Commentaries:
Kāśikāvṛttī1: tikā'dibhyaḥ kitavā'dibhyaśca dvandve gotrapratyayasya bahuṣu lug bhavati.
taikā See More tikā'dibhyaḥ kitavā'dibhyaśca dvandve gotrapratyayasya bahuṣu lug bhavati.
taikāyanayaśca kaitavāyanayaśca, tikā'dibhyaḥ phiñ 4-1-158, tasya luk, tikakitavāḥ.
vāṅkharayaśca bhānḍīrathayaśca, ata iñ 4-1-95, tasya luk, vaṅkharabhaṇḍīrathāḥ.
aupakāyanāśca lāmakāyanāśca, naḍādibhyaḥ phak 4-1-99, tasya luk, upakalamakāḥ. pāphakayaśca
nārakayaśca, ata iñ 4-1-95, tasya luk, paphakanarakāḥ. bākanakhayaśca śvāgudapariṇaddhayaśca,
ata iñ 4-1-95), tasya luk, bakanakhaśvagudapariṇaddhāḥ. ubjaśabdātata iñ (*4,1.95,
kakubhaśabdāt śivādibhyo 'n 4-1-112 tayor luk, aubjayaśca kākubhāśca
ubjakakubhāḥ. lāṅkayaśca śāntamukhayaśca, ata iñ 4-1-95 tasya luk, laṅkaśāntamukhāḥ.
urasaśabdastikādiṣu paṭhyate, tataḥ phiñ, laṅkaṭaśabdādiñ, tayor luk, aurasāyanaśca
lāṅkaṭayaśca urasalaṅkaṭāḥ. bhrāṣṭakayaśca kāpiṣṭhalayaśca, ata iñ 4-1-95, tasya luk,
bhraṣṭakakpiṣṭhalāḥ. kārṣṇājinayaśca kārṣṇasundarayaśca, ata iñ 4-1-95, tasya
luk, kṛṣṇājinakṛṣṇasunadarāḥ. āgniveśyaśca dāserakayaśca, agniveśaśabdāt
gargādibhyo yañ 4-1-105), dāserakaśabdātata iñ (*4,1.95, tayorluk,
agniveśadāserakāḥ. Kāśikāvṛttī2: tikakitavā'dibhyo dvandve 2.4.68 tikā'dibhyaḥ kitavā'dibhyaśca dvandve gotrapra See More tikakitavā'dibhyo dvandve 2.4.68 tikā'dibhyaḥ kitavā'dibhyaśca dvandve gotrapratyayasya bahuṣu lug bhavati. taikāyanayaśca kaitavāyanayaśca, tikā'dibhyaḥ phiñ 4.1.158, tasya luk, tikakitavāḥ. vāṅkharayaśca bhānḍīrathayaśca, ata iñ 4.1.95, tasya luk, vaṅkharabhaṇḍīrathāḥ. aupakāyanāśca lāmakāyanāśca, naḍādibhyaḥ phak 4.1.99, tasya luk, upakalamakāḥ. pāphakayaśca nārakayaśca, ata iñ 4.1.95, tasya luk, paphakanarakāḥ. bākanakhayaśca śvāgudapariṇaddhayaśca, ata iñ 4.1.95, tasya luk, bakanakhaśvagudapariṇaddhāḥ. ubjaśabdātata iñ 4.1.95, kakubhaśabdāt śivādibhyo 'n 4.1.112 tayor luk, aubjayaśca kākubhāśca ubjakakubhāḥ. lāṅkayaśca śāntamukhayaśca, ata iñ 4.1.95 tasya luk, laṅkaśāntamukhāḥ. urasaśabdastikādiṣu paṭhyate, tataḥ phiñ, laṅkaṭaśabdādiñ, tayor luk, aurasāyanaśca lāṅkaṭayaśca urasalaṅkaṭāḥ. bhrāṣṭakayaśca kāpiṣṭhalayaśca, ata iñ 4.1.95, tasya luk, bhraṣṭakakpiṣṭhalāḥ. kārṣṇājinayaśca kārṣṇasundarayaśca, ata iñ 4.1.95, tasya luk, kṛṣṇājinakṛṣṇasunadarāḥ. āgniveśyaśca dāserakayaśca, agniveśaśabdāt gargādibhyo yañ 4.1.105, dāserakaśabdātata iñ 4.1.95, tayorluk, agniveśadāserakāḥ. Nyāsa2: tikakitavādibhyo dvandve. , 2.4.68 kimarthaṃ punastikakitavābhyāṃ dvābhyāṃ gaṇa See More tikakitavādibhyo dvandve. , 2.4.68 kimarthaṃ punastikakitavābhyāṃ dvābhyāṃ gaṇa upalakṣyate, naikenaivopalakṣyeta? naitat; kāryiṇā hi gaṇa upalakṣaṇayituṃ yuktaḥ, dvandvaścātra kāryī, tenaivopalakṣayituṃ yuktaḥ॥
Bālamanoramā1: tikakitava. taikāyanayaśca kaitavāyanayaśceti. dvandvavigrahapradarśanam. tikak Sū #1134 See More tikakitava. taikāyanayaśca kaitavāyanayaśceti. dvandvavigrahapradarśanam. tikakitavā
iti. `dvandve' iti saptamīnirdeśātpadadvayādapi phiño luk. Bālamanoramā2: tikakitavādibhyo dvandve 1134, 2.4.68 tikakitava. taikāyanayaśca kaitavāyanayaśc See More tikakitavādibhyo dvandve 1134, 2.4.68 tikakitava. taikāyanayaśca kaitavāyanayaśceti. dvandvavigrahapradarśanam. tikakitavā iti. "dvandve" iti saptamīnirdeśātpadadvayādapi phiño luk. Tattvabodhinī1: tikakitavādibhyo. yadyapi dvandvarūpāṇyeva gaṇe paṭha\ufffdnte tikādīni
pūrvapa Sū #945 See More tikakitavādibhyo. yadyapi dvandvarūpāṇyeva gaṇe paṭha\ufffdnte tikādīni
pūrvapadāni kitavādinyuttarapadāni, tathāpi `tikādibhyaḥ'ityukte purvapadeṣveva
lugāśaṅkyeta, iṣyante tūttarapadeṣvapi, ataḥ `tikakitavādibhyaḥ'ityuktam. tikakitavā
iti. anye'pyatrodāhartavyāḥ—aupakāyanāśca lāmakāyanāśca. `naḍādibhyaḥ phakr' tasya
luk. upakalamakāḥ. bhrāṣṭrakayaśca kāpiṣṭhalayaśca. `ata iña'tasya luk.
bhrāṣṭrakakapiṣṭhalāḥ. kāṣrṇājinayaśca kārṣṇasundarayaśca. `ata iñ'tasya luk.
kṛṣṇājinakṛṣṇasundarā ityādi. Tattvabodhinī2: tikakitavādibhyo dvandve 945, 2.4.68 tikakitavādibhyo. yadyapi dvandvarūpāṇyeva See More tikakitavādibhyo dvandve 945, 2.4.68 tikakitavādibhyo. yadyapi dvandvarūpāṇyeva gaṇe paṭha()nte tikādīni pūrvapadāni kitavādinyuttarapadāni, tathāpi "tikādibhyaḥ"ityukte purvapadeṣveva lugāśaṅkyeta, iṣyante tūttarapadeṣvapi, ataḥ "tikakitavādibhyaḥ"ityuktam. tikakitavā iti. anye'pyatrodāhartavyāḥ---aupakāyanāśca lāmakāyanāśca. "naḍādibhyaḥ phakr" tasya luk. upakalamakāḥ. bhrāṣṭrakayaśca kāpiṣṭhalayaśca. "ata iña"tasya luk. bhrāṣṭrakakapiṣṭhalāḥ. kāṣrṇājinayaśca kārṣṇasundarayaśca. "ata iñ"tasya luk. kṛṣṇājinakṛṣṇasundarā ityādi. 1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |