Kāśikāvṛttī1: upaka ityevam ādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati anyatarasyāṃ
See More
upaka ityevam ādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati anyatarasyāṃ
dvandve ca advandve ca. advandvagrahanaṃ dvandvādhikāranivṛttyartham. eteṣaṃ ca
madye trayo dvandvāstikakitavādiṣu paṭhyante upakalamakāḥ, bhraṣṭakakpiṣṭhalaḥ,
kṛṣṇājinakṛṣṇasundarāḥ iti. teṣāṃ pūrveṇa eva nityam eva lug bhavati. advandve
tvanena vikalpaḥ upakāḥ, aupakāyanāḥ. lamakā, lāmakāyanāḥ. bhraṣṭakāḥ, bhrāṣṭakayaḥ.
kapiṣṭhalāḥ, kāpiṣṭhalayaḥ. kṛṣṇājināḥ, kārṣṇājinayaḥ. kṛṣṇasundarāḥ,
kārṣṇasundarayaḥ iti. pariśiṣṭānāṃ ca dvandve 'dvandve ca vikalpaḥ iti.
paṇḍāraka. aṇḍāraka. gaḍuka. suparyaka. supiṣṭha. mayūrakarṇa. khārījaṅgha. śalāvala. patañjala.
kaṇṭheraṇi. kuṣītaka. kāśakṛtsna. nidāgha. kalaśīkaṇṭha. dāmakaṇṭha. kṛṣṇapiṅgala. karṇaka.
parṇaka. jaṭilaka. badhiraka. jantuka. anuloma. ardhapiṅgalaka. pratiloma. pratāna. anabhihita.
Kāśikāvṛttī2: upakā'dibhyo 'nyatarasyām advandve 2.4.69 upaka ityevam ādibhyaḥ parasya gotrap See More
upakā'dibhyo 'nyatarasyām advandve 2.4.69 upaka ityevam ādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati anyatarasyāṃ dvandve ca advandve ca. advandvagrahanaṃ dvandvādhikāranivṛttyartham. eteṣaṃ ca madye trayo dvandvāstikakitavādiṣu paṭhyante upakalamakāḥ, bhraṣṭakakpiṣṭhalaḥ, kṛṣṇājinakṛṣṇasundarāḥ iti. teṣāṃ pūrveṇa eva nityam eva lug bhavati. advandve tvanena vikalpaḥ upakāḥ, aupakāyanāḥ. lamakā, lāmakāyanāḥ. bhraṣṭakāḥ, bhrāṣṭakayaḥ. kapiṣṭhalāḥ, kāpiṣṭhalayaḥ. kṛṣṇājināḥ, kārṣṇājinayaḥ. kṛṣṇasundarāḥ, kārṣṇasundarayaḥ iti. pariśiṣṭānāṃ ca dvandve 'dvandve ca vikalpaḥ iti. paṇḍāraka. aṇḍāraka. gaḍuka. suparyaka. supiṣṭha. mayūrakarṇa. khārījaṅgha. śalāvala. patañjala. kaṇṭheraṇi. kuṣītaka. kāśakṛtsna. nidāgha. kalaśīkaṇṭha. dāmakaṇṭha. kṛṣṇapiṅgala. karṇaka. parṇaka. jaṭilaka. badhiraka. jantuka. anuloma. ardhapiṅgalaka. pratiloma. pratāna. anabhihita.
Bālamanoramā1: upakādibhyo. cakāramadhyāhmatyāha–dvandve ceti. evaṃ ca asvaritatvādeva
pūrvasū Sū #1135 See More
upakādibhyo. cakāramadhyāhmatyāha–dvandve ceti. evaṃ ca asvaritatvādeva
pūrvasūtrāddvandvagrahaṇānanuvṛttyaiva siddhe advandvagrahaṇaṃ spaṣṭārthameva.
naca `dvandve ne'ti niṣedha eva kiṃ na syāditi vācyaṃ, dvandvānāmapi gaṇe pāṭhāt.
tadetatsūcayandvandvamudāharati–bhrāṣṭrakakapiṣṭhalā iti. iño vā luk. advandve
udāharati-lamakāḥ lāmakāyanā iti. a\ufffdāādi?o lugvikalpaḥ. `upakā' `aupakāyanā'
ityādyapyudāhāryam.
Bālamanoramā2: upakādibyo'nyatarasyāmadvandve 1135, 2.4.69 upakādibhyo. cakāramadhyāhmatyāha--d See More
upakādibyo'nyatarasyāmadvandve 1135, 2.4.69 upakādibhyo. cakāramadhyāhmatyāha--dvandve ceti. evaṃ ca asvaritatvādeva pūrvasūtrāddvandvagrahaṇānanuvṛttyaiva siddhe advandvagrahaṇaṃ spaṣṭārthameva. naca "dvandve ne"ti niṣedha eva kiṃ na syāditi vācyaṃ, dvandvānāmapi gaṇe pāṭhāt. tadetatsūcayandvandvamudāharati--bhrāṣṭrakakapiṣṭhalā iti. iño vā luk. advandve udāharati-lamakāḥ lāmakāyanā iti. a()āādi()o lugvikalpaḥ. "upakā" "aupakāyanā" ityādyapyudāhāryam.
Tattvabodhinī1: upakādibhyo. advandvagrahaṇaṃ `dvandve'ityetannādhikriyata iti
sphuṭikaraṇ Sū #946 See More
upakādibhyo. advandvagrahaṇaṃ `dvandve'ityetannādhikriyata iti
sphuṭikaraṇārtham. [upakādīnāṃ madhye trayo dvandvāstikakitavādiṣu paṭha\ufffdnte
`upakalamakāḥ'ityādayasyeṣāṃ pūrveṇa nityameva luk, advandve tvanena vikalpa iti
jñeyam]. bhāṣye `bhrāṣṭrakikāpiṣṭhalayaḥ'ityudāharaṇāttikakitavādiṣvasya
pāṭho'nārṣa iti kaiyaṭaḥ. tenātra dvandve'pi vikalpa evocita ityāśayenodāharati–
bhrāṣṭrakakapiṣṭhalā ityādi. tikakitavādiṣu paṭhitānāmanenā'dvandva eva vikalpa evocita
ityāśayenodāharati—bhrā,?ṭrakakapiṣṭhalā ityādi. tikakitavādiṣu
paṭhitānāmanenā'dvandva eva vikalpa ityāśayenodāharati—-lamakāḥ. lāmakāyanā iti.
evamanye'pyudāhartavyāḥ. upakāḥ aupakāyanāḥ, bhrāṣṭrakāḥ bhrāṣṭrakāyanā ityādi.
Tattvabodhinī2: upakādibhyo'nyatarasyāma dvandve 946, 2.4.69 upakādibhyo. advandvagrahaṇaṃ " See More
upakādibhyo'nyatarasyāma dvandve 946, 2.4.69 upakādibhyo. advandvagrahaṇaṃ "dvandve"ityetannādhikriyata iti sphuṭikaraṇārtham. [upakādīnāṃ madhye trayo dvandvāstikakitavādiṣu paṭha()nte "upakalamakāḥ"ityādayasyeṣāṃ pūrveṇa nityameva luk, advandve tvanena vikalpa iti jñeyam]. bhāṣye "bhrāṣṭrakikāpiṣṭhalayaḥ"ityudāharaṇāttikakitavādiṣvasya pāṭho'nārṣa iti kaiyaṭaḥ. tenātra dvandve'pi vikalpa evocita ityāśayenodāharati--bhrāṣṭrakakapiṣṭhalā ityādi. tikakitavādiṣu paṭhitānāmanenā'dvandva eva vikalpa evocita ityāśayenodāharati---bhrā,()ṭrakakapiṣṭhalā ityādi. tikakitavādiṣu paṭhitānāmanenā'dvandva eva vikalpa ityāśayenodāharati----lamakāḥ. lāmakāyanā iti. evamanye'pyudāhartavyāḥ. upakāḥ aupakāyanāḥ, bhrāṣṭrakāḥ bhrāṣṭrakāyanā ityādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents