Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: येषां च विरोधः शाश्वतिकः yeṣāṃ ca virodhaḥ śāśvatikaḥ
Individual Word Components: yeṣām ca virodhaḥ śāśvatikaḥ
Sūtra with anuvṛtti words: yeṣām ca virodhaḥ śāśvatikaḥ ekavacanam (2.4.1), dvandvaḥ (2.4.2)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

A Dvandva compound of words signifying those animals only among whom there is permanent enmity i. e., natural and eternal antipathy or quarrel, is singular. Source: Aṣṭādhyāyī 2.0

[A dvaṁdvá 2 compound 1.3 is treated as though it denoted a single thing 1] when the constituent members denote items between which there is perennial (śāśvatikaḥ) conflict (viródhaḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.1, 2.4.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:kimarthaḥ cakāraḥ |
2/6:evakārārthaḥ cakāraḥ |
3/6:yeṣām virodhaḥ śāśvatikaḥ teṣām dvandve ekavacanam yathā syāt |
4/6:anyat yat prāpnoti tat mā bhūt iti |
5/6:kim ca anyat prāpnoti |
See More


Kielhorn/Abhyankar (I,474.19-21) Rohatak (II,849)


Commentaries:

Kāśikāvṛttī1: virodho vairam. śāśvatiko nityaḥ. yeṣāṃ śāśvatiko virodhaḥ tadvācināṃ śabdānāṃ d   See More

Kāśikāvṛttī2: yeṣāṃ ca virodhaḥ śāśvatikaḥ 2.4.9 virodho vairam. śāśvatiko nityaḥ. yeṣāśāśv   See More

Nyāsa2: yeṣāṃ ca virodhaḥ śā�ātikaḥ. , 2.4.9 pratipakṣabhāvamātraṃ loke virodhabdenocy   See More

Bālamanoramā1: yeṣāṃ ca. śeṣapūraṇena sūtraṃ vyācaṣṭe–eṣāṃ prāgvaditi. samāhāradvandva ekavadi Sū #903   See More

Bālamanoramā2: yeṣā ca virodhaḥ śā�ātikaḥ 903, 2.4.9 yeṣāṃ ca. śeṣapūraṇena sūtraṃ vyācaṣṭe--eṣ   See More

Tattvabodhinī1: yeṣāṃ ca virodhaḥ. virodho vairaṃ, na tu sahānavasthānam. teneha na—ctapau. Sū #779   See More

Tattvabodhinī2: yeṣāṃ ca virodhaḥ śā�ātikaḥ 779, 2.4.9 yeṣāṃ ca virodhaḥ. virodho vairaṃ, na tu    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions