Kāśikāvṛttī1: viśiṣtaliṅgānāṃ bhinnaliṅgānāṃ nadīvācināṃ śabdānāṃ deśavacināṃ ca grāmavarjitān See More
viśiṣtaliṅgānāṃ bhinnaliṅgānāṃ nadīvācināṃ śabdānāṃ deśavacināṃ ca grāmavarjitānaṃ
dvandva ekavad bhavati. nadyavayavo dvandvo nadī ityucyate. deśāvayavaśca deśaḥ. nadī
deśaḥ ityasamāsanirdeśa eva ayam. uddhyaśca irāvatī ca uddhyerāvati. gaṅgāśoṇam. deśaḥ
khalvapi kuravaśca kurukṣetraṃ ca kurukurukṣetram. kurukurujāṅgalam.
viśiṣṭaliṅgaḥ iti kim? gaṅgāyamune. madrakekayāḥ. nadī deśaḥ iti kim?
kukkuṭamayūryau. agrāmāḥ iti kim? jāmbavaśca śālūkinī ca jāmbavaśālūkinyau.
nadīgrahaṇamadeśatvāt. janapado hi deśaḥ. tathā ca parvatānāṃ grahaṇaṃ na bhavati, kailāsaśca
gandhamādanaṃ ca kailāsagandhamādane. agrāmā ityatra nagarānāṃ pratiṣedho vaktavyaḥ. iha mā
bhūt, mathurā ca pāṭaliputraṃ ca mathurāpāṭaliputram. ubhayataśca grāmāṇāṃ pratiṣedho
vaktavyaḥ. sauryaṃ ca nagaraṃ, ketavataṃ ca grāmaḥ sauryaketavate.
Kāśikāvṛttī2: viśiṣṭaliṅgo nadī deśo 'grāmāḥ 2.4.7 viśiṣtaliṅgānāṃ bhinnaliṅgānāṃ nadīvācināṃ See More
viśiṣṭaliṅgo nadī deśo 'grāmāḥ 2.4.7 viśiṣtaliṅgānāṃ bhinnaliṅgānāṃ nadīvācināṃ śabdānāṃ deśavacināṃ ca grāmavarjitānaṃ dvandva ekavad bhavati. nadyavayavo dvandvo nadī ityucyate. deśāvayavaśca deśaḥ. nadī deśaḥ ityasamāsanirdeśa eva ayam. uddhyaśca irāvatī ca uddhyerāvati. gaṅgāśoṇam. deśaḥ khalvapi kuravaśca kurukṣetraṃ ca kurukurukṣetram. kurukurujāṅgalam. viśiṣṭaliṅgaḥ iti kim? gaṅgāyamune. madrakekayāḥ. nadī deśaḥ iti kim? kukkuṭamayūryau. agrāmāḥ iti kim? jāmbavaśca śālūkinī ca jāmbavaśālūkinyau. nadīgrahaṇamadeśatvāt. janapado hi deśaḥ. tathā ca parvatānāṃ grahaṇaṃ na bhavati, kailāsaśca gandhamādanaṃ ca kailāsagandhamādane. agrāmā ityatra nagarānāṃ pratiṣedho vaktavyaḥ. iha mā bhūt, mathurā ca pāṭaliputraṃ ca mathurāpāṭaliputram. ubhayataśca grāmāṇāṃ pratiṣedho vaktavyaḥ. sauryaṃ ca nagaraṃ, ketavataṃ ca grāmaḥ sauryaketavate.
Nyāsa2: viśiṣṭaliṅgo nadīdeśo'grāmāḥ. , 2.4.7 viśiṣṭaśabdo'yaṃ bhedavacanaḥ. yoña'pi &qu See More
viśiṣṭaliṅgo nadīdeśo'grāmāḥ. , 2.4.7 viśiṣṭaśabdo'yaṃ bhedavacanaḥ. yoña'pi "ktena nañviśiṣṭenānañ" (2.1.ka60) ityatra sāvadhāraṇādhikye viśiṣṭaśabdo vyākhyātaḥ; so'pi bheddavāreṇaiva pratipattayaḥ. teneha vṛttikāro'pi "bhinnaliṅgānā{api nāsti--kāśikā}mapi" ityāha. "agrāmāḥ" iti. pratiṣedhādanayoḥ svarūpagrahaṇaṃ na bhavatītyāha-- "nadīvācinām" ityādi. yadi nadīvācināṃ dvandvo deśavācināñcaikavadbhavatītyayamatra sūtrārtho'bhimataḥ, tatkathaṃ nadīdeśa ityayaṃ dvandva ityanena prakṛtena sāmānādhikaraṇyena nirdeśa ityāha-- "nadyavayavo dvandvonadītyucyate" ityādi. etena gauṇaḥ sūtre nirdeśa iti darśayati. nadīdeśa ityayaṃ yadi dvandvasamāsastadā vyatikīrṇāvayavo dvandvo yasya kaścidavayavo nadī kaściddeśastasyaikavadbhāvaḥ syāt. kiñca, dvandvo bhavanneṣa samāhāre vā syāt? itareratarayoge vā? ttra pūrvasmin pakṣe "sa napuṃsakam" 2.4.17 iti napuṃsakatvaṃ syāt, itaratra tu dvivacanamitīmaṃ doṣaṃ dṛṣṭvā''ha-- "nadīdeśa" iti. "asamāsa evāyaṃ nirdeśaḥ" iti.
"madrakekayāḥ" iti. madrāśca kekayāśca madrakekayāḥ. atha nadīgrahaṇaṃ kasmāt kriyate? na deśagrahaṇādeva nadīgrahaṇaṃ siddhamityata āha-- "nadīgrahaṇamadeśatvāt" iti. kasmāt pūnarnadī deśo na bhavatītyāha-- "janapado hi deśaḥ" iti. tatraiva deśaśabdasya rūḍhatvāt. yat punarnadī deśa ityucyate tat tātsthyāt. bhavati hi tātsthyāt tācchabdyam, yathā- mañcāḥ krośantīti. "tathā ca" ityādi. tasmājjanapada eva deśo nānyaḥ parvatādiḥ. evañca kṛtvā deśagrahaṇena parvatādīnāṃ grahaṇaṃ na bhavati.
"agrāmā ityatra " ityādi. loke hi grāmagrahaṇena nagaragrahaṇaṃ bhavati, tathā hrabhakṣyo grāmyaśūkara ityukte nāgaro'pi na bhakṣyate. tataścehāgrāmā iti pratiṣedhaḥ kriyamāṇo nagarāṇāmapi prāpnoti, tasmādagrāmā iti pratiṣedhe nagarapratiṣedho vaktavyaḥ, agrāmā ityanena nagarāṇāṃ yaḥ pratiṣedhaḥ prāpnoti tasya pratiṣedhasya pratiṣedho vaktavyaḥ, vyākhyeya ityarthaḥ. tena nagarāṇāṃ vidhireva bhavati. tatredaṃ vyākhyānam-- yadayam "prācāṃ grāmanagarāṇām" 7.3.14 ityatra grāmanagarayorbhedenopadānaṃ karoti kajjñāpayati-- iha śastre grāmagrahaṇena nagarāṇāṃ grahaṇaṃ na bhavatīti. tenāgrāmā iti pratiṣedho nagarāṇāṃ na bhavati.
"ubhayatacca" ityādi. ubhayasminnityarthaḥ ubhayataḥ. yatra kaścidavayavo grāmaḥ kaścinnagaraṃ tatra grāmāṇāṃ yaḥ pratiṣedha ucyate sa eva vaktavyaḥ, vyākhyeya ityarthaḥ. tatredaṃ vyākhyānam-- agrāmā iti prasajya pratiṣedho'yaṃ vijñeyaḥ, nacet dvandve grāmā vidyanta iti. tena yatra grāmagandho'pyasti tatrāpyekavadbhāvo na bhavatīti॥
Bālamanoramā1: visiṣṭaliṅgo nadīdeśo'grāmāḥ. agrāmā' iti cchedaḥ. vyatyayena bahutve
ekav Sū #901 See More
visiṣṭaliṅgo nadīdeśo'grāmāḥ. agrāmā' iti cchedaḥ. vyatyayena bahutve
ekavacanam. vipūrvakaśiṣadhāturbhedevartate `viśeṣaṇaṃ viśeṣyeṇe'tyādau yathā. viśiṣṭaṃ
liṅgaṃ yeṣāmiti vigrahaḥ. tathā ca grāmavācakabhinnā bhinnaliṅgakā ye nadīvācino, ye
deśavācinaśca teṣā dvindva ekavatsyāditi labhyate. tadāha–grāmavarjeti. samāhāre
dvandvaḥ syāditi. ekavattvavidheḥ phalābhiprāyametat. asyaikavadbhāvaprakaraṇasya samāhāra
eva dvandva iti niyamārthatāyā anupadamevoktatvāt. uddyaśceti. uddhyo nā
nadaviśeṣaḥ. irāvatī nāma kacinnadī. tayornadīviśeṣavācakatvādekavattvam, nadīśabdena
nadasyāpi grahaṇāt, anyathā bhinnaliṅgatvā'sambhavāditi bhāvaḥ. jāmbavaśālūkinyāviti.
`agrāmāḥ' ityanena grāmāvayavakadvandvaparyudāso vivakṣitaḥ. ayaṃ ca dvandve
nagaragrāmobhayāvayavako'pi grāmāvayavaka iti tasya paryudāsa iti bhāvaḥ.
Bālamanoramā2: viśiṣṭaliṅgo nadīdeśo'grāmāḥ 901, 2.4.7 visiṣṭaliṅgo nadīdeśo'grāmāḥ. agrāmā&quo See More
viśiṣṭaliṅgo nadīdeśo'grāmāḥ 901, 2.4.7 visiṣṭaliṅgo nadīdeśo'grāmāḥ. agrāmā" iti cchedaḥ. vyatyayena bahutve ekavacanam. vipūrvakaśiṣadhāturbhedevartate "viśeṣaṇaṃ viśeṣyeṇe"tyādau yathā. viśiṣṭaṃ liṅgaṃ yeṣāmiti vigrahaḥ. tathā ca grāmavācakabhinnā bhinnaliṅgakā ye nadīvācino, ye deśavācinaśca teṣā dvindva ekavatsyāditi labhyate. tadāha--grāmavarjeti. samāhāre dvandvaḥ syāditi. ekavattvavidheḥ phalābhiprāyametat. asyaikavadbhāvaprakaraṇasya samāhāra eva dvandva iti niyamārthatāyā anupadamevoktatvāt. uddyaśceti. uddhyo nā nadaviśeṣaḥ. irāvatī nāma kacinnadī. tayornadīviśeṣavācakatvādekavattvam, nadīśabdena nadasyāpi grahaṇāt, anyathā bhinnaliṅgatvā'sambhavāditi bhāvaḥ. jāmbavaśālūkinyāviti. "agrāmāḥ" ityanena grāmāvayavakadvandvaparyudāso vivakṣitaḥ. ayaṃ ca dvandve nagaragrāmobhayāvayavako'pi grāmāvayavaka iti tasya paryudāsa iti bhāvaḥ.
Tattvabodhinī1: viśiṣṭaliṅgo. sūtre catvāro'pi śabdā avayavadharmeṇā'vayavidvandve vartanta
ity Sū #777 See More
viśiṣṭaliṅgo. sūtre catvāro'pi śabdā avayavadharmeṇā'vayavidvandve vartanta
ityāśayenāha—grāmetyādi. iha `nadīvācināṃ dvandvaḥ, `deśavācināṃ dvandva' iti
vākyabhedena vyākhyeyam. tena `gaṅgākurukṣetre'ityatra na bhavati. deśaśabdenātra
prasiddha eva janapado gṛhrate, nadyāḥ pṛthaggrahaṇāt. tena parvatānāṃ na, kailāsaśca
gandhamādanaṃ ca kailāsagandhamādane. nadīdeśa iti kim?. kukkuṭa mayūryau.
viśiṣṭapadasya'rthamāha—bhinnaliṅgānāmiti. vipūrvo hi śiṣirbhedārthaḥ. ataeva
`viśeṣaṇaṃ viśṣyeṇe'ti sūtre bhedakaṃ bhedyeneti vyākhyātam. samāhāre dvandvaḥ
syāditi. niṣkarṣābhiprāyeṇeyamuktaḥ. yathāśrutābhiprāyeṇa tu `dvandva
ekavatsyā'diti keṣu citsūtreṣu vyākhyāyata iti jñeyam. uddhyerāvatīti.
uvdyo nadaḥ, so'pi nadīviśeṣatvānnadīśabdena gṛhītaḥ. evaṃ śoṇo'pi. `agrāmā
ityatra nagarapratiṣedho vaktavyaḥ'. tena `mathurāpāṭaliputra'mityatra niṣedho na bhavati,
ubhayorapi nagaratvāt.
Tattvabodhinī2: viśiṣṭaliṅgo nadīdeśo'grāmāḥ 777, 2.4.7 viśiṣṭaliṅgo. sūtre catvāro'pi śabdā ava See More
viśiṣṭaliṅgo nadīdeśo'grāmāḥ 777, 2.4.7 viśiṣṭaliṅgo. sūtre catvāro'pi śabdā avayavadharmeṇā'vayavidvandve vartanta ityāśayenāha---grāmetyādi. iha "nadīvācināṃ dvandvaḥ, "deśavācināṃ dvandva" iti vākyabhedena vyākhyeyam. tena "gaṅgākurukṣetre"ityatra na bhavati. deśaśabdenātra prasiddha eva janapado gṛhrate, nadyāḥ pṛthaggrahaṇāt. tena parvatānāṃ na, kailāsaśca gandhamādanaṃ ca kailāsagandhamādane. nadīdeśa iti kim(). kukkuṭa mayūryau. viśiṣṭapadasya'rthamāha---bhinnaliṅgānāmiti. vipūrvo hi śiṣirbhedārthaḥ. ataeva "viśeṣaṇaṃ viśṣyeṇe"ti sūtre bhedakaṃ bhedyeneti vyākhyātam. samāhāre dvandvaḥ syāditi. niṣkarṣābhiprāyeṇeyamuktaḥ. yathāśrutābhiprāyeṇa tu "dvandva ekavatsyā"diti keṣu citsūtreṣu vyākhyāyata iti jñeyam. uddhyerāvatīti. uvdyo nadaḥ, so'pi nadīviśeṣatvānnadīśabdena gṛhītaḥ. evaṃ śoṇo'pi. "agrāmā ityatra nagarapratiṣedho vaktavyaḥ". tena "mathurāpāṭaliputra"mityatra niṣedho na bhavati, ubhayorapi nagaratvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents