Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: बह्वचः इञः प्राच्यभरतेषु bahvacaḥ iñaḥ prācyabharateṣu
Individual Word Components: bahvacaḥ iñaḥ prācyabharateṣu
Sūtra with anuvṛtti words: bahvacaḥ iñaḥ prācyabharateṣu luk (2.4.58), bahuṣu (2.4.62), tena (2.4.62), eva (2.4.62), astriyām (2.4.62), gotre (2.4.63)
Type of Rule: vidhi
Preceding adhikāra rule:2.4.35 (1ārdhadhātuke)

Description:

There is luk-elision of the Gotra-affix ((iñ)) (IV. I.95) after a word containing many vowels (a polysyllabic word) which denotes the Gotra of the people called ((prācya)) and ((bharata)) when the word takes the plural. Source: Aṣṭādhyāyī 2.0

[luK (0̸¹) 58 replaces the gotrá affix 63] iÑ introduced after a polysyllabic (bahu=áCaḥ) (nominal stem) denoting the Prācyá (eastern) and Bharatá gotrás [when the stem ending in that affix by itself indicates plurality 62]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 2.4.58, 2.4.62, 2.4.63

Mahābhāṣya: With kind permission: Dr. George Cardona

1/18:kim ayam samuccayaḥ |
2/18:prākṣu bharateṣu ca iti |
3/18:āhosvit bharataviśeṣaṇam prāggrahaṇam |
4/18:prāñcaḥ ye bharatāḥ iti |
5/18:kim ca ataḥ |
See More


Kielhorn/Abhyankar (I,493.10-16) Rohatak (II,893-894)


Commentaries:

Kāśikāvṛttī1: bahvacaḥ prātipadikāt ya iñ vihitaḥ prācyagotre bharatagotre ca vartate, tasya b   See More

Kāśikāvṛttī2: bahvaciñaḥ prācyabhrateṣu 2.4.66 bahvacaḥ prātipadikāt ya iñ vihitaḥ prācyagotr   See More

Nyāsa2: bahvaca iñaḥ prācyabharateṣu. , 2.4.66 "bharatāḥ" iti. yeṣāṃ bharata ā   See More

Bālamanoramā1: bahvaca iñaḥ. prācye udāharati–pannāgārā iti. pannāgārasyāpatyānīti vigrahaḥ. a Sū #1132   See More

Bālamanoramā2: bahvaca iñaḥ prācyabharateṣu 1132, 2.4.66 bahvaca iñaḥ. prācye udāharati--pannāg   See More

Tattvabodhinī1: yudhiṣṭhirā iti. bahuṣveva luk. neha–yaudhiṣṭhiriḥ. kurulakṣaṇaṃ ṇyaṃ bādhitvā Sū #943   See More

Tattvabodhinī2: bahvaca iñaḥ prācyabharateṣu 943, 2.4.66 yudhiṣṭhirā iti. bahuṣveva luk. neha--y   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions