Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वह्यं करणम्‌ vahyaṃ karaṇam‌
Individual Word Components: vahyam karaṇam
Sūtra with anuvṛtti words: vahyam karaṇam pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kṛtyāḥ (3.1.95), yat (3.1.97), anupasarge (3.1.100)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

The word ((vahyaA)) is irregularly formed, when the meauing of the word is an instrument of carryiug. Source: Aṣṭādhyāyī 2.0

[The irregular form with kŕtya 95 affix 1 yàT 97] váh-ya- is introduced to denote an instrument (káraṇa) (of transportation). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.95, 3.1.97


Commentaries:

Kāśikāvṛttī1: vaher dhātoḥ karaṇe yat pratyayo nipātyate. vahatyanena iti vahyaṃ śakaṭam. kara   See More

Kāśikāvṛttī2: vahyaṃ karaṇam 3.1.102 vaher dhātoḥ karaṇe yat pratyayo nipātyate. vahatyanena    See More

Nyāsa2: vahraṃ karaṇam. , 3.1.102

Bālamanoramā1: vahraṃ karaṇam. vaheḥ karaṇe yannipātyate. ṇyato'pavādaḥ. Sū #671

Bālamanoramā2: vahraṃ karaṇam 671, 3.1.102 vahraṃ karaṇam. vaheḥ karaṇe yannipātyate.yato'pav   See More

Tattvabodhinī1: vāhramiti. vahanakarmetyarthaḥ. Sū #558

Tattvabodhinī2: ahraṃ karaṇam 558, 3.1.102 vāhramiti. vahanakarmetyarthaḥ.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions