Kāśikāvṛttī1: ṛkāraupadhāc ca dhātoḥ kyap pratyayo bhavati kḷpicṛtī varjayitvā. vṛtu
vṛtyam. v See More
ṛkāraupadhāc ca dhātoḥ kyap pratyayo bhavati kḷpicṛtī varjayitvā. vṛtu
vṛtyam. vṛdhu vṛdhyam akḷpicṛteḥ iti kim? kalpyam. cartyam. taparakaraṇam
kim? kṛ\u0304ta saṃśabdane. ṇyadeva bhavati kīrtyam. pāṇau sṛjer ṇyad vaktavyaḥ.
pāṇisargyā rajjuḥ. samavapūrvāc ca. samavasargyā.
Kāśikāvṛttī2: ṛdupadhāc ca akl̥picṛteḥ 3.1.110 ṛkāraupadhāc ca dhātoḥ kyap pratyayo bhavati k See More
ṛdupadhāc ca akl̥picṛteḥ 3.1.110 ṛkāraupadhāc ca dhātoḥ kyap pratyayo bhavati kl̥picṛtī varjayitvā. vṛtu vṛtyam. vṛdhu vṛdhyam akl̥picṛteḥ iti kim? kalpyam. cartyam. taparakaraṇam kim? kṝta saṃśabdane. ṇyadeva bhavati kīrtyam. pāṇau sṛjer ṇyad vaktavyaḥ. pāṇisargyā rajjuḥ. samavapūrvāc ca. samavasargyā.
Nyāsa2: ṛdupadhāccāklṛpicṛteḥ. , 3.1.110 "klṛpicṛtau varjayitvā" iti. "kṛ See More
ṛdupadhāccāklṛpicṛteḥ. , 3.1.110 "klṛpicṛtau varjayitvā" iti. "kṛpū sāmarthye" (dhā.pā.762), "cṛtī {hiṃsāśranthanayoḥ" dhā.pā.} hiṃsāgranthanayoḥ" (dhā.pā.1324) ityetau tyaktvā. kṛperlatvasyāsiddhatvādṛdupadhatvam. "kalpyam" iti. latvasyāmiddhtavādṛkārasyaivākāro guṇaḥ. "ṇyadeva bhavati-- kīrttyam" iti. ārdhadhātukavivakṣāyāṃ curādiṇicaḥ "ṇeraniṭi" 6.4.51 iti ṇilope kṛ-te halantatopajāyata iti kṛtvā "ṛhaloṇryat" 3.1.124 iti ṇyadeva bhavati. "hali ca" 8.2.77 iti dīrghaḥ. nanu ca "aco yat" 3.1.97 ityatrājgrahaṇasya prayojanamuktam-- ajantabhūtapūrvādapi yathā syāt, ditsyam, dhitsyamiti;evañcehāpi ṇici yataiva bhavitavyam? evaṃ tahrranityaṇyantāścurādaya ityaṇyantādevātra ṇyadbhavatītyadoṣaḥ. "vaktavyaḥ" iti. vyākhyeya ityarthaḥ. vyākhyānaṃ tu pūrvavat.
pāṇibhyāṃ ruāṣṭavyā "pāṇisagryā rajjuḥ". "upapadamatiṅṭa 2.2.19 iti samāsaḥ.
"samavapūrvācca" iti. sṛjeṇryadbhavatīti sambadhyate. cakāraḥ samuccaye.na kevalaṃ pāṇāvupapade ṇyadvaktavyaḥ; api tu samavapūrvācca॥
Bālamanoramā1: ṛdupadhāccā. klṛp?cṛtī varjayitvā ṛdupadhāddhātoḥ kyabityarthaḥ. nanu
taparakar Sū #680 See More
ṛdupadhāccā. klṛp?cṛtī varjayitvā ṛdupadhāddhātoḥ kyabityarthaḥ. nanu
taparakaramamiha vyarthamityata āha– anityaṇyantā iti. ṇijantāttu yadeveti. `aco
ya'dityaneneti bhāvaḥ.
Bālamanoramā2: ṛdupadhāccā'klṛpicṛteḥ 680, 3.1.110 ṛdupadhāccā. klṛp()cṛtī varjayitvā ṛdupadhād See More
ṛdupadhāccā'klṛpicṛteḥ 680, 3.1.110 ṛdupadhāccā. klṛp()cṛtī varjayitvā ṛdupadhāddhātoḥ kyabityarthaḥ. nanu taparakaramamiha vyarthamityata āha-- anityaṇyantā iti. ṇijantāttu yadeveti. "aco ya"dityaneneti bhāvaḥ.
Tattvabodhinī1: klṛpicṛtyostviti. kṛpū sāmarthye. cṛtī hiṃsāgranthanayoḥ. kalpyamiti.
kṛperlatv Sū #564 See More
klṛpicṛtyostviti. kṛpū sāmarthye. cṛtī hiṃsāgranthanayoḥ. kalpyamiti.
kṛperlatvasyā'siddhatvāt, ṛlṛvarṇayoḥ sāvaṇryavidhānācca
ṛdupadhatvam.
Tattvabodhinī2: ṛdupadhāccā'klṛpicṛteḥ 564, 3.1.110 klṛpicṛtyostviti. kṛpū sāmarthye. cṛtī hiṃsā See More
ṛdupadhāccā'klṛpicṛteḥ 564, 3.1.110 klṛpicṛtyostviti. kṛpū sāmarthye. cṛtī hiṃsāgranthanayoḥ. kalpyamiti. kṛperlatvasyā'siddhatvāt, ṛlṛvarṇayoḥ sāvaṇryavidhānācca ṛdupadhatvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents