Kāśikāvṛttī1: lukanuvartate, na śluḥ. gāti sthā ghu pā bhū ityetebhyaḥ. parasya sico lug bhava See More
lukanuvartate, na śluḥ. gāti sthā ghu pā bhū ityetebhyaḥ. parasya sico lug bhavati,
parasmaipadeṣu parataḥ. agāt. asthāt. adāt. adhāt. apāt. abhūt. gāporgrahane
iṇpibatyorgrahaṇam. gāyateḥ pāteḥ ca na bhavati. agāsīnnaṭaḥ. apāsīn nṛpaḥ.
parasmaipadeṣu iti kim? agāsātāṃ grāmau devadattena.
Kāśikāvṛttī2: gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu 2.4.77 lukanuvartate, na śluḥ. gāti See More
gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu 2.4.77 lukanuvartate, na śluḥ. gāti sthā ghu pā bhū ityetebhyaḥ. parasya sico lug bhavati, parasmaipadeṣu parataḥ. agāt. asthāt. adāt. adhāt. apāt. abhūt. gāporgrahane iṇpibatyorgrahaṇam. gāyateḥ pāteḥ ca na bhavati. agāsīnnaṭaḥ. apāsīn nṛpaḥ. parasmaipadeṣu iti kim? agāsātāṃ grāmau devadattena.
Laghusiddhāntakaumudī1: ebhyaḥ sico luk syāt. gāpāviheṇādeśapibatī gṛhyate.. Sū #441
Laghusiddhāntakaumudī2: gātisthāpābhūbhyaḥ sicaḥ parasmaipadeṣu 441, 2.4.77 ebhyaḥ sico luk syāt. gāpāvi See More
gātisthāpābhūbhyaḥ sicaḥ parasmaipadeṣu 441, 2.4.77 ebhyaḥ sico luk syāt. gāpāviheṇādeśapibatī gṛhyate॥
Bālamanoramā1: gātisthāghu. gāti sthā ghu pā bhū eṣāṃ dvandvātpañcamībahuvacanam. parasyeti
śe Sū #71 See More
gātisthāghu. gāti sthā ghu pā bhū eṣāṃ dvandvātpañcamībahuvacanam. parasyeti
śeṣaḥ. sica iti ṣaṣṭhī. gātīti śtipā nirdeśādgādhātagrrahaṇam. ghu ityena dādhā
ghvadābiti ghusaṃjñakayordādhātordhādhātośca grahaṇam. `ṇyakṣatriyārṣañito yūni
lugaṇiño'rityasmādvyavahitādapi lugityanuvartate, `juhotyādibhyaḥ
ślu'rityavyavahitamapi ślugrahaṇaṃ nānuvartate, vyākhyānāt. tadāha– ebhyaḥ sica
ityādinā. gāpāviheti. iha = gātistheti, sūtre gātītyanena pāgrahaṇena ca iṇo gā
luṅīti lugvikaraṇasyeṇo gādeśaḥ, śabvikaraṇaḥ pibādeśayogyaḥ pādhātuśca gṛhrete
ityarthaḥ. `gāpogrrahaṇe iṇpibatyogrrahaṇa'miti bhāṣyāditi bhāvaḥ. tathā ca
luṅastibādeśe itaśceti ikāralope śabapavāde clipratyaye tasya sici tasya luki aḍāgame
abhū-t iti sthite pittvānṅittvā'bhāve sārvadhātukādrdhadhātukayoriti guṇe
prāpte–
Bālamanoramā2: gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu 71, 2.4.77 gātisthāghu. gāti sthā ghu See More
gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu 71, 2.4.77 gātisthāghu. gāti sthā ghu pā bhū eṣāṃ dvandvātpañcamībahuvacanam. parasyeti śeṣaḥ. sica iti ṣaṣṭhī. gātīti śtipā nirdeśādgādhātagrrahaṇam. ghu ityena dādhā ghvadābiti ghusaṃjñakayordādhātordhādhātośca grahaṇam. "ṇyakṣatriyārṣañito yūni lugaṇiño"rityasmādvyavahitādapi lugityanuvartate, "juhotyādibhyaḥ ślu"rityavyavahitamapi ślugrahaṇaṃ nānuvartate, vyākhyānāt. tadāha-- ebhyaḥ sica ityādinā. gāpāviheti. iha = gātistheti, sūtre gātītyanena pāgrahaṇena ca iṇo gā luṅīti lugvikaraṇasyeṇo gādeśaḥ, śabvikaraṇaḥ pibādeśayogyaḥ pādhātuśca gṛhrete ityarthaḥ. "gāpogrrahaṇe iṇpibatyogrrahaṇa"miti bhāṣyāditi bhāvaḥ. tathā ca luṅastibādeśe itaśceti ikāralope śabapavāde clipratyaye tasya sici tasya luki aḍāgame abhū-t iti sthite pittvānṅittvā'bhāve sārvadhātukādrdhadhātukayoriti guṇe prāpte--
Tattvabodhinī1: iha vyavahito'pi luganuvartate, na tu śluḥ vyākhyānādityāśayenāha– lugiti.
gāpā Sū #54 See More
iha vyavahito'pi luganuvartate, na tu śluḥ vyākhyānādityāśayenāha– lugiti.
gāpāviti. gātīti śtipā vikaraṇaśūnyasya nirdeśāllugvikaraṇa iṇādeśo gṛhrate,
`lugvikaraṇā'lugvikaraṇayoralugvikaraṇasya grahaṇa'miti paribhāṣayā pibatirgṛhrate na tu
pātirityarthaḥ.
Tattvabodhinī2: gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu 54, 2.4.77 iha vyavahito'pi luganuvar See More
gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu 54, 2.4.77 iha vyavahito'pi luganuvartate, na tu śluḥ vyākhyānādityāśayenāha-- lugiti. gāpāviti. gātīti śtipā vikaraṇaśūnyasya nirdeśāllugvikaraṇa iṇādeśo gṛhrate, "lugvikaraṇā'lugvikaraṇayoralugvikaraṇasya grahaṇa"miti paribhāṣayā pibatirgṛhrate na tu pātirityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents