Kāśikāvṛttī1: supo vibhakterdhātusaṃjñāyāḥ prātipadikasaṃjñāyāśca lug bhavati.
tadantargatāsta See More
supo vibhakterdhātusaṃjñāyāḥ prātipadikasaṃjñāyāśca lug bhavati.
tadantargatāstadgrahaṇena gṛhyante. dhātostāvat putrīyati. ghaṭīyati. prātipadikasya
kaṣṭaśritaḥ. rājapuruṣaḥ. dhātuprātipadikayoḥ iti kim? vṛkṣaḥ. plakṣaḥ.
Kāśikāvṛttī2: supo dhātuprātipadikayoḥ 2.4.71 supo vibhakterdhātusaṃjñāyāḥ prātipadikasaṃjñāy See More
supo dhātuprātipadikayoḥ 2.4.71 supo vibhakterdhātusaṃjñāyāḥ prātipadikasaṃjñāyāśca lug bhavati. tadantargatāstadgrahaṇena gṛhyante. dhātostāvat putrīyati. ghaṭīyati. prātipadikasya kaṣṭaśritaḥ. rājapuruṣaḥ. dhātuprātipadikayoḥ iti kim? vṛkṣaḥ. plakṣaḥ.
Nyāsa2: supo dhātuprātipadikayoḥ. , 2.4.71 "dhātuprātipadikayoḥ" iti. yadīyaṃ See More
supo dhātuprātipadikayoḥ. , 2.4.71 "dhātuprātipadikayoḥ" iti. yadīyaṃ saptamī syāt tadā'yamartho vijñāyeta-- dhātau ca prātipadike ca yā sannikṛṣṭā vibhkatistasyā lugbhavatīti. sannikṛṣṭatvañcopaśleṣamantareṇa na sambhavatītīhāpi syāt--- vṛkṣaḥ plakṣa iti, asti hratrāpi prādipadikena vibhakterupaśleṣaḥ. tasmāt ṣaṣṭhīyaṃ yukteti matvāha-- "supo vibhakterdhātusaṃjñāyāḥ" ityādi. kathaṃ punavibhakterdhātusaṃjñā prātipadikasaṃjñā ca bhavatītyata āha-- "tadantargatā" ityādi. nanvemapi dhātuprātipadikayorevakadeśībhūtā vibhaktayaḥ syuḥ, na dhātusaṃjñakāḥ, nāpi prātipadikasaṃjñakāḥ? samudāyeṣu hi pravṛttāḥ śabdā avayevaṣvapi vatrtanta ityadoṣaḥ. "putrīyatī" #iti. ātmanaḥ putramicchatīti "supa ātmanaḥ kyac" 3.1.8 "kyaci ca" 7.4.36 itīttvam, "sanādyantā dhātavaḥ" 3.1.32 iti dhātusaṃjñā, sā ca subantāt kyajvihita iti sasupkasyaiva bhavatīti tenātra vibhaktirdhātvantargatā bhavati. "kaṣṭaśritaḥ" iti. kaṣṭaṃ śrita iti "dvitīyā śrita" 2.1.23 ityādinā samāsaḥ. "kṛttaddhitasamāsāśca" 1.2.46 iti prātipadikasaṃjñā, sāpi subantānāṃ samāso bhavatīti sasupkasyaiva bhavati. tenātrāpi vibhaktiḥ prātipada#ikāntargatā bhavati. vṛkṣaḥ, plakṣa ityatrāpyapratyaya iti prātipadikasaṃjñāpratiṣedhāt savibhaktikasya prātipadikasaṃjñā nāstīti nāsti vibhakteḥ prātipadikāntarbhāvaḥ॥
Laghusiddhāntakaumudī1: etayoravayavasya supo luk.. Sū #724
Laghusiddhāntakaumudī2: supo dhātuprātipadikayoḥ 724, 2.4.71 etayoravayavasya supo luk॥
Siddhāntakaumudī1: etayoravayavasya supo luksyāt . ’bhūtapūrve caraṭ’ (sū 1999) iti nirdeśādbhūtaś Sū #650 See More
etayoravayavasya supo luksyāt . ’bhūtapūrve caraṭ’ (sū 1999) iti nirdeśādbhūtaśabdasya pūrvanipātaḥ . pūrvaṃ bhūto bhūtapūrvaḥ . ’ivena samāso vibhaktyalopaśca’ (vā0 1236, 1341) . jīmūtasyeva . ॥
Bālamanoramā1: supo dhātu. `dhātuprātipadikayo'rityavayavaṣaṣṭhītyāha–etayoravayavasyeti. Sū #642 See More
supo dhātu. `dhātuprātipadikayo'rityavayavaṣaṣṭhītyāha–etayoravayavasyeti.
luksyāditi. `ṇyakṣatriyārṣañito yūni luk' ityatastadanuvṛtteriti bhāvaḥ. na ca
`supa' ityanena saptamībahuvacanasyaiva grahaṇaṃ kiṃ na syāditi vācyam, `pañcamyāḥ
stokādibhyaḥ' ityalugvidhānātsuppratyāhārasyaivātra grahaṇamiti jñāpanāt. nacaiva
mapi pūrvaṃ bhūta iti lokikavigrahavākye pariniṣṭhitasandhikāryayoḥ subantayoḥ samāse
sati pūrvamityatra ami pūrvarūpasya ekādeśasya parāditvamāśritya amo luki
samāsadaśāyāṃ vakārādakāro na śrūyeta. pūrvāntatve tu pariśiṣṭasya makārasya
suptvā'bhāvāt kathaṃ lugiti vācyaṃ, `supo dhātu' iti lugviṣaye `antaraṅgānapi
vidhīnbahiraṅgo lugbādhate' #ityāśritya sandhikāryapravṛtteḥ
prāgevā'laukikavigrahavākye samāsapravṛttiriti `pratyayottarapadayośca' iti
sūtrabhāṣye sthitam. `kṛttaddhitasamāsāśca' ityatra prauḍhamanoramāyāmapi
pariṣkṛtamidam. `bhastraiṣā' iti sūtravyākhyāvalare prapañcitaṃ cāsmābhiḥ. evaṃca
pūrva am bhūta sityalaukikavigrahadaśāyāmeva amo lukpravṛtternoktadoṣaḥ. tathāca supo
luki bhūtapūrveti sthitam. nanu `subantaṃ subantena samasyate' iti samāsaśāstre
subantaṃ prathamānirdiṣṭam. subantatvaṃ ca dvayorapyaviśiṣṭam. tataśca
`prathamānirdiṣṭaṃ samāsa upasarjanam' iti vakṣyamāṇopasarjanatvasya
dvayorapyaviśiṣṭatvāt `upasarjanaṃ pūrva'mityanyatarasya pūrvanipāte vinigamanāviraha
ityata āha–bhūtapūrve caraḍiti. pūrvaṃ bhūta iti. laukikavigraho'yam. pūrvamiti
kriyāviśeṣaṇam. bhūtapūrva iti samāsatvena prātipadikatvātsamudāyātpunaryathāyathaṃ
subutpattiriti bhāvaḥ.\r\niveneti. ivetyavyayena subantasya samāsaḥ. `supo dhātu'
iti lugabhāvaḥ. pūrvapadasya prakṛtisiddhasvaraśca bhavati, na tu samāsasvara iti
vaktavyamityarthaḥ. `saha supā' iti siddhe samāsavidhānamivaśabdasya
pūrvanipātanivṛttyartham. anyathā atra ivaśabdasyāpi
subantatvā'viśeṣātsamāsaśāstre pratamānirdiṣṭatvenopasarjanatvātpūrvanipātaḥ
syāt. jīmūtasyeveti. atra jīmūtaśabdasya pūrvapadasya phiṭsvareṇāntodāttatvameva
, na tu samāsasyetyantodāttatvam. atra yathārthatvaprayukto'vyayībhāvastu na, `tatra
tasyeve'ti nirdeśāt. kvācitkaścāyaṃ samāsaḥ. ata eva bahvacā eva padapāṭhe
avagṛhṇanti. yājuṣāstu bhinne eva pade paṭhanti. `udbāhuriva vāmanaḥ'
ityādivyastaprayogāśca saṅgacchante. `harītakīṃ bhuṅkṣva rājanmāteva
hitakāriṇī'mityatra tu mātaramiveti bhavitavyam. `tiṅsamānādhikaraṇe prathamā' `abhihite
prathamā' iti vārtikasvārasyena prathamāyāḥ kārakavibhaktitvoktiparabhāṣyeṇa ca
kriyāyoga eva prathamāyāḥ pravṛttyā māteti prathamāyā mātṛsadṛśīmityarthe
asādhutvādityastāṃ tāvat.
Bālamanoramā2: supodhātuprātipadikayoḥ 642, 2.4.71 supo dhātu. "dhātuprātipadikayo"ri See More
supodhātuprātipadikayoḥ 642, 2.4.71 supo dhātu. "dhātuprātipadikayo"rityavayavaṣaṣṭhītyāha--etayoravayavasyeti. luksyāditi. "ṇyakṣatriyārṣañito yūni luk" ityatastadanuvṛtteriti bhāvaḥ. na ca "supa" ityanena saptamībahuvacanasyaiva grahaṇaṃ kiṃ na syāditi vācyam, "pañcamyāḥ stokādibhyaḥ" ityalugvidhānātsuppratyāhārasyaivātra grahaṇamiti jñāpanāt. nacaiva mapi pūrvaṃ bhūta iti lokikavigrahavākye pariniṣṭhitasandhikāryayoḥ subantayoḥ samāse sati pūrvamityatra ami pūrvarūpasya ekādeśasya parāditvamāśritya amo luki samāsadaśāyāṃ vakārādakāro na śrūyeta. pūrvāntatve tu pariśiṣṭasya makārasya suptvā'bhāvāt kathaṃ lugiti vācyaṃ, "supo dhātu" iti lugviṣaye "antaraṅgānapi vidhīnbahiraṅgo lugbādhate" #ityāśritya sandhikāryapravṛtteḥ prāgevā'laukikavigrahavākye samāsapravṛttiriti "pratyayottarapadayośca" iti sūtrabhāṣye sthitam. "kṛttaddhitasamāsāśca" ityatra prauḍhamanoramāyāmapi pariṣkṛtamidam. "bhastraiṣā" iti sūtravyākhyāvalare prapañcitaṃ cāsmābhiḥ. evaṃca pūrva am bhūta sityalaukikavigrahadaśāyāmeva amo lukpravṛtternoktadoṣaḥ. tathāca supo luki bhūtapūrveti sthitam. nanu "subantaṃ subantena samasyate" iti samāsaśāstre subantaṃ prathamānirdiṣṭam. subantatvaṃ ca dvayorapyaviśiṣṭam. tataśca "prathamānirdiṣṭaṃ samāsa upasarjanam" iti vakṣyamāṇopasarjanatvasya dvayorapyaviśiṣṭatvāt "upasarjanaṃ pūrva"mityanyatarasya pūrvanipāte vinigamanāviraha ityata āha--bhūtapūrve caraḍiti. pūrvaṃ bhūta iti. laukikavigraho'yam. pūrvamiti kriyāviśeṣaṇam. bhūtapūrva iti samāsatvena prātipadikatvātsamudāyātpunaryathāyathaṃ subutpattiriti bhāvaḥ.iveneti. ivetyavyayena subantasya samāsaḥ. "supo dhātu" iti lugabhāvaḥ. pūrvapadasya prakṛtisiddhasvaraśca bhavati, na tu samāsasvara iti vaktavyamityarthaḥ. "saha supā" iti siddhe samāsavidhānamivaśabdasya pūrvanipātanivṛttyartham. anyathā atra ivaśabdasyāpi subantatvā'viśeṣātsamāsaśāstre pratamānirdiṣṭatvenopasarjanatvātpūrvanipātaḥ syāt. jīmūtasyeveti. atra jīmūtaśabdasya pūrvapadasya phiṭsvareṇāntodāttatvameva , na tu samāsasyetyantodāttatvam. atra yathārthatvaprayukto'vyayībhāvastu na, "tatra tasyeve"ti nirdeśāt. kvācitkaścāyaṃ samāsaḥ. ata eva bahvacā eva padapāṭhe avagṛhṇanti. yājuṣāstu bhinne eva pade paṭhanti. "udbāhuriva vāmanaḥ" ityādivyastaprayogāśca saṅgacchante. "harītakīṃ bhuṅkṣva rājanmāteva hitakāriṇī"mityatra tu mātaramiveti bhavitavyam. "tiṅsamānādhikaraṇe prathamā" "abhihite prathamā" iti vārtikasvārasyena prathamāyāḥ kārakavibhaktitvoktiparabhāṣyeṇa ca kriyāyoga eva prathamāyāḥ pravṛttyā māteti prathamāyā mātṛsadṛśīmityarthe asādhutvādityastāṃ tāvat.
Tattvabodhinī1: supo dhātu. supa iti pratyāhārasya grahaṇaṃ, `pañcamyāḥ stokādibhyaḥ'
ityā Sū #570 See More
supo dhātu. supa iti pratyāhārasya grahaṇaṃ, `pañcamyāḥ stokādibhyaḥ'
ityādyaluksamāsavidhānājjñāpakāt. nirdeśāditi. anyathā hi
prathamānidiṣṭatvā'viśeṣe'pi upasarjanasaṃjñāyā anvarthatvena pūrvaśabdasyaiva
pūrvanipātaḥ syāditi bhāvaḥ.\r\nivena samāso vibhaktyalopaśca. iveneti. ayamapi samāsaḥ
pūrvavatkvācitka eva. tena jīmūtasyevetyādau taittirīyāṇāṃ pṛthakpadatvana pāṭhaḥ.
`udbāhuriva vāmanaḥ' ityādau vyastaprayogaśca saṅgacchata iti manoramāyāṃ sthitam.
vibhaktyalopaśceti. samāsāvayasya supo'lopavidhāne'pi samāsādutpannasya soravyayāditi
lugbhavatyeva, anupasarjane tadantasyāpyavyayatvāditi bodhyam.
Tattvabodhinī2: supo dhātuprātipadikayoḥ 570, 2.4.71 supo dhātu. supa iti pratyāhārasya grahaṇaṃ See More
supo dhātuprātipadikayoḥ 570, 2.4.71 supo dhātu. supa iti pratyāhārasya grahaṇaṃ, "pañcamyāḥ stokādibhyaḥ" ityādyaluksamāsavidhānājjñāpakāt. nirdeśāditi. anyathā hi prathamānidiṣṭatvā'viśeṣe'pi upasarjanasaṃjñāyā anvarthatvena pūrvaśabdasyaiva pūrvanipātaḥ syāditi bhāvaḥ.ivena samāso vibhaktyalopaśca. iveneti. ayamapi samāsaḥ pūrvavatkvācitka eva. tena jīmūtasyevetyādau taittirīyāṇāṃ pṛthakpadatvana pāṭhaḥ. "udbāhuriva vāmanaḥ" ityādau vyastaprayogaśca saṅgacchata iti manoramāyāṃ sthitam. vibhaktyalopaśceti. samāsāvayasya supo'lopavidhāne'pi samāsādutpannasya soravyayāditi lugbhavatyeva, anupasarjane tadantasyāpyavyayatvāditi bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents