Kāśikāvṛttī1: virodho vairam. śāśvatiko nityaḥ. yeṣāṃ śāśvatiko virodhaḥ tadvācināṃ śabdānāṃ
d See More
virodho vairam. śāśvatiko nityaḥ. yeṣāṃ śāśvatiko virodhaḥ tadvācināṃ śabdānāṃ
dvandva ekavad bhavati. mārjāramūṣakaṃ. ahinakulam. śāśvatikaḥ iti kim?
gaupāliśālaṅkāyanāḥ kalahāyante. cakāraḥ punarasya eva samuccayārthaḥ. tena
paśuśakunidvandve virodhinām anena nityam ekavad bhāvo bhavati aśvamahiṣam.
śvaśṛgālam. kākolūkam.
Kāśikāvṛttī2: yeṣāṃ ca virodhaḥ śāśvatikaḥ 2.4.9 virodho vairam. śāśvatiko nityaḥ. yeṣāṃ śāśv See More
yeṣāṃ ca virodhaḥ śāśvatikaḥ 2.4.9 virodho vairam. śāśvatiko nityaḥ. yeṣāṃ śāśvatiko virodhaḥ tadvācināṃ śabdānāṃ dvandva ekavad bhavati. mārjāramūṣakaṃ. ahinakulam. śāśvatikaḥ iti kim? gaupāliśālaṅkāyanāḥ kalahāyante. cakāraḥ punarasya eva samuccayārthaḥ. tena paśuśakunidvandve virodhinām anena nityam ekavad bhāvo bhavati aśvamahiṣam. śvaśṛgālam. kākolūkam.
Nyāsa2: yeṣāṃ ca virodhaḥ śā�ātikaḥ. , 2.4.9 pratipakṣabhāvamātraṃ loke virodhaśabdenocy See More
yeṣāṃ ca virodhaḥ śā�ātikaḥ. , 2.4.9 pratipakṣabhāvamātraṃ loke virodhaśabdenocyate. tasyeha grahaṇe sati chāyātapau, agnijale ityatrāpi syāditi matvā vairamiha virodho'bhimata iti darśayitumāha-- "virodho vairam" iti. evaṃ manyate-- "kṣudrajantavaḥ" 2.4.8 ityato jantugrahaṇamanuvatrtate. tena jantūnāṃ yo virodhastasyeha grahaṇaṃ vijñāyate. sa ca vairasvabhāva eveti. "śā()ātiko nityaḥ" iti. śasvaditi traikalyamucyate. tatra bhavaḥ śā()ātikaḥ. "kālāṭaṭhañ"4.3.11. asmādeva nipātanāt tāntādapi ko na bhavati. yaśca traikalye bhavati sa nityaḥ. "gopāliśālaṅkāyanāḥ" iti. gopālayaśca śālaṅkāyanāśca gopāliśālaṅkāyanāḥ. nātra śā()ātiko virodha ityekavadbhāvo na bhavati. "cakāraḥ punarasyaiva samuccayārthaḥ" iti. prakṛtasyānyasya samuccetavyasyābhāvādasyaikavadbhāvasya samuccayārthaścakāro vijñāyate. tena kiṃ bhavatītyāha-- "tena paśuśakuni" ityādi. paśuśakunivibhāṣāyā avakāśaḥ--mahājorabhram, mahājorabhrāḥ, haṃsacakravākam, haṃsacakravākā iti. nityavirodhināmekavadbhāvasyāvakāśaḥ-- brāāhṛṇanāstikamiti, ()āśṛgālam, a()āmahiṣam. kākolūkamityatrobhayaprāptau paratvāt paśuśakunivibhāṣā syāt. cakārasya punarasyaiva samuccayārthatvādanena nityamekavadbhavati॥
Bālamanoramā1: yeṣāṃ ca. śeṣapūraṇena sūtraṃ vyācaṣṭe–eṣāṃ prāgvaditi. samāhāradvandva
ekavadi Sū #903 See More
yeṣāṃ ca. śeṣapūraṇena sūtraṃ vyācaṣṭe–eṣāṃ prāgvaditi. samāhāradvandva
ekavadityarthaḥ. `śa\ufffdā'dityavyayaṃ sadetyarthe vartate. tato bhavārthe ṭhañ.
nipātanādavyayānāṃ bhamātre ṭilopaḥ, `isusuktāntātkaḥ' iti kādeśasca na bhavati.
svābhāvika ityarthaḥ. ahinakulamiti. ahayo nakulāśceti vigrahaḥ. anayoḥ svabhāviko
virodhaḥ prasiddhaḥ. virodho–vairaṃ, natu sahānavasthitiḥ tena chāyātapāvityatra na bhavati.
`devā'surāḥ' ityatra tu nāyamekavadbhāvaḥ, tadvirodhasya kādācitkatvāt.
amṛtādiprayuktaḥ kādācitka eva hi teṣāṃ virodhaḥ, amṛtamathanādi kāle teṣāṃ
virodhā'bhāvāt. nanu `vibhāṣā vṛkṣamṛge'ti sūtre
paśuśakunidvandvayorekavadbhāvavikalpo vakṣyate. tasya tāvadgomahiṣu gomahiṣāḥ,
haṃsacakravākaṃ, haṃsacakravākā ityatrāvakāśaḥ. `yeṣāṃ ce'tyasya-ahinakulamityavakāśaḥ
govyāghraṃ kākolūkamityādau tadubhayaṃ prasaktam. tatra paratvādkṣyamāṇavibhāṣā
prāpnotītyāśaṅkyāha–govyāghramiti. cakāreṇeti. `yeṣāṃ ce'ti cakāreṇetyarthaḥ.
etacca bhāṣye spaṣṭam.
Bālamanoramā2: yeṣā ca virodhaḥ śā�ātikaḥ 903, 2.4.9 yeṣāṃ ca. śeṣapūraṇena sūtraṃ vyācaṣṭe--eṣ See More
yeṣā ca virodhaḥ śā�ātikaḥ 903, 2.4.9 yeṣāṃ ca. śeṣapūraṇena sūtraṃ vyācaṣṭe--eṣāṃ prāgvaditi. samāhāradvandva ekavadityarthaḥ. "śa()ā"dityavyayaṃ sadetyarthe vartate. tato bhavārthe ṭhañ. nipātanādavyayānāṃ bhamātre ṭilopaḥ, "isusuktāntātkaḥ" iti kādeśasca na bhavati. svābhāvika ityarthaḥ. ahinakulamiti. ahayo nakulāśceti vigrahaḥ. anayoḥ svabhāviko virodhaḥ prasiddhaḥ. virodho--vairaṃ, natu sahānavasthitiḥ tena chāyātapāvityatra na bhavati. "devā'surāḥ" ityatra tu nāyamekavadbhāvaḥ, tadvirodhasya kādācitkatvāt. amṛtādiprayuktaḥ kādācitka eva hi teṣāṃ virodhaḥ, amṛtamathanādi kāle teṣāṃ virodhā'bhāvāt. nanu "vibhāṣā vṛkṣamṛge"ti sūtre paśuśakunidvandvayorekavadbhāvavikalpo vakṣyate. tasya tāvadgomahiṣu gomahiṣāḥ, haṃsacakravākaṃ, haṃsacakravākā ityatrāvakāśaḥ. "yeṣāṃ ce"tyasya-ahinakulamityavakāśaḥ govyāghraṃ kākolūkamityādau tadubhayaṃ prasaktam. tatra paratvādkṣyamāṇavibhāṣā prāpnotītyāśaṅkyāha--govyāghramiti. cakāreṇeti. "yeṣāṃ ce"ti cakāreṇetyarthaḥ. etacca bhāṣye spaṣṭam.
Tattvabodhinī1: yeṣāṃ ca virodhaḥ. virodho vairaṃ, na tu sahānavasthānam. teneha na—chāyātapau. Sū #779 See More
yeṣāṃ ca virodhaḥ. virodho vairaṃ, na tu sahānavasthānam. teneha na—chāyātapau.
`śa\ufffdā'dityavyayaṃ traikālye vartate, tatra bhavaḥ śā\ufffdātikaḥ. `kālāṭhṭhañ'.
ataeva nipātanāt `isusuktāntā'diti kādeśaḥ, `avyayānāṃ bhamātre'iti iti ṭilopaśca
na. śā\ufffdātikaḥ kim?. devāsurairamṛtamambunidhirmamanthe'. teṣāṃ
hramṛtādiprayuktaḥ kādācitko virodho na tu nityaḥ, manthanapravṛttikāle
tadvirahāt. paratvāditi. paśuśakunidvandvasyāvakāśo–gomahiṣaṃ gomahiṣāḥ.
haṃsacakravākaṃ haṃsacakravākāḥ. `yeṣāṃ ce'tyasyāvakāśaḥ–mārjāramūṣakaṃ
śramaṇabrāāhṛṇamityādau jñeyaḥ. cakāreṇa bādhyata iti. cakāraḥ punarvidhāyaka iti
bhāvaḥ.
Tattvabodhinī2: yeṣāṃ ca virodhaḥ śā�ātikaḥ 779, 2.4.9 yeṣāṃ ca virodhaḥ. virodho vairaṃ, na tu See More
yeṣāṃ ca virodhaḥ śā�ātikaḥ 779, 2.4.9 yeṣāṃ ca virodhaḥ. virodho vairaṃ, na tu sahānavasthānam. teneha na---chāyātapau. "śa()ā"dityavyayaṃ traikālye vartate, tatra bhavaḥ śā()ātikaḥ. "kālāṭhṭhañ". ataeva nipātanāt "isusuktāntā"diti kādeśaḥ, "avyayānāṃ bhamātre"iti iti ṭilopaśca na. śā()ātikaḥ kim(). devāsurairamṛtamambunidhirmamanthe". teṣāṃ hramṛtādiprayuktaḥ kādācitko virodho na tu nityaḥ, manthanapravṛttikāle tadvirahāt. paratvāditi. paśuśakunidvandvasyāvakāśo--gomahiṣaṃ gomahiṣāḥ. haṃsacakravākaṃ haṃsacakravākāḥ. "yeṣāṃ ce"tyasyāvakāśaḥ--mārjāramūṣakaṃ śramaṇabrāāhṛṇamityādau jñeyaḥ. cakāreṇa bādhyata iti. cakāraḥ punarvidhāyaka iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents