Kāśikāvṛttī1: gopavanā'dibhyaḥ prasya gotrapratyayasya lug na bhavati. badādyanatargaṇo 'yam. See More
gopavanā'dibhyaḥ prasya gotrapratyayasya lug na bhavati. badādyanatargaṇo 'yam. tato 'ño
gotrapratyayasya yañañośca 2-4-64 iti luk prāptaḥ pratiṣidhyate. gaupavanāḥ.
śaigravāḥ. gopavana. śigru. bindu. bhājana. aśva. avatāna. śyāmāka. śvāparṇa. etāvanta
eva aṣṭau gopavanā'dayaḥ. pariśiṣṭānāṃ haritādīnaṃ pramādapāṭhaḥ. te hi caturthe bidā'diṣu
paṭhyante. tebhyaśca bahuṣu lug bhavatyeva, haritaḥ, kiṃdāsāḥ iti.
Kāśikāvṛttī2: na gopavanā'dibhyaḥ 2.4.67 gopavanā'dibhyaḥ prasya gotrapratyayasya lug na bhav See More
na gopavanā'dibhyaḥ 2.4.67 gopavanā'dibhyaḥ prasya gotrapratyayasya lug na bhavati. badādyanatargaṇo 'yam. tato 'ño gotrapratyayasya yañañośca 2.4.64 iti luk prāptaḥ pratiṣidhyate. gaupavanāḥ. śaigravāḥ. gopavana. śigru. bindu. bhājana. aśva. avatāna. śyāmāka. śvāparṇa. etāvanta eva aṣṭau gopavanā'dayaḥ. pariśiṣṭānāṃ haritādīnaṃ pramādapāṭhaḥ. te hi caturthe bidā'diṣu paṭhyante. tebhyaśca bahuṣu lug bhavatyeva, haritaḥ, kiṃdāsāḥ iti.
Nyāsa2: na gopavanādibhyaḥ. , 2.4.67 vidādyantargaṇo'yamiti lukprā()pta darśayati. " See More
na gopavanādibhyaḥ. , 2.4.67 vidādyantargaṇo'yamiti lukprā()pta darśayati. "śaigravāḥ" iti. "orguṇaḥ" 6.4.146. nanu cānye'pi haritādayo'tra paṭha()nte, tatkimityavadhāryata etāvanta ityata āha-- "pariśiṣṭānām" ityādi. "pramādapāṭhaḥ" iti. anārṣaḥ pāṭhaḥ ityarthaḥ. yadi teṣāṃ pramādapāṭhaḥ, evaṃ tahrravidāditvādañapyebhyo na prāpnotītyata āha-- "te hi" ityādi. te hi caturthe'dhyāye bidādiṣu gopavanādibhyaḥ parve paṭha()nta iti na bhavatyeṣa doṣaprasaṅgaḥ. yastviha gopavanādibhyo'ṣṭabhyaḥ para eṣāṃ pāṭhaḥ, sa pramādapāṭha ityucyate॥
Bālamanoramā1: na gopa. bidādyantargaṇo'yamiti. tataśca añaḥ `yañañośce'ti prāptasya luṅ Sū #1133 See More
na gopa. bidādyantargaṇo'yamiti. tataśca añaḥ `yañañośce'ti prāptasya luṅ neti
bhāvaḥ.
Bālamanoramā2: na gopavanādibhyaḥ 1133, 2.4.67 na gopa. bidādyantargaṇo'yamiti. tataśca añaḥ &q See More
na gopavanādibhyaḥ 1133, 2.4.67 na gopa. bidādyantargaṇo'yamiti. tataśca añaḥ "yañañośce"ti prāptasya luṅ neti bhāvaḥ.
Tattvabodhinī1: vidādyantargaṇo'yamiti. `yañañośce'ti lugatra prāpnotīti bhāvaḥ. Sū #944
Tattvabodhinī2: na gopavanādibhyaḥ 944, 2.4.67 vidādyantargaṇo'yamiti. "yañañośce"ti l See More
na gopavanādibhyaḥ 944, 2.4.67 vidādyantargaṇo'yamiti. "yañañośce"ti lugatra prāpnotīti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents