Kāśikāvṛttī1: śapanuvartate, na yaṅ. juhotyādibhyaḥ uttarasya śapaḥ ślur bhavati. luki prakṛte See More
śapanuvartate, na yaṅ. juhotyādibhyaḥ uttarasya śapaḥ ślur bhavati. luki prakṛte
śluvidhānāṃ dvirvacanārtham. juhoti. vibharti. nenekti.
Kāśikāvṛttī2: juhotyādibhyaḥ śluḥ 2.4.75 śapanuvartate, na yaṅ. juhotyādibhyaḥ uttarasya śapa See More
juhotyādibhyaḥ śluḥ 2.4.75 śapanuvartate, na yaṅ. juhotyādibhyaḥ uttarasya śapaḥ ślur bhavati. luki prakṛte śluvidhānāṃ dvirvacanārtham. juhoti. vibharti. nenekti.
Nyāsa2: juhotyādibhyaḥ śluḥ. , 2.4.75 "śabanuvatrtate, na yaṅa" iti. śaba eva See More
juhotyādibhyaḥ śluḥ. , 2.4.75 "śabanuvatrtate, na yaṅa" iti. śaba eva svaritatvapratijñānāt. "juhoti" iti. "ślau" 6.1.10 dvirvacanam. bibharti" iti. "uratṭa 7.4.66 ityattvam. "raparatvam. "bhṛñāmit" 7.4.76 itīttvam. "nenekti" iti. "ṇijir śaucapoṣayoḥ" (dhā.pā.1093) , "nijāṃ trayāṇāṃ guṇaḥ" 7.4.75, "ślau" 6.1.10 iti dvarvacanam॥
Laghusiddhāntakaumudī1: śapaḥ śluḥ syāt.. Sū #607
Laghusiddhāntakaumudī2: juhotyādibhyaḥ śluḥ 607, 2.4.75 śapaḥ śluḥ syāt॥
Bālamanoramā1: juhotyādibhyaḥ śluḥ. śapa iti. `adiprabhṛtibhyaḥ' ityastadanuvṛtteriti bhā Sū #319 See More
juhotyādibhyaḥ śluḥ. śapa iti. `adiprabhṛtibhyaḥ' ityastadanuvṛtteriti bhāvaḥ.
hu a iti sthite śapaḥ ślau kṛte hu ti iti sthite śluḥ. śapa ita.
`adiprabhṛtibhyaḥ'ityatasdanuvṛtteriti bhāvaḥ. hu a sthite śapaḥ ślau kṛte hu ti iti
sthite–
Bālamanoramā2: juhotyādibhyaḥ śluḥ 319, 2.4.75 juhotyādibhyaḥ śluḥ. śapa iti. "adiprabhṛti See More
juhotyādibhyaḥ śluḥ 319, 2.4.75 juhotyādibhyaḥ śluḥ. śapa iti. "adiprabhṛtibhyaḥ" ityastadanuvṛtteriti bhāvaḥ. hu a iti sthite śapaḥ ślau kṛte hu ti iti sthite śluḥ. śapa ita. "adiprabhṛtibhyaḥ"ityatasdanuvṛtteriti bhāvaḥ. hu a sthite śapaḥ ślau kṛte hu ti iti sthite--
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents