Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वदः सुपि क्यप् च vadaḥ supi kyap ca
Individual Word Components: vadaḥ supi kyap ca
Sūtra with anuvṛtti words: vadaḥ supi kyap ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kṛtyāḥ (3.1.95), yat (3.1.97), anupasarge (3.1.100)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

After the root ((vad)) 'to speak', governing a case-inflected word as its upapada, and not having a preposition annexed to it, there comes the affix ((kyap)) also. Source: Aṣṭādhyāyī 2.0

[The kŕtya 95 affix] KyaP as well as (ca) [yàT 97 is introduced after 2 the verbal stem 91] vad- `speak' (1.1.58) [not co-occurring with a preverb 100] but co-occurring with a nominal stem (ending in 1.1.72) a sUP triplet. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.95, 3.1.97

Mahābhāṣya: With kind permission: Dr. George Cardona

1/10:vadaḥ supi anupasargagrahaṇam |*
2/10:vadaḥ supi anupasargagrahaṇam kartavyam |
3/10:iha mā bhūt |
4/10:pravādyam apavādyam iti |
5/10:tat tarhi vaktavyam |
See More


Kielhorn/Abhyankar (II,83.9-16) Rohatak (III,204-205)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: anupasarge iti vartate. vader dhātoḥ subantoḥ upapade anupasarge kyap pratyayo b   See More

Kāśikāvṛttī2: vadaḥ supi kyap ca 3.1.106 anupasarge iti vartate. vader dhātoḥ subantoupapad   See More

Nyāsa2: vadaḥ supi kyap ca. , 3.1.106 "anupasarga iti vatrtate" iti. nanu ca &   See More

Bālamanoramā1: vadaḥ supi. uttareti. `bhuvo bhāve' ityattarasūtrādbhāve ityapakṛṣyate ity Sū #675   See More

Bālamanoramā2: vadaḥ supi kyap ca 675, 3.1.106 vadaḥ supi. uttareti. "bhuvo bhāve" it   See More

Tattvabodhinī1: vadaḥ. sakarmakatvādbhāve kṛtyapratyayo durlabhaḥ, `laḥ karmaṇi' iti sūtra Sū #561   See More

Tattvabodhinī2: vadaḥ supi kyap ca 561, 3.1.106 vadaḥ. sakarmakatvādbhāve kṛtyapratyayo durlabha   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions