Kāśikāvṛttī1:
puṣeḥ sidheśca adhikaraṇe kyap nipātyate nakṣatre abhidheye. puṣyanti asminnarth
See More
puṣeḥ sidheśca adhikaraṇe kyap nipātyate nakṣatre abhidheye. puṣyanti asminnarthāḥ
iti puṣyaḥ. sidhyanti asminniti siddhyaḥ. nakṣatre iti kim? poṣaṇam. sedhanam.
Kāśikāvṛttī2:
puṣyasiddhyau nakṣatre 3.1.116 puṣeḥ sidheśca adhikaraṇe kyap nipātyate nakṣatr
See More
puṣyasiddhyau nakṣatre 3.1.116 puṣeḥ sidheśca adhikaraṇe kyap nipātyate nakṣatre abhidheye. puṣyanti asminnarthāḥ iti puṣyaḥ. sidhyanti asminniti siddhyaḥ. nakṣatre iti kim? poṣaṇam. sedhanam.
Nyāsa2:
puṣyasiddhyau nakṣatre. , 3.1.116 "puṣeḥ siddheśca" iti. "puṣa pu
See More
puṣyasiddhyau nakṣatre. , 3.1.116 "puṣeḥ siddheśca" iti. "puṣa puṣṭau" (dhā.pā.1182) "{ṣidhu dhā.pā.}sidhu saṃrāddhau (dhā.pā.1192). "adhikaraṇe kyab nipātyate" iti. lyuṭo'pavādaḥ.
Bālamanoramā1:
puṣyasidhyau. `nipātyete' iti śaeṣaḥ. nakṣatraviśeṣe gamye ityarthaḥ. Sū #687
Bālamanoramā2:
puṣyasiddhyau nakṣatre 687, 3.1.116 puṣyasidhyau. "nipātyete" iti śaeṣ
See More
puṣyasiddhyau nakṣatre 687, 3.1.116 puṣyasidhyau. "nipātyete" iti śaeṣaḥ. nakṣatraviśeṣe gamye ityarthaḥ.
Tattvabodhinī1:
puṣyasiddhyau. nakṣatre kim ?. poṣaṇaṃ, sedhanam. adhikaraṇe lyuṭ.
puṣyasidhyay Sū #571
See More
puṣyasiddhyau. nakṣatre kim ?. poṣaṇaṃ, sedhanam. adhikaraṇe lyuṭ.
puṣyasidhyayoḥ paryāyatve'pi svarūpaparatvātsūtre dvandvaḥ. `puṣye tu
sidhyatīṣyau' ityamaraḥ.
Tattvabodhinī2:
puṣyasiddhyau nakṣatre 571, 3.1.116 puṣyasiddhyau. nakṣatre kim?. poṣaṇaṃ, sedha
See More
puṣyasiddhyau nakṣatre 571, 3.1.116 puṣyasiddhyau. nakṣatre kim?. poṣaṇaṃ, sedhanam. adhikaraṇe lyuṭ. puṣyasidhyayoḥ paryāyatve'pi svarūpaparatvātsūtre dvandvaḥ. "puṣye tu sidhyatīṣyau" ityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents