Kāśikāvṛttī1: supyanupasarge ityanuvartate. bhavater dhātoḥ subante upapade 'nupasarge bhāve k See More
supyanupasarge ityanuvartate. bhavater dhātoḥ subante upapade 'nupasarge bhāve kyap
pratyayo bhavati. yat tu na anuvartate. brahmabhūyaṃ gataḥ brahaṃtvaṃ gataḥ. devabhūyaṃ,
devatvaṃ gataḥ. bhāvagrahaṇam uttarārtham. supi ityeva, bhavyam. anupasarge ityeva,
prabhavyam.
Kāśikāvṛttī2: bhuvo bhāve 3.1.107 supyanupasarge ityanuvartate. bhavater dhātoḥ subante upapa See More
bhuvo bhāve 3.1.107 supyanupasarge ityanuvartate. bhavater dhātoḥ subante upapade 'nupasarge bhāve kyap pratyayo bhavati. yat tu na anuvartate. brahmabhūyaṃ gataḥ brahaṃtvaṃ gataḥ. devabhūyaṃ, devatvaṃ gataḥ. bhāvagrahaṇam uttarārtham. supi ityeva, bhavyam. anupasarge ityeva, prabhavyam.
Nyāsa2: bhuvo bhāve. , 3.1.107 "yat tu nānuvatrtate" iti. pūrvasūtre cānukṛṣṭa See More
bhuvo bhāve. , 3.1.107 "yat tu nānuvatrtate" iti. pūrvasūtre cānukṛṣṭatvāt. "brāhṛbhūyaṃ gataḥ" iti. brāhṛtvaṃ prāpta ityarthaḥ. nanu ca "tayoreva kṛtyaktakhalarthāḥ" 3.4.70 iti bhāvakarmaṇoḥ kṛtvā vidhīyante, anupasarga iti cānuvatrtate, anupasargaśca bhavatirakarmaka itisāmathryādbhāva eva bhaviṣyati, na karmaṇi, kiṃ bhāvagrahaṇena? ityāha-- "bhāvagrahaṇena? i()tayāha-- "bhāvagrahaṇamuttarārtham" iti. etena "hanasta ca" 3.1.108 ityatropayogamāha-- tatra bhāva eva yathā syāt. "bhavyam" iti. aco yat" 3.1.97, dhātorguṇaḥ, "dhātostannimittasyaiva" 6.1.77 ityavādeśaḥ॥
Bālamanoramā1: bhuvo bhāve. brāhṛbhūyamiti. kittvānna guṇaḥ. klībatvaṃ lokāt. bhavyamiti. bhāv Sū #676 See More
bhuvo bhāve. brāhṛbhūyamiti. kittvānna guṇaḥ. klībatvaṃ lokāt. bhavyamiti. bhāva
ityarthaḥ. at subupapadatvā'bhāvādyadeva, guṇaḥ, `vānto yī'tyavādeśaḥ. prabhavyamiti.
prabhāva ityarthaḥ.
Bālamanoramā2: bhuvo bhāve 676, 3.1.107 bhuvo bhāve. brāhṛbhūyamiti. kittvānna guṇaḥ. klībatvaṃ See More
bhuvo bhāve 676, 3.1.107 bhuvo bhāve. brāhṛbhūyamiti. kittvānna guṇaḥ. klībatvaṃ lokāt. bhavyamiti. bhāva ityarthaḥ. at subupapadatvā'bhāvādyadeva, guṇaḥ, "vānto yī"tyavādeśaḥ. prabhavyamiti. prabhāva ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents