Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu
Individual Word Components: gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu
Sūtra with anuvṛtti words: gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu luk (2.4.58)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

There is luk-elision of the affix ((sic)) (III.1.44) in the Parasmaipada, after the verbs ((gā)) 'to go,' ((sthā)) 'to stand,' the verbs called ((ghu)) (1.1.20), ((pā)) 'to drink' and ((bhū)) 'to be.' Source: Aṣṭādhyāyī 2.0

[luK (0̸¹) 58] replaces the Aorist substitute marker si̱C (3.1.44) [introduced after the verbal stems] gā- (substitute for iṆ 45 above) `go', sthā- `remain' (I 975), those belonging to the GHU sub-class (1.1.20), pā- `drink' (I 972) and bhū- `become' (I 1) before Parasmaipadá l-substitutes. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.20, 2.4.58

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:gāpoḥ grahaṇe iṇpibatyoḥ grahaṇam | gāpoḥ grahaṇe iṇpibatyoḥ grahaṇam kartavyam |*
2/11:iṇaḥ yaḥ gāśabdaḥ pibateḥ yaḥ pāśabdaḥ iti vaktavyam |
3/11:iha mā bhūt |
4/11:agāsīt naṭaḥ |
5/11:apāsīt dhanam iti |
See More


Kielhorn/Abhyankar (I,495.10-15) Rohatak (II,897-898)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: lukanuvartate, na śluḥ. gāti sthā ghu pā bhū ityetebhyaḥ. parasya sico lug bhava   See More

Kāśikāvṛttī2: gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu 2.4.77 lukanuvartate, na śluḥ. gāti    See More

Laghusiddhāntakaumudī1: ebhyaḥ sico luk syāt. gāpāviheṇādeśapibatī gṛhyate.. Sū #441

Laghusiddhāntakaumudī2: gātisthāpābhūbhyaḥ sicaḥ parasmaipadeṣu 441, 2.4.77 ebhyaḥ sico luk syāt. vi   See More

Bālamanoramā1: gātisthāghu. gāti sthā ghu pā bhū eṣāṃ dvandvātpañcamībahuvacanam. parasyeti śe Sū #71   See More

Bālamanoramā2: gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu 71, 2.4.77 gātisthāghu. gāti st ghu   See More

Tattvabodhinī1: iha vyavahito'pi luganuvartate, na tu śluḥ vyākhyānādityāśayenāha– lugiti. Sū #54   See More

Tattvabodhinī2: gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu 54, 2.4.77 iha vyavahito'pi luganuvar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions