Kāśikāvṛttī1: chandasi viṣaye bahulaṃ śapaḥ ślur bhavati. yatroktaṃ tatraṃ na bhavati, anyatra See More
chandasi viṣaye bahulaṃ śapaḥ ślur bhavati. yatroktaṃ tatraṃ na bhavati, anyatra api bhavati.
juhotyādibhyastāvan na bhavati dāti priyāṇi. dhāti devam. anyebhyaśca bhavati pūrṇāṃ
vivaṣṭi. janimā vivakti.
Kāśikāvṛttī2: bahulaṃ chandasi 2.4.76 chandasi viṣaye bahulaṃ śapaḥ ślur bhavati. yatroktaṃ t See More
bahulaṃ chandasi 2.4.76 chandasi viṣaye bahulaṃ śapaḥ ślur bhavati. yatroktaṃ tatraṃ na bhavati, anyatra api bhavati. juhotyādibhyastāvan na bhavati dāti priyāṇi. dhāti devam. anyebhyaśca bhavati pūrṇāṃ vivaṣṭi. janimā vivakti.
Nyāsa2: bahulaṃ chandasi. , 2.4.76 "dāti, dhāti" iti. dadātidadhātyoḥ pūrvasūt See More
bahulaṃ chandasi. , 2.4.76 "dāti, dhāti" iti. dadātidadhātyoḥ pūrvasūtreṇa ślau prāpte bahulaṃ pratiṣidhyate. śapo luk. "vivaṣṭi" iti. "vaśa kāntau" (dhā.pā.1080), adāditvācchapo luki prāpte śluḥ, "ślau" 6.1.10 iti dvarvacanam, "bhṛñāmit" 7.4.76 ityanuvatrtamāne "bahulaṃ chandasi" 7.4.78 itīttvam, vraścādisūtreṇa 8.2.36 ṣatvam. "ṣṭunā ṣṭuḥ" 8.4.40 iti ṣṭutvam. "vibhakti" iti. "bhaja sevāyām" (dhā.pā.998) bhauvādikaḥ,śapaḥ śluḥ, pūrvavadittvam, "coḥ kuḥ" 8.2.3) iti kutvam. "vivakti" iti kvacitpāṭhaḥ. sa ca "vaca paribhāṣaṇe" (dhā.pā.1063) ityetasyādādikasya veditavyaḥ॥
"agāt" iti. "imo gā luṅi" 2.4.45 iti gādeśa-. "apāt" iti. "pā pāne" (dhā.pā.925). "abhūt" iti. "bhū suvostiṅi" 7.4.88 iti guṇapratiṣedhaḥ॥
"gāpogrrahaṇe iṇpivatyogrrahaṇam" iti. iṇādeśasya grahaṇaṃ tāvadgātītyata eva śtipā nirdeśādvijñāyate. śtipā hi vikaraṇaśūnya evamartho nirdeśaḥ kriyate--lugvikaraṇasyaiva grahaṇaṃ yathā syāditi; anyathā hi yadi gāyategrrahaṇamiṣṭaṃ syāt tadā gā ityevaṃ brāūyāt. evaṃ tarhi "gāmādāgrahaṇeṣvaviśeṣaḥ" (vyā.pa.124) ityubhayorapi grahaṇaṃ bhaviṣyati, kiṃ śtipā nirdeśena? tasmādayameva śtipā nirdeśo jñāpayati-- imādeśsayaivedaṃ grahaṇam, na gāyateriti. pāgrahaṇe pibatereva garhaṇamityetadapi "lugvikaraṇālugvikaraṇayoralugvikaraṇasyaiva grahaṇam" (vyā.pa.50) ityanayā paribhāṣayā vijñāyate. "aghāsīt" iti. "kai gai śabde" (dhā.pā.916,917) "yamaramanamātāṃ sak ca" 7.2.73 iti sagāgamaḥ. sic, iṭ ca. "astisico'pṛkte 7.3.96 itīṭ. "iṭa īṭi" 8.2.28 iti sico lopaḥ. "apāsīt" iti. "pā rakṣaṇe" (dhā.pā. 1056) pūrvavat sagādikāryam.
"āgāsātām" iti. karmaṇyātmanepadam. ātām. kimarthaṃ punaḥ sico lugucyate, na lerityevocyeta? atrāpyayamarthaḥ sampādyate, uttarasūtre ligrahaṇaṃ na katrtavyaṃ bhavati? naitadasti; iha lerhi luki vijñāyamāne mā hi gātāmiti "ādiḥ sico'nyatarasyām" 6.1.181 ityādiḥ svaro na siddhyet,sa punarudāttaḥ. agurityatrāpi "ātaḥ" 3.4.110 iti "sijabhyastavidibhyaśca" 3.4.109 iti jherjusbhāvo na siddhyati. tasmāt sica eva lug vaktavyaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents