Kāśikāvṛttī1: apacitaparimāṇaḥ kṣudraḥ. kṣrudra jantuvācināṃ dvandvaḥ ekavad bhavati. daṃśamaś See More
apacitaparimāṇaḥ kṣudraḥ. kṣrudra jantuvācināṃ dvandvaḥ ekavad bhavati. daṃśamaśakam.
yūkālikṣam. kṣudrajantavaḥ iti kim? brāhmaṇakṣatriyau. kṣudrajanturanasthiḥ
syādatha vā kṣudra eva yaḥ. śataṃ vā prasuṛtau yeṣāṃ kecidā nakulādapi. ā nakulādapi iti
iyam eva smṛtiḥ pramāṇam, itarāsāṃ tadvirodhāt.
Kāśikāvṛttī2: kṣudrajantavaḥ 2.4.8 apacitaparimāṇaḥ kṣudraḥ. kṣrudra jantuvācināṃ dvandvaḥ ek See More
kṣudrajantavaḥ 2.4.8 apacitaparimāṇaḥ kṣudraḥ. kṣrudra jantuvācināṃ dvandvaḥ ekavad bhavati. daṃśamaśakam. yūkālikṣam. kṣudrajantavaḥ iti kim? brāhmaṇakṣatriyau. kṣudrajanturanasthiḥ syādatha vā kṣudra eva yaḥ. śataṃ vā prasuṛtau yeṣāṃ kecidā nakulādapi. ā nakulādapi iti iyam eva smṛtiḥ pramāṇam, itarāsāṃ tadvirodhāt.
Nyāsa2: kṣudrajantavaḥ. , 2.4.8 kṣudraśabdo'yamastyeva yaḥ kārpaṇyavati puruṣe vatrtate; See More
kṣudrajantavaḥ. , 2.4.8 kṣudraśabdo'yamastyeva yaḥ kārpaṇyavati puruṣe vatrtate; yathā-- kṣudro devadatta iti, kṛpaṇa iti gamyate. asti ca śīlahīne'ṅgahīne ca, yathā --kṣudrābhyo veti. atra hraniyatapuṃskā vikalāṅgāśca striyaḥ kṣudrāgrahaṇena gṛhrante. asti ca parimāṇāpacaye, yathā-- kṣudrāstaṇḍulā iti. iha tu jantuśabdasannidhānāt prāṇiśarīrasyālpatāmācaṣṭe. tena parimāṇāpacaye vatrtamānasya kṣudraśabdasya grahaṇaṃ vijñāyata ityāha-- "apacitaparimāṇaḥ kṣudraḥ" iti. alpaśarīra ityarthaḥ. apacitaparimāṇatā cāpekṣābhedādanavasthiteti. asthiretyarthaḥ.
kṣudrajantuśabdasyābhidheyaṃ prati sma-tīrupanyasyati-- "kṣudrajanturanasthiḥ syāt" iti. "kṣudir sampevaṇe" (dhā.pā.1443) kṣudyata iti kṣudraḥ. auṇādikaḥ "sphāyītañci" (da.u.8.31) ityādinā rak. kṣudraścāsau jantuśceti kṣudrajantuḥ. "anasthiḥ" iti. yasyāsthīni na vidyante. kavalaṃ yasya carmaśoṇitamāṃsamasti sa kṣudraścāsau jantuśceti kṣudrajantuḥ. "atha vā kṣudra eva yaḥ" iti smṛtyantaramāha. kṣodayituṃ yaḥ śakyate sa kṣudrajantuḥ. śabdārthavaśāt prasiddha eva loke kṣudrajantugrrāhraḥ. sa punarmaśakādiraṅge yasyātmīyaṃ śoṇitaṃ nāsti. yeṣāṃ vā gocarmamātraṃ rāśihatvāpi naraḥ patito na bhavati te prasiddhāḥ kṣudrajantava ucyante. "śataṃ vā prasṛtau yeṣām" aparā smṛtiḥ. psṛtau añjalau baddhaṃ yeṣāṃ prāṇināṃ śataṃ prasṛtirbhavati śatena vā prasṛtiḥ pūryate te kṣudrajantavaḥ. "kecidānakulādapi" iti. kakecidvarṇayanti-- nakulaparyantāḥ kṣudrajantava iti. "iyameva smṛtiḥ pramāṇam" iti. asyāḥ sarvasmṛtyanugrāhiṇītvāt. tathā hretadupalakṣiteṣu kṣudrajantuṣu smṛtyantaradarśitā api kṣudrajantavo'ntarbhavati. itarā api smṛtayaḥ pramāṇaṃ kasmānna bhavantītyāha-- "itarāsām" ityādi. anasthyādīnāṃ smṛtīnāmā nakulādapīti smṛtyā virodhaḥ. tasmānnaitāḥ prāmāṇyenābhyupagamyante, tena sarvatredaṃ siddhaṃ bhavati. "kṣudrajantavaḥ" iti bahuvacananirdeśāt bahuvacananirdeśāt bahuprakṛterevaikavadbhāvo yathā syāt. taneha na bhavati-- yūkālikṣe, daṃśamaśakāviti. ayañca prāṇijātyartha ārambhaḥ. "kṣudrajantava iti kim" iti? nanu ca sūtrāsyābhāve kiṃ pratyudāharaṇaṃ syāt? evaṃ manyate-- anyathā hi jantava iti sūtraṃ katrtavyam, tataścātiprasaṅga syāditi॥
Bālamanoramā1: kṣudrajantavaḥ. eteṣāṃ dvandva ekabadityarthaḥ. phalitamāha–eṣāṃ samāhāre [eva
Sū #902 See More
kṣudrajantavaḥ. eteṣāṃ dvandva ekabadityarthaḥ. phalitamāha–eṣāṃ samāhāre [eva
]dvandva iti. yūkālikṣamiti. yūkāśca likṣāśceti vigrahaḥ. keśabahule
śiraḥpradese svedajā jantaviśeṣā yūkāḥ. likṣāśca prasiddhāḥ. ekavattvaṃ,
napuṃsakahyasvatvaṃ ca. ā nakulāditi. `nakulaparyantāḥ kṣudrajantavaḥ' iti bhāṣyāditi
bhāvaḥ.
Bālamanoramā2: kṣudrajantavaḥ 902, 2.4.8 kṣudrajantavaḥ. eteṣāṃ dvandva ekabadityarthaḥ. phalit See More
kṣudrajantavaḥ 902, 2.4.8 kṣudrajantavaḥ. eteṣāṃ dvandva ekabadityarthaḥ. phalitamāha--eṣāṃ samāhāre [eva ]dvandva iti. yūkālikṣamiti. yūkāśca likṣāśceti vigrahaḥ. keśabahule śiraḥpradese svedajā jantaviśeṣā yūkāḥ. likṣāśca prasiddhāḥ. ekavattvaṃ, napuṃsakahyasvatvaṃ ca. ā nakulāditi. "nakulaparyantāḥ kṣudrajantavaḥ" iti bhāṣyāditi bhāvaḥ.
Tattvabodhinī1: kṣudra. apacitaparimāṇatvaṃ kṣudratvam. taccāpekṣikatvādanavasthitam. yacca
sma Sū #778 See More
kṣudra. apacitaparimāṇatvaṃ kṣudratvam. taccāpekṣikatvādanavasthitam. yacca
smaryate—`kṣudrajanturanasthiḥ syādatha vā kṣudra eva yaḥ. śataṃ vā prasṛtau yeṣāṃ,
kecidānakulādapi'iti. tatra sarvapakṣasādhāraṇyenodāharati–yūkālikṣamiti. ā nakulāditi.
nakulaparyantā ityarthaḥ.
Tattvabodhinī2: kṣudrajantavaḥ 778, 2.4.8 kṣudra. apacitaparimāṇatvaṃ kṣudratvam. taccāpekṣikatv See More
kṣudrajantavaḥ 778, 2.4.8 kṣudra. apacitaparimāṇatvaṃ kṣudratvam. taccāpekṣikatvādanavasthitam. yacca smaryate---"kṣudrajanturanasthiḥ syādatha vā kṣudra eva yaḥ. śataṃ vā prasṛtau yeṣāṃ, kecidānakulādapi"iti. tatra sarvapakṣasādhāraṇyenodāharati--yūkālikṣamiti. ā nakulāditi. nakulaparyantā ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents