Kāśikāvṛttī1: yaṅo lug bhavati aci pratyaye parataḥ. cakārena bahulagrahanam anukṛṣyate, na tu See More
yaṅo lug bhavati aci pratyaye parataḥ. cakārena bahulagrahanam anukṛṣyate, na tu chandasi
iti. tena chandasi bhāṣāyāṃ ca yaṅo lug bhavati. loluvaḥ. popuvaḥ. sanīsraṃsaḥ. danīdhvaṃsaḥ.
bahulagrahaṇādañcyapi bhavati. śākuniko lālapīti. dundubhirvavadīti.
Kāśikāvṛttī2: yaṅo 'ci ca 2.4.74 yaṅo lug bhavati aci pratyaye parataḥ. cakārena bahulagrahan See More
yaṅo 'ci ca 2.4.74 yaṅo lug bhavati aci pratyaye parataḥ. cakārena bahulagrahanam anukṛṣyate, na tu chandasi iti. tena chandasi bhāṣāyāṃ ca yaṅo lug bhavati. loluvaḥ. popuvaḥ. sanīsraṃsaḥ. danīdhvaṃsaḥ. bahulagrahaṇādañcyapi bhavati. śākuniko lālapīti. dundubhirvavadīti.
Nyāsa2: yaṅo'ci ca. , 2.4.74 "aci pratyaye parataḥ" iti. pratyayagrahaṇamacīti See More
yaṅo'ci ca. , 2.4.74 "aci pratyaye parataḥ" iti. pratyayagrahaṇamacīti na pratyāhāragrahaṇamiti pradarśanārtham. yadi hi pratyāhāragrahaṇabhimataṃ syāt tadā'ṇīti ṇakāreṇaiva kuryāt. na hi yaṅantādaṇo'nye'caḥ pare sambhavantītyabhiprāyaḥ. idamevājgrahaṇaṃ jñāpakam-- sarve dhātavaḥ pacādyantaḥpātina iti. "loluvaḥ"iti. "dhātorekāco halādeḥ kriyāsamabhihāre" 3.1.22 iti yaṅ, dvarvacanaṃ "sanyaṅoḥ" 6.1.9 ityanena, "guṇo yaṅalukoḥ" 7.4.82 iti guṇaḥ. lolū ya iti sthite pacādyac, yaṅo luk, "na dhātulopa" 1.1.4 ityādinā guṇapratiṣedhaḥ. "aci śnudhātu" 6.4.77 ityādinovaṅa. "sanīruāṃsaḥ. danīdhvaṃsaḥ" iti. "ruānsu dhvansu avaruāṃsane" (dhā.pā.754,755), pūrvavadyaṅdikāryam. " na lumatāṅgasya" 1.1.62 iti pratiṣedhāt pratyayalakṣaṇena "aniditām" 6.4.24 ityādinā'nunāsikalopo na bhavati. "nīgvañcu" 7.4.84 ityādinā'bhyāsasya nīgāgamaḥ. "lālapīti.vāvadīti" iti. lapervadeśca "dīrgho'kitaḥ" 7.4.83 ityabhyāsasya dīrghaḥ. "yaṅo vā" 7.3.94 itīṭ॥
Laghusiddhāntakaumudī1: yaṅo'ci pratyaye luk syāt, cakārāttaṃ vināpi kvacit. anaimittiko'ya
mantaraṅgat Sū #721 See More
yaṅo'ci pratyaye luk syāt, cakārāttaṃ vināpi kvacit. anaimittiko'ya
mantaraṅgatvādādau bhavati. tataḥ pratyayalakṣaṇena yaṅantatvāddvitvam. abhyāsakāryam.
dhātutvāllaḍādayaḥ. śeṣātkartarīti parasmaipadam. carkarītaṃ cetyadādau pāṭhācchapo
luk..
Laghusiddhāntakaumudī2: yaṅo'ci ca 721, 2.4.74 yaṅo'ci pratyaye luk syāt, cakārāttaṃ vināpi kvacit. anai See More
yaṅo'ci ca 721, 2.4.74 yaṅo'ci pratyaye luk syāt, cakārāttaṃ vināpi kvacit. anaimittiko'ya mantaraṅgatvādādau bhavati. tataḥ pratyayalakṣaṇena yaṅantatvāddvitvam. abhyāsakāryam. dhātutvāllaḍādayaḥ. śeṣātkartarīti parasmaipadam. carkarītaṃ cetyadādau pāṭhācchapo luk॥
Tattvabodhinī1: yaṅo'ci ca. yaṅā sāhacaryādacīti pratyayo gṛhrate na tu pratyāhāraḥ.
`ṇyakṣatri Sū #409 See More
yaṅo'ci ca. yaṅā sāhacaryādacīti pratyayo gṛhrate na tu pratyāhāraḥ.
`ṇyakṣatriyārṣe' tyato'tra luganuvartate. tadāha– acpratyaye luk syāditi.
cakāreṇa `bahulaṃ chandasī'tyato bahulamityanukṛṣyata ityāha– bahulaṃ luka syāditi.
kecittu `chandasī'tyanukarṣanti,teṣāmapi mate kvacidbhāṣāyāṃ yaṅlugbhavatyeva.
`bhūsuvo'riti guṇaniṣedhe siddhe bobhūtviti chandasi nipātanājjñāpakāt. etacca mūle
eva sphuṭībhaviṣyati. anaimittiko'yamiti. acpratyaye vidhīyamāno yaṅluktu
tannimitta eva.tena loluvaḥ popuva ityādau `na dhātulope'ti niṣedhaḥ siddhyati.
yaṅantatvāditi. `sanyaṅo'riti ṣaṣṭhī, na tu saptamī, anyathā yaṅo lukā luptatvena
pratyayalakṣaṇā'pravṛttedrvatvaṃ na syāditi bhāvaḥ. na cā'ṅgādhikāravihitakāryasyaiva
`na lumate'ti niṣedhāddvitvamatra syādeveti saptamīpakṣo'pi nirduṣṭa iti vācyaṃ,
`na lumate'tyatrā'ṅgādhikāro na gṛhrate kiṃ tu āṅgamanāṅgaṃ vā pratyaye parataḥ
pūrvasya vidhīyamānaṃ sarvamiti siddhāntāt. anyathā `rājapuruṣa' ityādau nalopo na
syāt, tvaduktarītyā pratyayalakṣaṇapravṛttau bhatvena padatvabādhāt. yadyapi `ekāca'
iti vidhīyamānaṃ dva#itvaṃ `śtipā śape' tyādinā niṣidhyate tathāpi tatsyādeva. `guṇo
yaṅlukoḥ', `rugrikau ca lukī'tyādyabhyāsakāryavidhibhirdvitvā'niṣedhasya
jñāpanāt. pratyayāpratyayeti. pratyaye ṅittvaṃ dṛśyate `ṛterīya'ṅityādiṣu,
apratyaye'pi dṛśyate– citraṅādiṣu. evaṃ ca yaṅo luki pratyayalakṣaṇena
yaṅāśritaṅittvaprayuktakāryamātmanepadamatra na śaṅkyamiti bāvaḥ. `ṅita
ityanubandhanirdeśā'diti parihārastvatra nokkataḥ, śīṅādīnāmiva bhū
ityādidhātūnāmanubandhenā'nirdiṣṭatvāt. yaṅo ṅakārasya pratyayā'nubandhatvena
samudāyā'nanubandhatvādyaṅanto'pi dhāturanubandhenā'nirdiṣṭa iti bodhyam. sudṛṣaditi.
śobhanā dṛṣado'sminnatiti bahuvrīhau dṛṣacchabdo jasantaḥ. dīrgho neti. `a'siti
pratyayo'pratyayaścāstīti
pratyayasyā'sādhāraṇarūpānāśrayaṇātpratyayakṣaṇenā'santatvā'bhāvāditi bhāvaḥ.
tebhyo'pīti. ye tvanudāttetaḥ, pratyayalakṣaṇaṃ vinaiva ṅitaśca tebhyo'pītyarthaḥ.
adādau pāṭhāditi. tathā ca `ādiprabhṛtibhyaḥ śapaḥ' ityanena yaṅlugantātparasya śapo
lugityarthaḥ.
Tattvabodhinī2: yaṅo'ci ca 409, 2.4.74 yaṅo'ci ca. yaṅā sāhacaryādacīti pratyayo gṛhrate na tu p See More
yaṅo'ci ca 409, 2.4.74 yaṅo'ci ca. yaṅā sāhacaryādacīti pratyayo gṛhrate na tu pratyāhāraḥ. "ṇyakṣatriyārṣe" tyato'tra luganuvartate. tadāha-- acpratyaye luk syāditi. cakāreṇa "bahulaṃ chandasī"tyato bahulamityanukṛṣyata ityāha-- bahulaṃ luka syāditi. kecittu "chandasī"tyanukarṣanti,teṣāmapi mate kvacidbhāṣāyāṃ yaṅlugbhavatyeva. "bhūsuvo"riti guṇaniṣedhe siddhe bobhūtviti chandasi nipātanājjñāpakāt. etacca mūle eva sphuṭībhaviṣyati. anaimittiko'yamiti. acpratyaye vidhīyamāno yaṅluktu tannimitta eva.tena loluvaḥ popuva ityādau "na dhātulope"ti niṣedhaḥ siddhyati. yaṅantatvāditi. "sanyaṅo"riti ṣaṣṭhī, na tu saptamī, anyathā yaṅo lukā luptatvena pratyayalakṣaṇā'pravṛttedrvatvaṃ na syāditi bhāvaḥ. na cā'ṅgādhikāravihitakāryasyaiva "na lumate"ti niṣedhāddvitvamatra syādeveti saptamīpakṣo'pi nirduṣṭa iti vācyaṃ, "na lumate"tyatrā'ṅgādhikāro na gṛhrate kiṃ tu āṅgamanāṅgaṃ vā pratyaye parataḥ pūrvasya vidhīyamānaṃ sarvamiti siddhāntāt. anyathā "rājapuruṣa" ityādau nalopo na syāt, tvaduktarītyā pratyayalakṣaṇapravṛttau bhatvena padatvabādhāt. yadyapi "ekāca" iti vidhīyamānaṃ dva#itvaṃ "śtipā śape" tyādinā niṣidhyate tathāpi tatsyādeva. "guṇo yaṅlukoḥ", "rugrikau ca lukī"tyādyabhyāsakāryavidhibhirdvitvā'niṣedhasya jñāpanāt. pratyayāpratyayeti. pratyaye ṅittvaṃ dṛśyate "ṛterīya"ṅityādiṣu, apratyaye'pi dṛśyate-- citraṅādiṣu. evaṃ ca yaṅo luki pratyayalakṣaṇena yaṅāśritaṅittvaprayuktakāryamātmanepadamatra na śaṅkyamiti bāvaḥ. "ṅita ityanubandhanirdeśā"diti parihārastvatra nokkataḥ, śīṅādīnāmiva bhū ityādidhātūnāmanubandhenā'nirdiṣṭatvāt. yaṅo ṅakārasya pratyayā'nubandhatvena samudāyā'nanubandhatvādyaṅanto'pi dhāturanubandhenā'nirdiṣṭa iti bodhyam. sudṛṣaditi. śobhanā dṛṣado'sminnatiti bahuvrīhau dṛṣacchabdo jasantaḥ. dīrgho neti. "a"siti pratyayo'pratyayaścāstīti pratyayasyā'sādhāraṇarūpānāśrayaṇātpratyayakṣaṇenā'santatvā'bhāvāditi bhāvaḥ. tebhyo'pīti. ye tvanudāttetaḥ, pratyayalakṣaṇaṃ vinaiva ṅitaśca tebhyo'pītyarthaḥ. adādau pāṭhāditi. tathā ca "ādiprabhṛtibhyaḥ śapaḥ" ityanena yaṅlugantātparasya śapo lugityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents