Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न गोपवनादिभ्यः na gopavanādibhyaḥ
Individual Word Components: na gopavanādibhyaḥ
Sūtra with anuvṛtti words: na gopavanādibhyaḥ luk (2.4.58), bahuṣu (2.4.62), tena (2.4.62), eva (2.4.62), astriyām (2.4.62), gotre (2.4.63)
Type of Rule: pratiṣedha
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

After the words ((gopavana)), &c., there is not luk-elision of the Gotra affix, when the word takes the plural. Source: Aṣṭādhyāyī 2.0

[luK (0̸¹) 58] does not replace [the gotrá affix 63 introduced after] the word-class beginning with gopávana- [when these nominal stems by themselves indicate plurality 62]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.58, 2.4.62, 2.4.63

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:gopavanādipratiṣedhaḥ prāk haritādibhyaḥ |*
2/3:gopavanādipratiṣedhaḥ prāk haritādibhyaḥ draṣṭavyaḥ |
3/3:hāritaḥ hāritau bahuṣu haritāḥ |
See More


Kielhorn/Abhyankar (I,493.18-20) Rohatak (II,894)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: gopavanā'dibhyaḥ prasya gotrapratyayasya lug na bhavati. badādyanatargaṇo 'yam.    See More

Kāśikāvṛttī2: na gopavanā'dibhyaḥ 2.4.67 gopavanā'dibhyaḥ prasya gotrapratyayasya lug na bhav   See More

Nyāsa2: na gopavanādibhyaḥ. , 2.4.67 vidādyantargaṇo'yamiti lukprā()pta darśayati. &quot   See More

Bālamanoramā1: na gopa. bidādyantargaṇo'yamiti. tataśca añaḥ `yañañośce'ti prāptasya lu Sū #1133   See More

Bālamanoramā2: na gopavanādibhyaḥ 1133, 2.4.67 na gopa. bidādyantargaṇo'yamiti. tataśca aña&q   See More

Tattvabodhinī1: vidādyantargaṇo'yamiti. `yañañośce'ti lugatra prāpnotīti bhāvaḥ. Sū #944

Tattvabodhinī2: na gopavanādibhyaḥ 944, 2.4.67 vidādyantargaṇo'yamiti. "yañañośce"ti l   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions