Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपकादिभ्योऽन्यतरस्यामद्वंद्वे upakādibhyo'nyatarasyāmadvaṃdve
Individual Word Components: upakādibhyaḥ anyatarasyām advandve
Sūtra with anuvṛtti words: upakādibhyaḥ anyatarasyām advandve luk (2.4.58), bahuṣu (2.4.62), tena (2.4.62), eva (2.4.62), astriyām (2.4.62), gotre (2.4.63)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

After the words ((upaka)) &c. there is optionally luk-elision of the Gotra affix when the words take the plural whether they enter into a Dvandva compound, or are used separately. Source: Aṣṭādhyāyī 2.0

[luK (0̸¹) 58] optionally (anyatarásyām) [replaces the gotrá affix 63 introduced after the word-class] beginning with úpaka- [when the stem denotes plurality 62 in a dvaṁdvá compound constituted by members of its class 68] or not so constituted (á-dvaṁdve). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.58, 2.4.62, 2.4.63

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:kimartham advandve iti ucyate |
2/8:dvandve mā bhūt iti |
3/8:na etat asti prayojanam |
4/8:iṣyate eva dvandve : bhraṣṭakakapiṣṭhalāḥ bhrāṣṭakikāpiṣthalayaḥ iti |
5/8:ataḥ uttaram paṭhati advandve iti dvandvādhikāranivṛttyartham |*
See More


Kielhorn/Abhyankar (I,494.2-6) Rohatak (II,894-895)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: upaka ityevam ādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati anyataras   See More

Kāśikāvṛttī2: upakā'dibhyo 'nyatarasyām advandve 2.4.69 upaka ityevam ādibhyaḥ parasya gotrap   See More

Bālamanoramā1: upakādibhyo. cakāramadhyāhmatyāha–dvandve ceti. evaṃ ca asvaritatvādeva pūrva Sū #1135   See More

Bālamanoramā2: upakādibyo'nyatarasyāmadvandve 1135, 2.4.69 upakādibhyo. cakāramadhyāhmatyāha--d   See More

Tattvabodhinī1: upakādibhyo. advandvagrahaṇaṃ `dvandve'ityetannādhikriyata iti sphuṭikaraṇ Sū #946   See More

Tattvabodhinī2: upakādibhyo'nyatarasyāma dvandve 946, 2.4.69 upakādibhyo. advandvagrahaṇaṃ &quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions