Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: जुहोत्यादिभ्यः श्लुः juhotyādibhyaḥ śluḥ
Individual Word Components: juhotyādibhyaḥ śluḥ
Sūtra with anuvṛtti words: juhotyādibhyaḥ śluḥ luk (2.4.58), śapaḥ (2.4.72)
Compounds2: juhoti ādiryeṣāṃ te juhotyādayaḥ, tebhyaḥ, bahuvrīhiḥ॥
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After the verbs ((hū)) 'to sacrifice' and others, there is ślu-elision of the Vikaraṇa ((śap)) (3.1.68). Source: Aṣṭādhyāyī 2.0

The substitute marker Ślu replaces [the active marker ŚaP 72] introduced after the class of verbal stems beginning with hu- (ju-hó-ti) `offer an oblation' (III 1). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Affix ŚaP goes through deletion via ŚLU when it occurs after roots enumerated in the group headed by hu ‘to call, perform sacrifice Source: Courtesy of Dr. Rama Nath Sharma ©

Juhotyādibhyo dhātubhya uttarasya śapaḥ ślurbhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.72


Commentaries:

Kāśikāvṛttī1: śapanuvartate, na yaṅ. juhotyādibhyaḥ uttarasya śapaḥ ślur bhavati. luki prakṛte   See More

Kāśikāvṛttī2: juhotyādibhyaḥ śluḥ 2.4.75 śapanuvartate, na yaṅ. juhotyādibhyaḥ uttarasya śapa   See More

Nyāsa2: juhotyādibhyaḥ śluḥ. , 2.4.75 "śabanuvatrtate, na yaṅa" iti. śaba eva    See More

Laghusiddhāntakaumudī1: śapaḥ śluḥ syāt.. Sū #607

Laghusiddhāntakaumudī2: juhotyādibhyaḥ śluḥ 607, 2.4.75 śapaḥ śluḥ syāt

Bālamanoramā1: juhotyādibhyaḥ śluḥ. śapa iti. `adiprabhṛtibhyaḥ' ityastadanuvṛtteriti b Sū #319   See More

Bālamanoramā2: juhotyādibhyaḥ śluḥ 319, 2.4.75 juhotyādibhyaḥ śluḥ. śapa iti. "adiprabhṛti   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

juhoti bibharti nenekti


Research Papers and Publications


Discussion and Questions