nyatpararūpamitilabhyate ityapi ṣaṣṭhādhyāye "omāṅośce"ti sūtre, "āṭaśce"ti sūtre ca bhāṣye sthitamityarthaḥ. evaṃ ca etadvārtikapratyākhyānaparaḥ sautraścakārastadbhāṣyaṃ cā'tra jñāpakamityuktaṃ bhavati.
Tattvabodhinī1 : bhṛśādibhyo. `bhuvī'tyetadvyācaṣṭe– bhavatyartha iti. bhṛśa, śīghr a, m an da Sū #422 See More
bhṛśādibhyo. `bhuvī'tyetadvyācaṣṭe– bhavatyartha iti. bhṛśa, śīghra, manda,
paṇḍita, durmanasṣa sumanas, unmanas, ityādayo bhṛśādayaḥ. `kva dive'tyādi
bhāṣyakārīyaṃ pratyudāharaṇaṃ vyācaṣṭe— ye rātrāvityādinā. prātipadikamiti. na
tvayaṃ dhātuḥ, `graserā ca' ityauṇādikena manpratyayāntatayā niṣpāditatvāt. evaṃ ca
vakṣyamāṇajñāpakaṃ saṅgacchata iti bhāvaḥ. anubandha iti. saṅgrāmeti
maśabdākārādbhinno'kāro'nubandha ityarthaḥ. tathā ca atra `ato guṇe' iti pararūpaṃ
jñeyam. yadi tu makārādakāro'nubandhaḥ syāttarhi asaṅgramatetyatra `ṇau
caṅī'tyupadhāhyasvaḥ syāt. ṇicsannayogenā'nubandhakaraṇe tu
anudāttetvalakṣaṇasyātmanepadasyā'pravṛttayā `ṇicaśce'ti kartṛgāmini kriyāphala
evātmanepadaṃ syānna tu paragāminīti vivekaḥ. sāmathryāditi. kevalasya grāmaśabdasya
yuddhe prayogā'bhāvāditi bhāvaḥ. kriyāyogā'bhāvādupasargo netyabhipretyāha—-
samāmākāramiti. pūrvapadamiti. tacca samāsa evaṃ saṃbhavati. tena āndolayitvā
preṅkolayitvetyādau ā–pretyādīnāṃ na pṛthakkaraṇam. anyathā teṣāṃ
ktvāpratyayāntena samāse sati lyap syāditi bhāvaḥ. pṛthakkaraṇasya phalamāha– tena#eti.
sumimanāyiṣati unmimanāyiṣatītyādau manaśśabdasya dvirvacanaṃ pṛthakkaraṇasya phalamiti
bodhyam. avāgalbhateti. `ācāre'vagalbhe'ti kvibvidhau avetyasya
pṛthakkaraṇādgalbhaśabdātprāgaṭ. kiṃ tatsājātyamityata āha– teneti. uruāāmiti.
`māheyī saurabheyī gaururuāā mātā ca śṛṅgiṇī'tyamaraḥ. auruāīyaditi.
kyajnatāduruāāśabdāllaṅi aṅgasayā''ṭi ca kṛte `usyapadāntā'diti pararūpaṃ prāptam.
na cānarthako'mus na grahīṣyata iti vācyaṃ,
chindyurbhindyurityādāvapsuso'narthakatvādāgamasahitasyaivārthavattvāt. tathā
cā'yaḥ, apurityādāveva syāt. evaṃ cā'yamevā''ḍāgamasya usi pare
pratiṣedho'rthavadgrahaparibhāṣāyā atrā'pravṛttau jñāpaka iti sthitam. ataeva
`usyapadāntā' dityatrā'padāntāt kiṃ, koruoti bhāṣye
pratyudāhmatam.
`omāṅośce'ti pararūpaṃ prāptam. āḍāgamasyā''ṅi pare udāharaṇamāha– auḍhiyaditi.
yatrādeśenā'pahmataṃ tatrāpi yadi pṛthakkṛtistadā āṅaḥ paratrā''ṭā
bhāvyamityāḍāgamasyā''ṅi pare pararūpaniṣedho vyarthaḥ syāt. tathā ca jñāpakasya
viśeṣaviṣayatve pramāṇamayameva niṣedha iti bhāvaḥ. `ca'śabdaṃ prayuñjānaḥ sūtrakāro'pi
jñāpakasya viśeṣaviṣayatve'nukūla ityāha— caśabdeneti. ṣāṣṭhe sthitamiti.
bhāṣyakāro'pyuktārthe pramāmabhūta iti bhāvaḥ. syādetat— `avadhīrayatī'
tyādāvavaśabdasya pṛthakkaraṇamasti vā, na vā ?. ādye bopadevenā'vaśabdāt prāgāḍāgamaṃ
vakāradvitvaṃ ca kṛtvā caṅi āvavadhīradityudāhmataṃ, tanna saṃṅgchet. dvitīye tu
``itīva dhārāmavadhīrya maṇḍalīkriyāśriyā'bhaṇḍi turaṅgamairmahī'ti śrīharṣaprayogo na
saṅgaccheteti cet. avadhīretyasyāpi.
prayogadvayaprāmāṇyānmunitrayavirodhā'bhāvācca. yadā tvavadhīreti viśiṣṭasyaiva
dhātutvaṃ tadā'vadhīrayitveti sādhuḥ. dhīretyasyaiva dhātutve tu avadhīryetyasya
sādhutvamiti. tasyeti
Tattvabodhinī2 : bhṛśādibhyo bhuvyacverlopaśca halaḥ 422, 3.1.12 bhṛśādibhyo. "bhuvī &q uo t; ty See More
bhṛśādibhyo bhuvyacverlopaśca halaḥ 422, 3.1.12 bhṛśādibhyo. "bhuvī"tyetadvyācaṣṭe-- bhavatyartha iti. bhṛśa, śīghra, manda, paṇḍita, durmanasṣa sumanas, unmanas, ityādayo bhṛśādayaḥ. "kva dive"tyādi bhāṣyakārīyaṃ pratyudāharaṇaṃ vyācaṣṭe--- ye rātrāvityādinā. prātipadikamiti. na tvayaṃ dhātuḥ, "graserā ca" ityauṇādikena manpratyayāntatayā niṣpāditatvāt. evaṃ ca vakṣyamāṇajñāpakaṃ saṅgacchata iti bhāvaḥ. anubandha iti. saṅgrāmeti maśabdākārādbhinno'kāro'nubandha ityarthaḥ. tathā ca atra "ato guṇe" iti pararūpaṃ jñeyam. yadi tu makārādakāro'nubandhaḥ syāttarhi asaṅgramatetyatra "ṇau caṅī"tyupadhāhyasvaḥ syāt. ṇicsannayogenā'nubandhakaraṇe tu anudāttetvalakṣaṇasyātmanepadasyā'pravṛttayā "ṇicaśce"ti kartṛgāmini kriyāphala evātmanepadaṃ syānna tu paragāminīti vivekaḥ. sāmathryāditi. kevalasya grāmaśabdasya yuddhe prayogā'bhāvāditi bhāvaḥ. kriyāyogā'bhāvādupasargo netyabhipretyāha----samāmākāramiti. pūrvapadamiti. tacca samāsa evaṃ saṃbhavati. tena āndolayitvā preṅkolayitvetyādau ā--pretyādīnāṃ na pṛthakkaraṇam. anyathā teṣāṃ ktvāpratyayāntena samāse sati lyap syāditi bhāvaḥ. pṛthakkaraṇasya phalamāha-- tena#eti. sumimanāyiṣati unmimanāyiṣatītyādau manaśśabdasya dvirvacanaṃ pṛthakkaraṇasya phalamiti bodhyam. avāgalbhateti. "ācāre'vagalbhe"ti kvibvidhau avetyasya pṛthakkaraṇādgalbhaśabdātprāgaṭ. kiṃ tatsājātyamityata āha-- teneti. uruāāmiti. "māheyī saurabheyī gaururuāā mātā ca śṛṅgiṇī"tyamaraḥ. auruāīyaditi. kyajnatāduruāāśabdāllaṅi aṅgasayā''ṭi ca kṛte "usyapadāntā"diti pararūpaṃ prāptam. na cānarthako'mus na grahīṣyata iti vācyaṃ, chindyurbhindyurityādāvapsuso'narthakatvādāgamasahitasyaivārthavattvāt. tathā cā'yaḥ, apurityādāveva syāt. evaṃ cā'yamevā''ḍāgamasya usi pare pratiṣedho'rthavadgrahaparibhāṣāyā atrā'pravṛttau jñāpaka iti sthitam. ataeva "usyapadāntā" dityatrā'padāntāt kiṃ, koruoti bhāṣye pratyudāhmatam.*usyomāṅkṣvāṭaḥ pratiṣedhaḥ. auṅkārīyaditi. "omāṅośce"ti pararūpaṃ prāptam. āḍāgamasyā''ṅi pare udāharaṇamāha-- auḍhiyaditi. yatrādeśenā'pahmataṃ tatrāpi yadi pṛthakkṛtistadā āṅaḥ paratrā''ṭā bhāvyamityāḍāgamasyā''ṅi pare pararūpaniṣedho vyarthaḥ syāt. tathā ca jñāpakasya viśeṣaviṣayatve pramāṇamayameva niṣedha iti bhāvaḥ. "ca"śabdaṃ prayuñjānaḥ sūtrakāro'pi jñāpakasya viśeṣaviṣayatve'nukūla ityāha--- caśabdeneti. ṣāṣṭhe sthitamiti. bhāṣyakāro'pyuktārthe pramāmabhūta iti bhāvaḥ. syādetat--- "avadhīrayatī" tyādāvavaśabdasya pṛthakkaraṇamasti vā, na vā?. ādye bopadevenā'vaśabdāt prāgāḍāgamaṃ vakāradvitvaṃ ca kṛtvā caṅi āvavadhīradityudāhmataṃ, tanna saṃṅgchet. dvitīye tu ""itīva dhārāmavadhīrya maṇḍalīkriyāśriyā'bhaṇḍi turaṅgamairmahī"ti śrīharṣaprayogo na saṅgaccheteti cet. avadhīretyasyāpi. prayogadvayaprāmāṇyānmunitrayavirodhā'bhāvācca. yadā tvavadhīreti viśiṣṭasyaiva dhātutvaṃ tadā'vadhīrayitveti sādhuḥ. dhīretyasyaiva dhātutve tu avadhīryetyasya sādhutvamiti. tasyeti
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications