Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पुष्यसिद्ध्यौ नक्षत्रे puṣyasiddhyau nakṣatre
Individual Word Components: puṣyasiddhyau nakṣatre
Sūtra with anuvṛtti words: puṣyasiddhyau nakṣatre pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kṛtyāḥ (3.1.95), kyap (3.1.106)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

The words ((puṣya)) and ((sidhya)) are irregularly formed by the affix ((kyap)), when used as names of asterisms. Source: Aṣṭādhyāyī 2.0

[The irregular nominal stems derived with kŕtya 95 affix 1 KyaP 106] púṣ-ya- and sídh-ya- are introduced to denote asterisms (nákṣatre). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.95, 3.1.106


Commentaries:

Kāśikāvṛttī1: puṣeḥ sidheśca adhikaraṇe kyap nipātyate nakṣatre abhidheye. puṣyanti asminnarth   See More

Kāśikāvṛttī2: puṣyasiddhyau nakṣatre 3.1.116 puṣeḥ sidheśca adhikaraṇe kyap nipātyate nakṣatr   See More

Nyāsa2: puṣyasiddhyau nakṣatre. , 3.1.116 "puṣeḥ siddheśca" iti. "puṣa pu   See More

Bālamanoramā1: puṣyasidhyau. `nipātyete' iti śaeṣaḥ. nakṣatraviśeṣe gamye ityarthaḥ. Sū #687

Bālamanoramā2: puṣyasiddhyau nakṣatre 687, 3.1.116 puṣyasidhyau. "nipātyete"; iti śaeṣ   See More

Tattvabodhinī1: puṣyasiddhyau. nakṣatre kim ?. poṣaṇaṃ, sedhanam. adhikaraṇe lyuṭ. puṣyasidhyay Sū #571   See More

Tattvabodhinī2: puṣyasiddhyau nakṣatre 571, 3.1.116 puṣyasiddhyau. nakṣatre kim?. poṣaṇaṃ, sedha   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions