Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: क्षुद्रजन्तवः kṣudrajantavaḥ
Individual Word Components: kṣudrajantavaḥ
Sūtra with anuvṛtti words: kṣudrajantavaḥ ekavacanam (2.4.1), dvandvaḥ (2.4.2)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

A Dvandva compound of words signifying small animals, is singular. Source: Aṣṭādhyāyī 2.0

[A dvaṁdvá 2 compound 1.3 is treated as though denoting a single thing 1] when the constituent members are names of small animals (kṣudra-jantávaḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.1, 2.4.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:kṣudrjantavaḥ iti ucyate |
2/9:ke punaḥ kṣudrajantavaḥ |
3/9:kṣottavyāḥ jantavaḥ |
4/9:yadi evam yūkālikṣam kīṭapipīlikam iti na sidhyati |
5/9:evam tarhi anathikāḥ kṣudrajantavaḥ |
See More


Kielhorn/Abhyankar (I,474.13-17) Rohatak (II,848)


Commentaries:

Kāśikāvṛttī1: apacitaparimāṇaḥ kṣudraḥ. kṣrudra jantuvācināṃ dvandvaḥ ekavad bhavati. daṃśam   See More

Kāśikāvṛttī2: kṣudrajantavaḥ 2.4.8 apacitaparimāṇaḥ kṣudraḥ. kṣrudra jantuvācināṃ dvandvaek   See More

Nyāsa2: kṣudrajantavaḥ. , 2.4.8 kṣudraśabdo'yamastyeva yaḥ kārpaṇyavati puruṣe vatrtate;   See More

Bālamanoramā1: kṣudrajantavaḥ. eteṣāṃ dvandva ekabadityarthaḥ. phalitamāha–eṣāṃ samāre [eva Sū #902   See More

Bālamanoramā2: kṣudrajantavaḥ 902, 2.4.8 kṣudrajantavaḥ. eteṣāṃ dvandva ekabadityarthaḥ. phalit   See More

Tattvabodhinī1: kṣudra. apacitaparimāṇatvaṃ kṣudratvam. taccāpekṣikatvādanavasthitam. yacca sma Sū #778   See More

Tattvabodhinī2: kṣudrajantavaḥ 778, 2.4.8 kṣudra. apacitaparimāṇatvaṃ kṣudratvam. taccāpekṣikatv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions