Grammatical Sūtra: मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः mantre ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyo leḥ
Individual Word Components: mantre ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ Sūtra with anuvṛtti words: mantre ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ luk (2.4.58 ) Type of Rule: vidhiPreceding adhikāra rule: 2.4.35 (1ārdhadhātuke)
Description:
In the Mantra portion of the Vedas there is luk-elision of the sign of the Aorist (& Perfect), after the verbs ((ghas)) 'to eat' ((hvṛ)) 'to be crooked,' ((naś)) 'to destroy' ((vṛ)) 'to choose,' 'to cover,' ((dah)) 'to burn,' verbs ending in long ((ā)), ((vṛc)) 'to avoid,' ((kṛ)) 'to make,' ((gami)) 'to go' and ((jani)) 'to be produced.' Source: Aṣṭādhyāyī 2.0
In the domain of the Mántra (section of the Veda) [luK (0̸¹) 58 replaces l-members] lI (= Cli̱ 3.1.43 or lIṬ) introduced after the verbal stems ghás- `eat' (I 747), hvr̥- `be crooked' (I 978), naś- `disappear' (IV 85), vrṄ- `cover' (IX 38) or vr̥Ñ `choose' (V 8), dah- `burn' (I 1040), stems ending in long °ā, vr̥j- `avoid' (II 19, VII 24) or vŕc- (VII 24) or vr̥k- `take' (I 92), kr̥- `do' (VIII 10), gam- `go' (1.1.31 ) and jan- `be born' (IV 41). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 2.4.58
Commentaries:
Kāśikāvṛttī1 : mantraviṣaye ghasa hvara naśa vṛ daha āt vṛca kṛ gami jani ityetebhyaḥ u tt ar as ya See More
mantraviṣaye ghasa hvara naśa vṛ daha āt vṛca kṛ gami jani ityetebhyaḥ uttarasya leḥ lug
bhavati. ghasa akṣan pitaro 'mīmadanta pitaraḥ. hvara iti hvṛ kauṭilye mā hvārmitrasya
tvā. ṇaśa dhūrtiḥ praṇaṅ martyasya. vṛ iti vṛṅvṛñoḥ sāmānyena grahanam suruco
vena āvaḥ. daha mā na ā dhak. ātiti ākārāntagrahanam. prā pūrane āprā dyāvāpṛṭhīvī
antarikṣam. vṛc mā no asmin mahādhane parā vṛg bhārabhṛdyathā. kṛ akran karma
karmakṛtaḥ. gami {sadyaḥ puṃṣṭi nirundhānāso} agman. jani ajñata vā asya dantāḥ.
brāhmane prayogo 'yam. mantragrahaṇaṃ tu chandasa upalakṣaṇārtham.
Kāśikāvṛttī2 : mantre ghasahvaranaśavṛdahā'dvṛckṛgamijanibhyo leḥ 2.4.80 mantraviṣaye gh as a hv See More
mantre ghasahvaranaśavṛdahā'dvṛckṛgamijanibhyo leḥ 2.4.80 mantraviṣaye ghasa hvara naśa vṛ daha āt vṛca kṛ gami jani ityetebhyaḥ uttarasya leḥ lug bhavati. ghasa akṣan pitaro 'mīmadanta pitaraḥ. hvara iti hvṛ kauṭilye mā hvārmitrasya tvā. ṇaśa dhūrtiḥ praṇaṅ martyasya. vṛ iti vṛṅvṛñoḥ sāmānyena grahanam suruco vena āvaḥ. daha mā na ā dhak. ātiti ākārāntagrahanam. prā pūrane āprā dyāvāpṛṭhīvī antarikṣam. vṛc mā no asmin mahādhane parā vṛg bhārabhṛdyathā. kṛ akran karma karmakṛtaḥ. gami {sadyaḥ puṃṣṭi nirundhānāso} agman. jani ajñata vā asya dantāḥ. brāhmane prayogo 'yam. mantragrahaṇaṃ tu chandasa upalakṣaṇārtham.
Nyāsa2 : mantre ghasahvaraṇaśavṛdahād?vṛc?kṛgamijanibhyo leḥ. , 2.4.80 sica ityan uv at rt am See More
mantre ghasahvaraṇaśavṛdahād?vṛc?kṛgamijanibhyo leḥ. , 2.4.80 sica ityanuvatrtamāne punarligrahaṇaṃ "ādiḥ sico'nyatarasyām" 6.1.181 ityādeḥsickāryasya nivṛttyartham, uttarārthañca. "akṣan" iti. "ada bhakṣaṇe" (dhā.pā.1011) luṅa, "luṅasanordhaslṛ" 2.4.37 iti ghaslādeśaḥ. tataḥ "cli luṅi" 3.1.43 i#ita cliḥ, tasyānena luk, jherantādeśaḥ, "itaśca" 3.4.100 ikatīkāralopaḥ, "saṃyogāntasya" 8.2.23 iti takāralopaḥ, "gamahana" 6.4.98 ityādinopadhālopaḥ, "śāsivasighalasīnāñca" 8.3.60 iti ṣatvam, "jhalāṃ jaś jhaśi" 8.4.52 iti jaśtvam, "khari ca" 8.4.54 iti catrvam. hvaretyāgantukenākāreṇa nirdeśaḥ. "mā hvaḥ" iti. luṅa, tiṅaguṇaraparatvāni, halṅyādilopaḥ, 6.1.66, "na māṅayoge" 6.4.74 ityaḍāgamābhāvaḥ. "prāṇaḍ" iti. "ṇaśa adarśane" (dhā.pā.1194), pūrvavalluṅādikāryam, vraścādisūtreṇa 8.2.36 ṣatvam, "jhalāṃ jaśo'nte" 8.2.39 iti jastvam-- ṣakārasya ḍakāraḥ, tasya "vāvasāne" 8.4.55 iti cartvaṃ ṭakāraḥ,"upasargādasamāse'pi" 8.4.14 iti ṇatvam. kvacit "prāṇag" iti pāṭhaḥ. tatra "kvinpratyayasya kuḥ" 8.2.62 ityataḥ kurityanuvatrtamāne "naśervā" 8.2.63 iti kutvam. "āvaḥ" iti. vṛñastip, guṇo raparatvam, halṅyādinā 6.1.66 sipo lopaḥ. "dhak" iti. "daha bhasmīkaraṇe" (dhā.pā.911), sip,halṅyādinā 6.1.66 sipo lopaḥ. "dāderdhātorghaḥ" 8.2.32 iti hasya ghaḥ. "ekāco baśo bhaṣ" 8.2.37 ityādinā dakārasya dhakāraḥ, dhakārasya jaśtvam-- gakāraḥ, tasya catrvam-- kakāraḥ, āḍāgamasya "bahulaṃ chandasyāmāṅyoge'pi" 6.4.75 iti niṣedhaḥ. "āprāt" iti. "prā pūraṇe" (dhā.pā.1061) ityasmāt tip. "parāvarka" iti. vṛjestip, laghūpadhaguṇaḥ,halṅyādinā 6.1.66 lopaḥ. "rātsasya" 8.2.24 iti niyamāt saṃyogāntalopābhāvaḥ. jakārasya pūrvavat kutvaṃ gakāraḥ, tasya cartvaṃ kakāraḥ. "akran" iti. kṛño jherantādeśaḥ, saṃyogāntalopaḥ. "ajñata" iti. janerjhasya "ātmanepadeṣvanataḥ" 7.1.5 ityadādeśaḥ, pūrvavadupadhālopaḥ, "stoḥ ścunā ścuḥ" 8.4.39 itiścutvam. kvacit "ajñan" iti pāṭhaḥ. tatra jhiḥ, tataḥ parasmaipadaṃ vadheyam. "brāāhṛṇe prayogo'yam" iti. yo'yamanantaraṃ mantre janeruktaḥ sa brāāhṛṇo mantravyākhyānagranthaḥ. mantre janerluk ca dṛśyata iti tadviṣayamudāharaṇaṃ nopanyastam. yadi tahrramantre lugbhavati mantragrahaṇaṃ kimarthamityāha-- "mantragrahaṇam" ityādi॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications