Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: भुवो भावे bhuvo bhāve
Individual Word Components: bhuvaḥ bhāve
Sūtra with anuvṛtti words: bhuvaḥ bhāve pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kṛtyāḥ (3.1.95), anupasarge (3.1.100), supi (3.1.106), kyap (3.1.106)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

After the root ((bhū)) 'to be', in construction with a case-inflected word as its upapada and when used without a preposition, the affix ((kyap)) is employed to denote condition (bhâva). Source: Aṣṭādhyāyī 2.0

[The kŕtya 95 affix 1 KyaP 106 is introduced after 2 the verbal stem 91] bhū- `become' (I 1) [co-occurring with a nominal stem (ending in 1.1.72) a sUP triplet 106 and not preceded by a preverb 100] to express a state or condition (bhāvé). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.95, 3.1.106

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:bhāvagrahaṇam kimartham |
2/13:karmaṇi mā bhūt iti |
3/13:na etat asti prayojanam |
4/13:bhavatiḥ ayam akarmaḥ |
5/13:akarmakāḥ api vai dhātavaḥ sopasargāḥ sakarmakāḥ bhavanti |
See More


Kielhorn/Abhyankar (II,84.4-8) Rohatak (III,205-206)


Commentaries:

Kāśikāvṛttī1: supyanupasarge ityanuvartate. bhavater dhātoḥ subante upapade 'nupasarge bve k   See More

Kāśikāvṛttī2: bhuvo bhāve 3.1.107 supyanupasarge ityanuvartate. bhavater dhātoḥ subante upapa   See More

Nyāsa2: bhuvo bhāve. , 3.1.107 "yat tu nānuvatrtate" iti. pūrvasūtre cānukṛṣṭa   See More

Bālamanoramā1: bhuvo bhāve. brāhṛbhūyamiti. kittvānna guṇaḥ. klībatvaṃ lokāt. bhavyamiti. bhāv Sū #676   See More

Bālamanoramā2: bhuvo bhāve 676, 3.1.107 bhuvo bhāve. brāhṛbhūyamiti. kittvānna guṇaḥ. kbatvaṃ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions