Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विशिष्टलिङ्गो नदी देशोऽग्रामाः viśiṣṭaliṅgo nadī deśo'grāmāḥ
Individual Word Components: viśiṣṭaliṅgah nadī deśaḥ agrāmāḥ
Sūtra with anuvṛtti words: viśiṣṭaliṅgah nadī deśaḥ agrāmāḥ ekavacanam (2.4.1), dvandvaḥ (2.4.2)
Type of Rule: vidhi
Preceding adhikāra rule:2.3.1 (1anabhihite)

Description:

A Dvandva compound of words of different genders, denoting names of rivers and countries, but not of towns, is singular. Source: Aṣṭādhyāyī 2.0

[A dvaṁdvá 2 compound 1.3 is treated as though it denoted a single thing 1] when the constituent members denote river-names (nadī) and place-names (deśáḥ) excluding village-names (a-grāmāḥ), of different genders (víśiṣṭa-liṅgaḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.1, 2.4.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:grāmapratiṣedhe nagarapratiṣedhaḥ |*
2/9:agrāmāḥ iti atra anagarāṇām iti vaktavyam |
3/9:iha mā bhūt |
4/9:mathurāpāṭaliputram iti |
5/9:ubhayataḥ ca grāmāṇām |*
See More


Kielhorn/Abhyankar (I,474.7-11) Rohatak (II,848)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: viśiṣtaliṅgānāṃ bhinnaliṅgānāṃ nadīvācināṃ śabdānāṃ deśavacināṃ ca grāmavarjitān   See More

Kāśikāvṛttī2: viśiṣṭaliṅgo nadī deśo 'grāmāḥ 2.4.7 viśiṣtaliṅgānāṃ bhinnaliṅgānāṃ nadīvācināṃ   See More

Nyāsa2: viśiṣṭaliṅgo nadīdeśo'grāmāḥ. , 2.4.7 viśiṣṭaśabdo'yaṃ bhedavacanaḥ. ya'pi &qu   See More

Bālamanoramā1: visiṣṭaliṅgo nadīdeśo'grāmāḥ. agrāmā' iti cchedaḥ. vyatyayena bahutve ekav Sū #901   See More

Bālamanoramā2: viśiṣṭaliṅgo nadīdeśo'grāmāḥ 901, 2.4.7 visiṣṭaliṅgo nadīdeśo'grāmāḥ. ag&quo   See More

Tattvabodhinī1: viśiṣṭaliṅgo. sūtre catvāro'pi śabdā avayavadharmeṇā'vayavidvandve vartanta ity Sū #777   See More

Tattvabodhinī2: viśiṣṭaliṅgo nadīdeśo'grāmāḥ 777, 2.4.7 viśiṣṭaliṅgo. sūtre catvāro'pi śab ava   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions