Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यङोऽचि च yaṅo'ci ca
Individual Word Components: yaṅaḥ aci ca
Sūtra with anuvṛtti words: yaṅaḥ aci ca luk (2.4.58), śapaḥ (2.4.72)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

And there is diversely the luk-elision of ((yaṅ)) (3.1.22) when the affix ((ac)) (III.1.134) follows. Source: Aṣṭādhyāyī 2.0

[luK (0̸¹) 58] also (ca) replaces the affix yáṄ (3.1.22) [diversely 73] before the affix áC (3.1.134). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.58, 2.4.73

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:ūtaḥ aci |ūtaḥ aci iti vaktavyam |*
2/11:iha mā bhūt |
3/11:sanīsrasaḥ danīdhvasaḥ iti |
4/11:atha ūtaḥ iti ucyamāne iha kasmāt na bhavati |
5/11:yoyūyaḥ rorūvaḥ |
See More


Kielhorn/Abhyankar (I,495.4-15) Rohatak (II,896-897)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: yaṅo lug bhavati aci pratyaye parataḥ. cakārena bahulagrahanam anukṛṣyate, na tu   See More

Kāśikāvṛttī2: yaṅo 'ci ca 2.4.74 yaṅo lug bhavati aci pratyaye parataḥ. cakārena bahulagrahan   See More

Nyāsa2: yaṅo'ci ca. , 2.4.74 "aci pratyaye parataḥ" iti. pratyayagrahaṇamati   See More

Laghusiddhāntakaumudī1: yaṅo'ci pratyaye luk syāt, cakārāttaṃ vināpi kvacit. anaimittiko'ya mantaraṅgat Sū #721   See More

Laghusiddhāntakaumudī2: yaṅo'ci ca 721, 2.4.74 yaṅo'ci pratyaye luk syāt, cakārāttaṃ vināpi kvacit. anai   See More

Tattvabodhinī1: yaṅo'ci ca. yaṅā sāhacaryādacīti pratyayo gṛhrate na tu pratyāhāraḥ. `ṇyakṣatri Sū #409   See More

Tattvabodhinī2: yaṅo'ci ca 409, 2.4.74 yaṅo'ci ca. yaṅā sāhacaryādacīti pratyayo gṛhrate na tu p   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions