Kāśikāvṛttī1: anupasarge iti vartate. vader dhātoḥ subantoḥ upapade anupasarge kyap pratyayo b See More
anupasarge iti vartate. vader dhātoḥ subantoḥ upapade anupasarge kyap pratyayo bhavati,
cakārād yat ca. brahmodyam, brahmavadyam. satyodyam, satyavadyam. supi iti
kim? vādyam. anupasarge ityeva, pravādyam.
Kāśikāvṛttī2: vadaḥ supi kyap ca 3.1.106 anupasarge iti vartate. vader dhātoḥ subantoḥ upapad See More
vadaḥ supi kyap ca 3.1.106 anupasarge iti vartate. vader dhātoḥ subantoḥ upapade anupasarge kyap pratyayo bhavati, cakārād yat ca. brahmodyam, brahmavadyam. satyodyam, satyavadyam. supi iti kim? vādyam. anupasarge ityeva, pravādyam.
Nyāsa2: vadaḥ supi kyap ca. , 3.1.106 "anupasarga iti vatrtate" iti. nanu ca & See More
vadaḥ supi kyap ca. , 3.1.106 "anupasarga iti vatrtate" iti. nanu ca "satsūdviṣa" 3.2.61 ityādau sūtre vakṣyati-- etadupasargagrahaṇaṃ jñāpanārtham, anyatra subgrahaṇa upasargagrahaṇaṃ na bhavatīti; evañca tata eva jñāpakādupasarge na bhaviṣyatīti kimihānupasargagrahaṇānuvṛttyā? vispaṣṭārthamityeke. tatra vājñāpanārthamupasargagrahaṇaṃ katrtavyam; iha vānupasargamanuvatryamiti vikalpadarśanārthamityapare. "brāhṛodyam" iti. brāhṛṇo vadanamityarthaḥ. bhāve kyap, pūrvavat saṃprasāraṇam, "ādguṇaḥ" 6.1.84, upapadasamāsaḥ॥
Bālamanoramā1: vadaḥ supi. uttareti. `bhuvo bhāve' ityattarasūtrādbhāve ityapakṛṣyate ity Sū #675 See More
vadaḥ supi. uttareti. `bhuvo bhāve' ityattarasūtrādbhāve ityapakṛṣyate ityarthaḥ.
bhūdhātorakarmakatvena uttarasūtre bhāvagrahaṇasya vaiyathryāditi bhāvaḥ. anupasarge iti.
`vṛḥ supyanusargagrahaṇa'miti bhāṣyāditi bhāvaḥ. brāhṛodyamiti. vadeḥ kyapi
`\tvacisvapī'pi saṃprasāraṇam. `vastutastu neha bhāvagrahaṇamapakṛṣyate, tatra
bhāvagrahaṇamuttarārthamiti bhāṣyā'diti matamanusṛtya āha– karmaṇi pratyayāvityeke iti.
kyabyatāvityarthaḥ.
Bālamanoramā2: vadaḥ supi kyap ca 675, 3.1.106 vadaḥ supi. uttareti. "bhuvo bhāve" it See More
vadaḥ supi kyap ca 675, 3.1.106 vadaḥ supi. uttareti. "bhuvo bhāve" ityattarasūtrādbhāve ityapakṛṣyate ityarthaḥ. bhūdhātorakarmakatvena uttarasūtre bhāvagrahaṇasya vaiyathryāditi bhāvaḥ. anupasarge iti. "vṛḥ supyanusargagrahaṇa"miti bhāṣyāditi bhāvaḥ. brāhṛodyamiti. vadeḥ kyapi " vacisvapī"pi saṃprasāraṇam. "vastutastu neha bhāvagrahaṇamapakṛṣyate, tatra bhāvagrahaṇamuttarārthamiti bhāṣyā"diti matamanusṛtya āha-- karmaṇi pratyayāvityeke iti. kyabyatāvityarthaḥ.
Tattvabodhinī1: vadaḥ. sakarmakatvādbhāve kṛtyapratyayo durlabhaḥ, `laḥ karmaṇi' iti sūtra Sū #561 See More
vadaḥ. sakarmakatvādbhāve kṛtyapratyayo durlabhaḥ, `laḥ karmaṇi' iti sūtra iva
`tayoreva' ityatrāpi sakarmakebhyaḥ karmaṇi, akarmakebhya eva bhāve iti siddhāntāt. ata
āha—-bhāva ityākṛṣyata iti. `bhuvo bhāve' ityatrā'nupasarga ityanuvartanāt,
nirupasargasya bhavaterakarmakatvāt `tayoreva kṛtye' ti bhāve kṛtyapratyayasiddhau
bhāvagrahaṇasya vaiyathryaśaṅkāyāṃ bhāvagrahaṇamuttarārthamiti bhāṣye sthitam.
tadbhāṣyasvārasyagrahiṇāṃ matamāha— karmaṇīti. anupasarga iti. supi kim ?.
`hanasto'ciṇṇaloḥ'ghātaḥ. anupasarge kim ?. praghātaḥ. bhāve ghañ.
Tattvabodhinī2: vadaḥ supi kyap ca 561, 3.1.106 vadaḥ. sakarmakatvādbhāve kṛtyapratyayo durlabha See More
vadaḥ supi kyap ca 561, 3.1.106 vadaḥ. sakarmakatvādbhāve kṛtyapratyayo durlabhaḥ, "laḥ karmaṇi" iti sūtra iva "tayoreva" ityatrāpi sakarmakebhyaḥ karmaṇi, akarmakebhya eva bhāve iti siddhāntāt. ata āha----bhāva ityākṛṣyata iti. "bhuvo bhāve" ityatrā'nupasarga ityanuvartanāt, nirupasargasya bhavaterakarmakatvāt "tayoreva kṛtye" ti bhāve kṛtyapratyayasiddhau bhāvagrahaṇasya vaiyathryaśaṅkāyāṃ bhāvagrahaṇamuttarārthamiti bhāṣye sthitam. tadbhāṣyasvārasyagrahiṇāṃ matamāha--- karmaṇīti. anupasarga iti. supi kim?. "hanasto'ciṇṇaloḥ"ghātaḥ. anupasarge kim?. praghātaḥ. bhāve ghañ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents