Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋदुपधाच्चाकॢपिचृतेः ṛdupadhāccākḷpicṛteḥ
Individual Word Components: ṛdupadhāt ca akḷpicṛteḥ
Sūtra with anuvṛtti words: ṛdupadhāt ca akḷpicṛteḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kṛtyāḥ (3.1.95), kyap (3.1.106)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

After verbs having a penultimate short ((a)), the affix ((kyap)) is employed, with the exception of the verbs ((k7p)) 'to be able', and ((cṛt)) 'to hurt'. Source: Aṣṭādhyāyī 2.0

[The kŕtya 95 affix 1 KyaP 106 is introduced after 2 verbal stems 91] containing short [r̥] as penultimate, except kĺp (kŕp- I 799) `be able' and cr̥t- `injure (VI 35). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.95, 3.1.106


Commentaries:

Kāśikāvṛttī1: ṛkāraupadhāc ca dhātoḥ kyap pratyayo bhavati kḷpicṛtī varjayitvā. vṛtu vṛtyam. v   See More

Kāśikāvṛttī2: ṛdupadhāc ca akl̥picṛteḥ 3.1.110 ṛkāraupadhāc ca dhātoḥ kyap pratyayo bhavati k   See More

Nyāsa2: ṛdupadhāccāklṛpicṛteḥ. , 3.1.110 "klṛpicṛtau varjayitvā" iti. "kṛ   See More

Bālamanoramā1: ṛdupadhāccā. klṛp?cṛtī varjayitvā ṛdupadhāddhātoḥ kyabityarthaḥ. nanu taparakar Sū #680   See More

Bālamanoramā2: ṛdupadhāccā'klṛpicṛteḥ 680, 3.1.110 ṛdupadhāccā. klṛp()cṛtī varjayitvādupadhād   See More

Tattvabodhinī1: klṛpicṛtyostviti. kṛpū sāmarthye. cṛtī hiṃsāgranthanayoḥ. kalpyamiti. kṛperlatv Sū #564   See More

Tattvabodhinī2: ṛdupadhāccā'klṛpicṛteḥ 564, 3.1.110 klṛpicṛtyostviti. kṛpū sāmarthye. cṛ hiṃ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions