Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सुपो धातुप्रातिपदिकयोः supo dhātuprātipadikayoḥ
Individual Word Components: supaḥ dhātuprātipadikayoḥ
Sūtra with anuvṛtti words: supaḥ dhātuprātipadikayoḥ luk (2.4.58)
Compounds2: dhātuśca prātipadikaśca dhātuprātipadike, tayoḥ ॰ itaretaradvandvaḥ।
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

There is luk-elision of the case-affix of a word when it gets the name of a root, or as a crude form. Source: Aṣṭādhyāyī 2.0

[luK (0̸¹) 58 replaces] a nominal [vibhákti 1.4.104] ending (sUP triplet) [of a padá 1.4.14] constituting a (derived) verbal stem (dhātu-° 3.1.32) or a (derived) nominal stem (°-prātipadiká- 1.2.46 = ending in kŕt or taddhitá affixes or constituting samāsás). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A sUP which occurs as part of a dhātu ‘verbal root’, or of a prātipadika ‘nominal stem,’ goes through deletion via LUK Source: Courtesy of Dr. Rama Nath Sharma ©

Dhātvavayavasya, prātipadikāvayavasya ca supaḥ luk bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.58


Commentaries:

Kāśikāvṛttī1: supo vibhakterdhātusaṃjñāyāḥ prātipadikasaṃjñāyāśca lug bhavati. tadantargatāsta   See More

Kāśikāvṛttī2: supo dhātuprātipadikayoḥ 2.4.71 supo vibhakterdhātusaṃjñāyāḥ prātipadikasaṃāy   See More

Nyāsa2: supo dhātuprātipadikayoḥ. , 2.4.71 "dhātuprātipadikayoḥ" iti. yaya   See More

Laghusiddhāntakaumudī1: etayoravayavasya supo luk.. Sū #724

Laghusiddhāntakaumudī2: supo dhātuprātipadikayoḥ 724, 2.4.71 etayoravayavasya supo luk

Siddhāntakaumudī1: etayoravayavasya supo luksyāt . ’bhūtapūrve caraṭ’ (sū 1999) iti nirdādbhūt Sū #650   See More

Bālamanoramā1: supo dhātu. `dhātuprātipadikayo'rityavayavaṣaṣṭhītyāha–etayoravayavasyeti. Sū #642   See More

Bālamanoramā2: supodhātuprātipadikayoḥ 642, 2.4.71 supo dhātu. "dhātuprātipadikayo"ri   See More

Tattvabodhinī1: supo dhātu. supa iti pratyāhārasya grahaṇaṃ, `pañcamyāḥ stokādibhyaḥ' it Sū #570   See More

Tattvabodhinī2: supo dhātuprātipadikayoḥ 570, 2.4.71 supo dhātu. supa iti pratyāhārasya grahaṇaṃ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

putrīyati, ghaṭīyati prātipadike - kaṣṭaśritaḥ, rājaputraḥ


Research Papers and Publications


Discussion and Questions