Kāśikāvṛttī1: bahvacaḥ prātipadikāt ya iñ vihitaḥ prācyagotre bharatagotre ca vartate, tasya b See More
bahvacaḥ prātipadikāt ya iñ vihitaḥ prācyagotre bharatagotre ca vartate, tasya bahuṣu
lug bhavati. pannāgārāḥ. mantharaiṣaṇāḥ. bharateṣu khalvapi yudhiṣṭhirāḥ. arjunāḥ. bahvacaḥ
iti kim? baikayaḥ. pauṣpayaḥ. prācyabharateṣu iti kim? bālākayaḥ. hāstidāsayaḥ. bharatāḥ
prācyā eva, teṣāṃ punar grahaṇaṃ jñāpanārtham anyatra prāg grahaṇe bharatagrahaṇaṃ na
bhavati iti. tena iñaḥ prācām 2-4-60 iti bharatānāṃ yuvapratyayasya lug na bhavati.
arjuniḥ pitā. ārjunāyanaḥ putraḥ.
Kāśikāvṛttī2: bahvaciñaḥ prācyabhrateṣu 2.4.66 bahvacaḥ prātipadikāt ya iñ vihitaḥ prācyagotr See More
bahvaciñaḥ prācyabhrateṣu 2.4.66 bahvacaḥ prātipadikāt ya iñ vihitaḥ prācyagotre bharatagotre ca vartate, tasya bahuṣu lug bhavati. pannāgārāḥ. mantharaiṣaṇāḥ. bharateṣu khalvapi yudhiṣṭhirāḥ. arjunāḥ. bahvacaḥ iti kim? baikayaḥ. pauṣpayaḥ. prācyabharateṣu iti kim? bālākayaḥ. hāstidāsayaḥ. bharatāḥ prācyā eva, teṣāṃ punar grahaṇaṃ jñāpanārtham anyatra prāg grahaṇe bharatagrahaṇaṃ na bhavati iti. tena iñaḥ prācām 2.4.60 iti bharatānāṃ yuvapratyayasya lug na bhavati. arjuniḥ pitā. ārjunāyanaḥ putraḥ.
Nyāsa2: bahvaca iñaḥ prācyabharateṣu. , 2.4.66 "bharatāḥ" iti. yeṣāṃ bharata ā See More
bahvaca iñaḥ prācyabharateṣu. , 2.4.66 "bharatāḥ" iti. yeṣāṃ bharata ādyaḥ saṃjñākārī te bharatāḥ. "pannāgārāḥ" ityādiṣūhāharaṇeṣu "ata iñ" 4.1.95, tasya luk. "bālākayaḥ" iti. bāhvāditvādiñ. "hāstidāsayaḥ" iti. "ata iñ" 4.1.95. "ārjunāyanaḥ" iti. "yañiyośca" 4.1.101 iti phak॥
Bālamanoramā1: bahvaca iñaḥ. prācye udāharati–pannāgārā iti. pannāgārasyāpatyānīti vigrahaḥ.
a Sū #1132 See More
bahvaca iñaḥ. prācye udāharati–pannāgārā iti. pannāgārasyāpatyānīti vigrahaḥ.
ata iño luk. bharatagotre udāharati–yudhiṣṭhirā iti. yudhiṣṭhirasyāpatyānīti vigrahaḥ.
kurulakṣaṇaṃ ṇyaṃ bādhitvā bāhvāditvādiñ. tasya luk. ?bahutve tu yaudhiṣṭhiriḥ.
Bālamanoramā2: bahvaca iñaḥ prācyabharateṣu 1132, 2.4.66 bahvaca iñaḥ. prācye udāharati--pannāg See More
bahvaca iñaḥ prācyabharateṣu 1132, 2.4.66 bahvaca iñaḥ. prācye udāharati--pannāgārā iti. pannāgārasyāpatyānīti vigrahaḥ. ata iño luk. bharatagotre udāharati--yudhiṣṭhirā iti. yudhiṣṭhirasyāpatyānīti vigrahaḥ. kurulakṣaṇaṃ ṇyaṃ bādhitvā bāhvāditvādiñ. tasya luk.?bahutve tu yaudhiṣṭhiriḥ.
Tattvabodhinī1: yudhiṣṭhirā iti. bahuṣveva luk. neha–yaudhiṣṭhiriḥ. kurulakṣaṇaṃ ṇyaṃ bādhitvā
Sū #943 See More
yudhiṣṭhirā iti. bahuṣveva luk. neha–yaudhiṣṭhiriḥ. kurulakṣaṇaṃ ṇyaṃ bādhitvā
bāhvāditvādiñ.
Tattvabodhinī2: bahvaca iñaḥ prācyabharateṣu 943, 2.4.66 yudhiṣṭhirā iti. bahuṣveva luk. neha--y See More
bahvaca iñaḥ prācyabharateṣu 943, 2.4.66 yudhiṣṭhirā iti. bahuṣveva luk. neha--yaudhiṣṭhiriḥ. kurulakṣaṇaṃ ṇyaṃ bādhitvā bāhvāditvādiñ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents