Kāśikāvṛttī1: vaher dhātoḥ karaṇe yat pratyayo nipātyate. vahatyanena iti vahyaṃ śakaṭam. kara See More
vaher dhātoḥ karaṇe yat pratyayo nipātyate. vahatyanena iti vahyaṃ śakaṭam. karaṇe iti
kim? vāhyam anyat.
Kāśikāvṛttī2: vahyaṃ karaṇam 3.1.102 vaher dhātoḥ karaṇe yat pratyayo nipātyate. vahatyanena See More
vahyaṃ karaṇam 3.1.102 vaher dhātoḥ karaṇe yat pratyayo nipātyate. vahatyanena iti vahyaṃ śakaṭam. karaṇe iti kim? vāhyam anyat.
Nyāsa2: vahraṃ karaṇam. , 3.1.102
Bālamanoramā1: vahraṃ karaṇam. vaheḥ karaṇe yannipātyate. ṇyato'pavādaḥ. Sū #671
Bālamanoramā2: vahraṃ karaṇam 671, 3.1.102 vahraṃ karaṇam. vaheḥ karaṇe yannipātyate. ṇyato'pav See More
vahraṃ karaṇam 671, 3.1.102 vahraṃ karaṇam. vaheḥ karaṇe yannipātyate. ṇyato'pavādaḥ.
Tattvabodhinī1: vāhramiti. vahanakarmetyarthaḥ. Sū #558
Tattvabodhinī2: ahraṃ karaṇam 558, 3.1.102 vāhramiti. vahanakarmetyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents